________________
११५२
शब्दरत्नमहोदधिः। .
[धनक-धनव्यय
तत्त्वार्थः । (न. जे. प्रा. धण) २ तीर्थ२ने | धनदायिक, धनदायिन् त्रि. (धनं ददाति, धन+ प्रथम भिक्षा २॥५॥२. २५, मे. नामनो मे. णिच्+ण्वुक्/धनं ददाति, दा+णिनि+युक्) धन શેઠ, ધન્ય સાર્થવાહનો એક પુત્ર.
मापनार. (पुं.) दुखेर, मसिन, यित्रानु जाउ - धनक पुं. (धनस्य कामः इच्छा धन+कन्) धननी धनमिच्छेत् हुताशनात् ।
छा, घननी मन. (पुं.) इतवीयन पिता. धनदेव पुं. (जै. प्रा. धणदेव) धन्य सार्थवाहनो बाने धनकेलि, धनकेलिक पं. (धनेन केलिरस्य। पुत्र. धनकेलि+कन्) दु२.
धनदेश्वर (पुं.) ८२मां दुखरे स्थाj, मे. शिवसिं. धनक्षय पुं. (धनस्य क्षयः) घननी. नि. - धनक्षये | धनंददा स्त्री. (धनं ददते दद् बाहु० खच्+मुम्+टाप् __ वर्धति जाठराग्निः -पञ्च० २।१७८ ।
अथवा धनं धनेन नन्दं आनन्दं ददातीति. दा+क) धनेच्छू स्त्री. (धनं छ्यति-नाशयति, छो+य बाहु. ऊ) તે નામે એક બુદ્ધની શક્તિ. मे. तनुं Mi; पक्षी.
धनपति त्रि. (धनस्य पतिः) धनाध्यक्ष, धनवान धनञ्जय पं. (धनं जयति सम्पादयति. जि+खच+मम)
1% नयी- तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथाभनि, यित्रानु जाउ, म न- सर्वान् जनपदान् जित्वा
महा० २।१२।३। (पु.) कुओ२- तत्रागारं वित्तमादाय केवलम् । -मध्ये धनस्य तिष्ठामि तेनाहुर्मा
धनपतिगृहानुत्तरेणास्मदीयम्-मेघ० ७५। शरीरमांनी धनञ्जयम् महा० ४।४२।१३१ । साउनु ॐाउ, विष्णु,
ધનંજય વાયુ. शरीरभ २३सोते. नामनी में वायु- न जहाति मतं
धनपाल त्रि. (धनं पालयति पालि+अण्) धननी २६, चापि सर्वव्यापी धनञ्जयःसुबोधिनी-(वेदान्तसारे) ते.
घनाध्यक्ष, नयी. (पुं. धनं पालयति) २, ते. नामनो मे ना. (पुं. जै. प्रा. धणंजय)
नामे में प्रसिद्ध छैन. वि. (पुं. जै. प्रा. धणपाल)
ધન્ય સાર્થવાહનો પહેલો ઉત્તરાભાદ્રપદ નક્ષત્રનું ગોત્ર, પખવાડિયાના નવમા દિવસનું નામ, એ નામનો એક શેઠ.
धनपिशाचिका, धनपिशाची स्री. (धने पिशाचिका धनद पं. (धनं दयते पालयतीति देङ पालने+क) ।
इव/धने पिशाचीव) धननो राक्षस., धनना अतिशय
तृषel, घननी दोम... सुख२ भंडारी- ददौ तत्तपसा तुष्टो ब्रह्मा तस्मै वरं
धनप्रयोग पुं. (धनस्य वृद्ध्यर्थं प्रयोगः) पैसानी धारधार शुभम्मनोऽभिलषितं तस्य धनेशत्वमखण्डि
કરવી, વ્યાજે ધન આપવું તે. तम्अध्यात्मरामा० ७।१।३८। उ8°४८. नामर्नु ॐ3,
धनप्रिय त्रि. (धनं प्रियं यस्य) लेने धन प्रिय होय. ते, भनि, हिमवान पर्वतन ते नामे मे. प्रश. (त्रि.
धनप्रिया स्त्री. (धनवत् प्रिया) 'काकजम्बू' - नामे धनं ददाति, धन+दा+क) धन ॥५॥२. धनदण्ड पुं. (धनेन दण्डः) धन 45 २वम मावते ।
धनमद पुं. (धनेन मदः) घननी भ६, छैन. सिद्धांत. ६५-शिक्षा- 'वाग्दण्डं प्रथमं कुर्यात् धिग्दण्डं
प्रसिद्ध 16 मह पै.ह. से भ६. (त्रि. धनेन मदो तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमत.परम्'
यस्य) धनना महवाणु. मनु० ।
धनमूल न. (धनस्य मूलम्) मंद, पूंछ. (त्रि. धनं धनदा, धनदायिका (स्री.) ते. नमानी हेवी
मूलमस्य) धन हुनु भूज. लोय, धन३५. भूणवाj. તંત્રશાસ્ત્ર પ્રસિદ્ધ તે નામની દેવી.
धनर्च पुं. (धनार्थमर्चा यस्य) मनि, यित्रानु, ७. धनदाक्षी स्त्री. (धनदस्य कुबेरस्य अक्षि इव पिङ्गलं
धनवत् त्रि. (धनमस्त्यस्य मतुप मस्य वः) धनवाणु, पुष्पं यस्याः समासे षच स्त्रियां ङीप्) “लताकरञ्ज" धनवान. (अव्य. धन+तुल्यार्थे वत्) धननी पहे. કાંકચ-કાંકચા નામે વનસ્પતિ.
धनवती स्त्री. (धनमस्या अस्तीति धन+मतुप) धनिष्ठा धनदानुज पुं. (धनदस्य अनुजः) राव, दुभएको३- | नक्षत्र.
निग्रहात् स्वसुराप्तानां वधाच्च धनदानुजः । रामेण | धनव्यय पुं. (धनस्य व्ययः) घननी मर्य, पैसो. वा५२वो निहितं मेने पदं दशसु मूर्द्धसु-रघु० १२५३। ते.
वृक्ष.
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only