________________
धर्मजिज्ञासा-धर्मपत्तन शब्दरत्नमहोदधिः।
११५९ धर्मजिज्ञासा स्त्री. (ज्ञातुमिच्छा जिज्ञासा, धर्मस्य जिज्ञासा) | धर्मदेशना स्त्री. (धर्मस्य देशना उपदेशः) धर्मना ५, धर्म वानी. ६२७- “अथातो धर्मजिज्ञासा"- धर्मप्रधान हान-शास-d५-भाव वगैरेनो उद्देश. जैमिनिसू० ।
धर्मद्रवी स्त्री. (धर्मजनको द्रवो वारिरूपो यस्याः गौरा. धर्मजिज्ञासु त्रि. (धर्मस्य जिज्ञासुः) धर्म 80.04 २७॥२. ङीष) oil नही- धर्मद्रवीति विख्याते पापं मे हर धर्मजीवन पुं. (याजनप्रतिग्रहादिना परस्य धर्ममुत्पाद्य | जाह्नवि- गङ्गास्तोत्रे ।
जीवति, जीव+ल्यु) यान प्रति वर्ग३था. जाने. धर्मद्रोहिन त्रि. (धर्माय द्रुह्यति द्रुह्+णिनि) धमनी । ધર્મ પરાયણ કરી પોતાની જીવિકા કરનારો બ્રાહ્મણ. घमाय२५॥नी. द्रोड ४२नार. (पुं. धर्माय द्रुह्यति,
(धर्ममेव जीवनं यस्य) धर्म३५. वनवाणं धर्मिष्ठ. द्रुह्+णिनि) राक्षस.. धर्मज्ञ त्रि. (धर्मं जानाति ज्ञा+क) धर्म 1900२. . धर्मधातु पुं. अहिंसारूपधर्म एव धातुः प्रकृतिर्यस्य)
धर्मज्ञश्च कृतज्ञश्च हीनिषेवी दृढव्रतः -विराटपर्व । नि, ता. २, सुद्धवि. धर्मज्ञान न. (धर्मस्य ज्ञानम्) धमन शान..
धर्मध्यान न. (जै. प्रा. धम्मज्झाण) Auवि.ययादि धर्मण पुं. (धर्माय नम्यते नम्+बाहु० कर्मणि ड) मे. રૂપ ધર્મચિંતન, ધર્મવિચારમાં તલ્લીનતા; ચાર પ્રકારનાં
तर्नु, घाम नामे जाउ, मे तनो २. विनानो ध्यानमांनुस. -'आर्त्तरौद्रधर्मशुक्लानि"- तत्त्वार्थः । स.
धर्मध्वज पुं. (धर्मस्य ध्वजः) धनु यि; धमनी धर्मतस् अव्य. (धर्म+तसिल्) धर्मथी.
4%1, ५तात. (पुं. जै. प्रा. धम्मज्झय) दीपमा धर्मता स्त्री. धर्मत्व न. (धर्मस्य भावः तल् टाप्-त्व) । ઐરાવત ક્ષેત્રમાં આવતી ઉત્સર્પિણીમાં થનાર પાંચમા ધર્મપણું.
तीर्थ.४२, इन्द्रध्द४; धर्मधोतर ५४. धर्मतीर्थ न. (धर्मकृतं तीर्थम्) ते. नामर्नु .तीर्थ.. | धर्मध्वजिन् त्रि. (धर्मो ध्वजं चिह्नमिवास्त्यस्य इनि) धर्मतीर्थंकर पुं. (जै. प्रा. धम्मतित्थयर) नि.मान, લોકમાં પોતાનું ધાર્મિકપણું પ્રસિદ્ધ કરવા માટે ઢોંગી તે નામે પંદરમા તીર્થંકર.
वेश घा२५. ४२नार, धों , ५vi.30 -धर्मध्वजी धर्मद त्रि. (स्वधर्मफलं ददाति अन्यस्मै संक्रामयति, सदालु- धरछाद्मिको लोकदम्भकः-मनु० ४।१९५ ।
दा+क) धर्माता गु२, पोताना धनु ३० जाने | धर्मन् पुं. (धृ+मनिन्) धर्म., पुथ्य. (त्रि.) घा२५ आपनार, धोत्या.
२ना२. धर्मदय त्रि. (जै. प्रा. धम्मदय) धर्मनी प्राप्ति. २०वना२, ! धर्मनन्दन पुं. (धर्मस्य नन्दनः) युधिष्ठि२ . धश..
धर्मनाभ पुं. (धर्मः नाभिरिवास्य अच् समा.) वि. धर्मदान न. (धर्माय दानम्, धर्मस्य वा दानम्) धर्म | धर्मनेत्र न. (धर्मरूपं नेत्रम्) ५८३५. नेत्र, धर्म हष्टि.
माटे हान, धन हान, सुपात्र हान- पात्रेभ्यो दीयते (પુ.) યદુવંશી હૈહયનો પુત્ર એક રાજા, પુરુવંશી नित्यमनपेक्ष्य प्रयोजनम् । केवलं धर्मबुद्धया यत् से 20%t. धर्मदानं प्रचक्षते-शुद्धितत्त्वे ।
धर्मनैपुण्य न. (धर्मे नैपुण्यम्) धर्म दुशणता. धर्मदार पुं. ब. व. (धर्मार्थमग्न्याधानाद्यर्थं दाराः) धर्म | धर्मनैपुण्यकाम त्रि. (धर्मनैपुण्यमतिशयं कामयते,
पत्नी. - स्त्रीणां भर्ता धर्मदाराश्च पुंसाम्-मा० ६।१८। कम्+अण्) धर्मभ शगता २७८२, धर्मनी धर्मदीपिका (त्री.) गौ. प्रसिद्ध भीमासान्य
અતિશયતાને ઇચ્છનાર. धमदुधा स्त्री. (धमान् दोग्धि आधारस्य कर्तृत्वविवक्षया | धर्मपट्टन न. (धर्मस्य पट्टनम्/धर्मस्य पत्तनम) तनामे
कर्तरि, दुह+क घश्चान्तादेशः) धमहान. 4. ४२वामi એક દેશ, નામે એક શહેર; શ્રાવસ્તી નગરી. આવે છે તે બહારની વેદી.
(न. धर्मपट्टने धर्मपत्तने वा जातम् अण् सज्ञापूर्वकत्वात् धर्मदेव पं. (जै. प्रा. धम्मदेव) धर्ममा हेव समान । न वृद्धिः) भरी- रेणुकं मरिचं कृष्णमुषणं धर्मपत्तनम् साधु, भनि.
- वैद्यकरत्नमालायाम् । धर्मदेश पुं. (धर्मसाधनं देशः) धर्म सघाय. तेवो. हे, धर्मपत्तन न. (धर्मस्य पत्तनम्) ते. नामे नगरी, ધર્મયુક્ત દેશ, તે નામે એક તીર્થ.
શ્રાવસ્તી નગરી, ધર્મપુરી, તે નામે એક દેશ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org