________________
धर्मराज-धर्मशास्त्र] शब्दरत्नमहोदधिः।
११६१ धर्मराज पुं. धर्मराज त्रि. (धर्मेण राजते, राज्+क्विप्) | धर्मविदुत्तम पुं. (धर्मवित्सु उत्तमः) छैन, त.45२, विष्ण.
यम, प्रेतपति, (त्रि.) धार्मि.s, भनिष्ठ. धर्मविद्या स्त्री. (धर्मस्य विद्या) यमन दगती. विद्या; धर्मराज पुं. (धर्मेण राजते, राज्+अच्, धर्माणां राजा ધાર્મિક વિદ્યા, મીમાંસા વગેરે શાસ્ત્રવિદ્યા.
वा टच) निन्द्रदेव, यम. धृत्या च प्रीतमनाः सदाऽहं धर्मविप्लव पुं. (धर्मस्य विप्लवः) धर्म विरोध, धमनी त्वं वा वरुणो धर्मराजो यमो वा-महा० १५५।११। ___ व्यतिम, धमनी नाश, मधम.. २२. यविष्ठ२ - धर्मराजः प्रहष्टात्मा सावित्रीमिद- धर्मविवेक पुं. (धर्मस्य विवेकः) धनु, शान, विवे.. मब्रवीत्-महा० ३।२९६।५४।
(पुं. धर्मस्य विवेको यत्र) पंडित. सायुधे २येतो ते धर्मराजपरीक्षा स्री. (धर्मराजस्य परीक्षा) धर्म अने. નામનો નિબંધ.
साधना परीक्षा -पत्रद्वये लेखनीयौ धर्माधर्मों धर्मवीर पुं. (धर्मे वीरः) धर्म पाणवाम वीर, वीरनो सीतासीतौ। जीवदानादिकैर्मन्त्रैर्गायत्र्याद्यैश्च सामभिः- એક ભેદ. (અલંકાર શાસ્ત્રમાં) પવિત્રતાના કારણે दिव्यतत्त्वम्।
उत्पन्न वी२२स-310 -सपदि विलयमेतु धर्मरातृ त्रि. (धर्म राति, ददाति, रा+तृच्) पहातो. राजलक्ष्मीरूपरि पान्त्वथवा कृपाणधाराः । अपहरतुतरां धर्मलक्षण न. (धर्मो लक्ष्यतेऽनेन धर्मस्य लक्षणं वा) शिरः कृतान्तो मम तु मतिर्न मनागपैतु धर्मात्
ધર્મનું પ્રતિપાદન કરનાર શાસ્ત્ર વગેરે, ધર્મનું લક્ષણ. रसगङ्गाघरे । धर्मलाभ पुं. (धर्मस्य लाभः) धर्मनी. दाम, छैन साधु धर्मवृद्ध त्रि. (धर्मेण वृद्धः) अत्यंत. धर्मिष्ठ, घi દ્વારા અપાતો આશીર્વાદ.
श्रेष्ठ. (पुं.) ते. नामे . या६५-२नो भाई. धर्मवत् त्रि. (धर्म+मतुप्) धर्मवाणु, धर्मिष्ठ -जनेन धर्मवृद्धि स्त्री. (धर्मस्य वृद्धिः) धमनी वृद्धि-यढत. ६०
धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम्-रामा० જૈન સાધુ દ્વારા અપાતો આશીવદ. २।१०४।२९ । पुण्यवान. (अव्य. धर्मः तुल्यार्थे वत्) धर्मवैतंसिक पुं. (धर्मे वैतंसिक इव) ५५था धन घना पेठे.
મેળવીને પોતાને ધાર્મિક દેખાડવા માટે દાન આપનારો धर्मवर्मन् त्रि. (धर्मः वर्म इव यस्य) धन. वय. | यारी. -धर्मवैतंसिको यस्तु पापात्मा ।
(अन्तर) ३५ घा२४८ ४२८२, धनु रक्षा १२नार. पुरुषस्तथात्मा-वह्निपुराणे । धर्मवाणिजिक पुं., धर्मवाणिजीक त्रि. (धर्म वाणिजिक- धर्मव्याध पुं. (धर्मप्रधानो व्याधः मध्यमपदलो. स.)
वाणिजीक इव फलकामनया धर्माचरणादेवास्य પાપી પુરુષ, ધાર્મિક વ્યાપવિશેષ. तथात्वम्) धर्मना. वे॥२ ७२ ना२, धन धंधा ३५ धर्मव्रत त्रि. (धर्मे व्रतं संकल्पविशेषो यस्य) धार्मि, સમજી ફલની કામના રાખી ધર્મ કરનાર - ધર્મનું घमासत, घम[५२४॥ ४२वाम तत्५२. (न. धर्मस्य साय२५८ १२॥२ धर्मवाणिजिका मूढाः फलकामा व्रतम्) धर्म निमित्ते. व्रत, ते. नामर्नु मे व्रत. नराधमाः । अर्चयन्ति जगन्नाथं ते कामानाप्नुवन्त्युत- धर्मव्रता (स्त्री.) भरीय षिनी पत्नी. मलमासतत्त्वे ।
धर्मशाला स्त्री. (धर्मार्थं शाला) ukul, न्याय आपवान, धर्मवाद पुं. (जै. प्रा. धम्मवाय) धर्मया .
स्थण, न्यायमहि२. धर्मवासर पं. (धर्मस्य तत्साधनस्य वासरः) पूनम, | धर्मशासन न. (धर्मस्य शासनम् शास्+भावे ल्युट) પૂર્ણિમા આદિ ધાર્મિક દિવસ.
धनु अनुशासन. (न. धर्म+शास्+करणे ल्युट) धर्मवाहन पुं. (धर्मं वाहयति प्रापयति नरान्, वाहि+ल्यु) धर्मशास्त्र.. धन प्राप्त. २१वना२ तीर्थ.४२, मडाव, शिव, (न. धर्मशास्त्र न. (धर्मप्रतिपादक शास्राम्) स्व.३५ने धर्म+भावे ल्युट) धन प्राप्ति. (न. धर्मस्य પ્રતિપાદક-બતાવનાર સ્મૃતિ, સંહિતા આગમ આદિ धर्मराजस्य वाहनम्) धर्मानुं वाहन-पाउ..
अंथो, ॥स्त्री. - मन्वत्रिविष्णुहारीतयाज्ञवल्क्योधर्मविद् त्रि. (धर्मं वेत्ति, विद्+क्विप्) धमन. २, शनोऽङ्गिराः । यमापस्तम्बसंवर्ताः कात्यायन-बृहस्पती।।
घ, (पुं.) छैन. ताय२र्नु नाम - "धर्मविद् पराशरव्यास-शङ्खलिखिता दक्षगौतमौ । शातातपो धर्मतत्त्वज्ञो धर्मात्मा धर्मतीर्थकृत्'- सहस्रना० । । वशिष्ठश्च धर्मशास्त्रप्रयोजकाः-याज्ञ० ११५-६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org