SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ -धन] द्वयात्मक -१ शब्दरत्नमहोदधिः । द्वयात्मक पुं. (द्वौ द्विविधौ आत्मानौ यस्य कप्) भ्योतिषशास्त्र प्रसिद्ध जे स्वभाववाणी राशि- चरस्थिरद्र्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टा:ज्योतिष्तत्त्वे । द्वयामुष्यायण पुं. (द्वयोरामुष्यायणः) ने छत्त खाप्यो હોય તેનો અને જે ઉત્પન્ન કરનાર હોય તે બન્નેનો સમાન વા૨સ એક પ્રકારનો પુત્ર. द्वयायुष न. ( द्वयायुष्+अच्) जमशो आयुषाण. याहाव न. ( द्वयोः आहावयोः समाहारः) ढोरने पाणी પીવાના બે હવાડા. ध योगाशी सभो हृत्य व्यंन. (पुं. दधाति धरति विश्वम् धा+ड दधाति निधिम्, दधाति जीवानां शुभाशुभम् ) ब्रह्मा, डुजेर, धर्म. (न. दधाति सुखम् धा+ड) द्रव्य, धन. धक्क् (नाशने, चुरा. उभ. सक. सेट् धक्कयति - ते) नाश वो. धट पुं. (धं धनं अटति प्राप्नोति तोल्यत्वेनेति, ध+अट्+अच् शकन्ध्वादित्वात् साधुः) ४, sil, तुसाराशि, तोजीने भेवुं ते, धर्म- 'धकाराद् धर्ममुद्दिष्टं टकारात् कुटिलं नरम् । धृतं धारयते यस्मात् धटस्तेनामिधीयते”-“दिव्यतत्त्वधृतवचनम् । धटक पुं. (धटेन तुल्या कार्याति कै+कः) ताणीश यशोठीभारनं भाप, नन्दिवृक्ष-पीपजी. धटकर्कट पुं. (धटस्य कर्कट इव) तोणवानी खेड જાતનો લોઢાનો ખીલો. धटपरीक्षा पुं. ( धटस्य तुलायाः परीक्षा) त्राभवानी परीक्षा, तुलानी परीक्षा. धटिका स्त्री. ( धटी + संज्ञायां कन् ) खेड भतनुं पांयसेरनुं भाष, जड़ेंताणीश (४२) रति- “ द्व्यक्षेन्दुसंख्यैधर्टकैस्तु सेरस्तैः पञ्चभिः स्याद् धटिका च ताभिः "लीलावती० । संगोटी, यीर-झटेसुं तूटेसुं वस्त्र. धटिन् त्रि. ( धटोऽस्त्यस्य इनि) श्रावु धारा ४२नार. (पुं.) शिव, तुलाराशि. धटिनी (स्त्री.) उभरे जांधवानी छोरी. घटी स्त्री. ( धन+अच् निपातनात् नस्य ट गौरादित्वात् ङीष्) शैपीन-संगोटी, शीर, वस्त्र, गर्भाधान पछी સ્ત્રીને આપવા યોગ્ય વસ્ત્ર. Jain Education International ध ११५१ द्वयाहिक त्रि. (द्वयहे भवः ठञ् बा. न ऐच्) जे. દિવસમાં ઉત્પન્ન થના૨, બે દિવસે આવના૨ તાવ वगेरे. येक त्रि. (द्वौ वा एको वा) जे खेड. कान्तर त्रि. (येकयोरन्तरं यस्मिन्) जेनुं डे खेडनु જેમાં અંતર હોય તે. योग पुं. (द्वयोर्योगयोः समाहारः पृषो.) जे. योग. योपश पुं. ( ईषदुपशेते आ + उप + शे+ड ओपशं श्रृङ्गं द्वे ओपशे यस्य) पशु. धटीदान न. ( धट्याः चीरवस्त्रस्य दानम्) गर्भाधान पछी स्त्रीने वस्त्र खपाय छे ते “मूलश्रवणहस्तेषु पुष्यादित्युत्तरासु च । मृगपौष्णे धटी देया सौम्यवारे शुभे तिथौ" - ज्योतिःसारसंग्रहे । धण्, धन् (ध्वाने, रवे, भ्वा पर अक सेट - धणतिधनति) शब्द रखो, नाह ४२वो, भवा४ ४२वोधणति धनति मृदङ्गः - दुर्गादासः । धत्तूर पुं. ( धयति पिबतीव प्रकृतिम् उरच् पृषो.) धंतूरोधर्माधर्मगुणच्छेत्री धत्तूरकुसुमप्रिया- काशीखण्डे २९ ।९४ । धन् (धान्योत्पादने, जुहो. पर. स. सेट् दधन्ति ) धान्य उत्पन्न - “दधन्ति भूमिः " धान्यमुत्पादयतीत्यर्थःदुर्गादासः । धन न. ( धनति रौतीति धन् रवे पचाद्यच् दधन्ति धान्यादिकमुत्पादयति, धन्+अच्, यद्वा दधाति सुखम्, धा+क्यु) द्रव्य-धन-पैसो - अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम् । पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता नीति:- मोहमुद्गरे । धनैर्निष्कुलीनाः कुलीना भवन्ति धनैरापदा मानवा निस्तरन्ति - उद्भटे । गाय, भेंस हत्याहि धन- कष्टं जनः कुलधनैरनुरञ्जनीयः - उत्तर० १।१४ । - गुरोरपीदं धनमाहिताग्नेः - रघु० २।४४ । स्नेहपात्र मानधना धनार्चिता: कि० १ । १९ । साउथी जोसाववानी સંજ્ઞા, ધનિષ્ઠા નક્ષત્ર, ધનરાશિ, ઇષ્ટ લગ્નથી માંડીને जीभ स्थाननी संज्ञा, शब्द, नाह, युक्त- “क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमः" For Private & Personal Use Only - - www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy