________________
१९६० शब्दरत्नमहोदधिः।
[धर्मपति-धर्मरथ धर्मपति पुं. (धर्मस्य पतिर्यस्मात्) धमपित्यनु स.धन. | धर्मप्रवादिन् त्रि. (धर्मं प्रवदति प्र+वद्+णिनि) धर्म
३२३व. (त्रि. धर्मः पतिरिव यस्य) घनिष्ठ, ना२. मोप:२.. ધર્મશીલ.
धर्मप्रस्थ पुं. (धर्मार्थं प्रस्थम्) ते नमर्नु, . ताथ. धर्मपत्नी स्त्री. (धर्मार्थं पत्नी) निहोष, पत्नी, माया, धर्मभगिनी स्त्री. (धर्मकृता भगिनी) धमनी मानवी
५२७८ी. स्त्री. पतिव्रता स्त्री. -"पतिव्रता धर्मपत्नी डेन, २३न्या. पितृपूजनतत्परा"-मनु० । स्त्री. ब. व. धर्मदेवस्य धर्मभाणक त्रि. (धर्मं धर्मार्थं भणति, पठति-भण्+ण्वुल्) पत्न्यः) धवनी पत्नीसो- स्त्री..
પુરાણો વાંચનાર, ધમર્થ ભણનાર. धर्मपत्र न. (धर्माय यज्ञादिकार्यार्थं पत्रं यस्य) 64k धर्मभिक्षुक पुं. (धर्मार्थं भिक्षते, भिक्ष+ उक) धर्म भाटे 3.
- भिक्षा मागनार, नव भिक्षुओ पै.. मे. भिक्षुध. धर्मपर, धर्मपरायण त्रि. (धर्मः परो यस्य/धर्म परायणः)
धर्मभृत्, धर्मभृत त्रि. (धर्मं बिभर्ति भृ+क्विप् तुक्/ ધર્મમાં પરાયણ, ધર્મમાં તત્પર.
धर्मो भृतो येन भृ+क्त) धर्म धा२५॥ ७२ ना२, धनु धर्मपरिणाम पुं. (धर्मरूपः परिणामः) व्युत्थाननी
२१५। ७२नार, ४. ध धा२४. ध्यो डोय ते. (पुं.) અભિભવ અને નિરોધનો પ્રાદુર્ભાવ જેમાં થાય એવી
તેરમા મનુનો તે નામે એક પુત્ર. ચિત્તની સ્થિતિ, ધર્મરૂપ પરિણામ- અધ્યવસાય.
धर्मभ्रातृ पुं. (धर्मतः कृतो भ्राता) गुर माई, पुर, धर्मपाठक पुं. (धर्मं धर्मशास्त्रं पठति, पठ्+ण्वुल्) धर्म
પુત્ર, ભ્રાતૃભાવે એકઠા રહેલા એકાશ્રમી, એક શાસ્ત્ર પઢનાર, અધ્યયન કરનાર.
धर्मवा धर्मपाल, धर्मपालक त्रि. (धर्म पालयति. पालि+अण
; समान - 'वानप्रस्थयतिब्रह्म
चारिणामृक्थभागिनः । क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रै| धर्मपाल+स्वार्थे क) (पु.) धन पासनार; श्रिम
कतीर्थिनः'-याज्ञ० । ધર્મનું રક્ષણ કરનાર. (પુ.) જૈન તીર્થંકરનું નામ -
धर्ममित्र पुं. (जै. प्रा. धम्ममित्त) ७८४८ ता.४२८ “धर्मपालो जगत्पालो धर्मसाम्राज्यनायकः''जिनसहस्र० । (पुं. धर्म पालयति, पालि+अण,
ત્રીજા પૂર્વભવનું નામ. तद्भीत्या लोकैः धर्मस्य चरणात्तस्य तथात्वम्) श्रम.
धर्ममूल (धर्मस्य मूलम्) यमन मा ८२७८, धन ધર્મનું રક્ષણ કરનાર દંડ-શિક્ષા.
भूग, पुश्यनु७८२९६ -“धर्मस्य मूलं दया' । धर्मपुत्र पुं. (धर्मस्य पुत्रः) धर्म२४, युधिष्ठिर न पापकं
धर्ममेघ पुं. (धर्मान्मेहति (वर्षति), मिह+अच् घश्चान्तादेशः) धास्यति धर्मपुत्रो धनञ्जयश्चाप्यनुवय॑ते तम् महा०
પતંજલિ મહર્ષિએ કહેલી અસંપ્રજ્ઞાત સમાધિ. ३।२३५।१८ । (पुं. द्वि.) न२-२यएऋषि. -तापसी
धर्मयशस् पुं. (जै. प्रा. धम्मजस), स. नामान। .. धर्मपुत्रौ द्वौ सुशान्तमनसावुभौ-देवीभाग० ४ १७।१९ ।
हैन मुनि. (पुं. धर्मजः पुत्रः) मौरस. पुत्र, धर्म पत्नीथा पेह
धर्मयु, धर्मयुक्, धर्मयुज त्रि. (धर्म याति गच्छति, थयेस पुत्र. (पुं. धर्मतः कृतः पुत्रः) धनी पुत्रं.
या+कु। धर्म युनक्ति, युज्+क्विप्/धर्मेण युज्यते, धर्मप्रधान त्रि. (धर्माचरणं प्रधानं यस्य) घाय२१८
युज्+कर्मणि क्विप्) धनिष्ठ, धार्मि, न्यायपूर्व કરવામાં શ્રેષ્ઠ, ધર્મ પરાયણ.
भेगवेगुं धन-द्रव्य दाता प्रतिगृहीता च श्रद्धादेयं च धर्मप्रतिरूपक पुं. (धर्मस्य प्रतिरूपमिव कायति, कै+क) धर्मयुक् । देश-कालौ च दानानामङ्गान्येतानि षङ् . विपरीत. धर्म, मामास, मोटो धर्म.
विदुः-देवलः । धर्मप्रवक्तृ त्रि. (धर्मं संदिग्धार्थे अयं धर्म इति प्रकक्ति, धर्मयुग न. (धर्मप्रधानं युगम्) सत्ययु.
प्रवच्+तृच्) धमनु अवयन. १२नार, धर्मनु स्व३५ धर्मयूप पुं. (धर्मस्य यूप इव) वि.
બતાવનાર, ધર્મોપદેશ- ધમચાર્ય, ધર્મવ્યવસ્થા દાતા. धर्मरत्न न. (धर्म धर्मप्रतिपादकग्रन्थे रत्नमिव) उत. धर्मप्रवचन पुं. (धर्मं प्रवक्ति प्र+वच्+ल्यु) सारित, જીમૂતવાહને બનાવેલ તે નામનો એક સ્મૃતિગ્રન્થ.
॥श्य मुनि. (न. धर्मस्य प्रवचनम्, प्र+वच्+ल्युट) धर्मरथ (पुं.) स॥२ २५% तना. .७ पुत्र, हव२५, ધર્મનું પ્રવચન-વ્યાખ્યાન, ધર્મદેશના.
રાજાનો તે નામનો એક પુત્ર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org