________________
११५०
हिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि - शिशु० २।६० । - भिन्नशीला तयोर्भात्रोद्वैमातुरयोः पुनः राजतर० ४ । ३५५ | द्वैमातृक पुं. (द्वे मातृके इव पालिकेऽस्य स्वार्थेऽण्) જે દેશનો પાક નદીના અને વૃષ્ટિના જલથી પેદા થતો હોય તે દેશ.
शब्दरत्नमहोदधिः ।
द्वैमित्रि पुं. (द्विमित्रस्यापत्यं पुमान् इञ्) द्विमित्रनो पुत्र. द्वैयहकाल्य त्रि. (यहरूपः कालः यस्य तस्य भावः ष्यञ् पदान्ताभ्यां य्वाभ्यां पूर्वमैच्) जे हिवसना अणमां थयेला
प
द्वैयह्निक त्रि. (द्वैयोरह्नोर्भवः पक्षे ठञ् ) जे. हिवसनुं, जे દિવસમાં થનાર.
द्वैयाहाविक त्रि. (द्वैयोराहावयोर्निपानयोर्भवः धूमा० वुञ् ऐच्) जे हवामां थनार, जे डुवानी डुडीमां धनार બે द्वैरथ न. ( द्वौ रथौ यत्र युद्धे स्वार्थे अण्) जे रथनुं युद्ध, બે રથથી થતું યુદ્ધ.
द्वैरात्रिक, द्वैरात्रीण त्रि. (द्वयोः रात्र्योर्भवः पक्षे ठञ् -ख) जे रातमां थनार, जे रात्रिनं. द्वैराश्य न. ( द्वौ राशी यस्य तस्य भावः ष्यञ्) जे. પ્રકારની રાશિથી યુક્તપણું.
द्वैवार्षिक त्रि. (द्वयोः वर्षयोर्भवः ठञ्) जे वर्षमां थनार. द्वैविध्य न. ( द्विविधस्य भावः ष्यञ् ) जे. अारप द्वैषणीया स्त्री. (द्वेषणमेव स्वार्थे अण् द्वेषणं तदर्हति
छ+टाप्) खेड प्रहारनी नागरवेल. द्वैसमिक त्रि. (द्वयोः समयोः वर्षयोर्भवः पक्षे ठञ्) जे. वर्षे धनार.
द्वैहायन न. ( द्विहायनस्य भावः अण्) जे वर्षनी वय, બે વર્ષનું વયપણું.
द्वयंश न. ( द्वयोरंशयोः समाहारः) जे लाग
यक्ष त्रि. (द्वे अक्षिणी यस्य ष समा.) जे. सांजवाणुं. वयक्षर न. ( द्वयोरक्षरयोः समाहारः) जे. अक्षर- स
चिन्तयन् द्व्यक्षरमेकदाम्भस्युपाशृणोत् द्विर्गदितं वचो विभुः - भाग ० २/९/६ | ( न द्वे अक्षरे यत्र) जे. अक्षरवाणी मंत्र, जे अक्षरवाणुं नाम (त्रि.) अक्षरवाणुं. (पुं. जै. प्रा. दोक्खर ) नपुंस5. यक्षरी स्त्री. (द्वे अक्षरे यत्र गौरा. ङीष) शक्ति मंत्र બે રૂપ બે અક્ષરવાળી વિદ્યા.
द्व्यङ्गुल त्रि. (द्वे अङ्गुली प्रमाणमस्य अच्) जे खांगण भाषनुं, जे खगमनुं- अङ्काङ्गलाऽथ सूच्यग्रा काष्ठी द्व्यङ्गुलमूलिका - ज्योतिष्तत्त्वे (न. द्वयोरगुल्योः समा-अच्) जे. खांगण.
I
Jain Education International
[द्वैमातृक-द्वयावर्त्त
द्वयञ्जल न. (द्वयोरञ्जल्योः समाहारः अच्) जे अंजी, जोजा (त्रि. द्वौ अञ्जली प्रमाणमस्य अच्) जे. અંજળી-ખોભા માપનું, બે અંજળીના પરિમાણવાળું "प्रत्तं जलं द्वयञ्जलमन्तिकेऽपाम्'- भट्टिः । aणुक न. ( द्वौ अणू कारणे यस्य कप्) जे परमाणुना संयोगधी थतुं द्रव्यार्थ - विषयो द्व्यणुकादिस्तु ब्रह्माण्डान्त उदाहृतः- भाषापरिच्छेदे ३८ । (न. द्व्यणु + कन्) जे. परमाशु - आशु
त्रि. (द्वौ अर्थो यस्य) जे अर्थवाणुं, जे प्रयोश्नवाणुं डार्य-खेड पंथ रखने हो 1४- यथा हेमचन्द्रसूरिणा दृब्धं द्वयाश्रयमहाकाव्यम्, तथा 'राघव पाण्डवीयादिकाव्यम् । (न. द्वयोरर्थयोः समाहारः) जे अर्थ. द्वयपार्द्ध त्रि. (जै. प्रा. दिवड्ढ) होढ, खेड खने सडघो. द्वयवनत न. (जै. प्रा. दुओणय) गुरुने वंधना डरता
બે વા૨ મસ્તક નમાવવું તે, ઇચ્છામિ ખમાસમણો એ પાઠમાં “અણુજાણહ” એ પદ બોલી આજ્ઞા માગતાં મસ્તક નમાવવું તે. द्वयशीत, द्वयैशीतितम् त्रि. (द्वयशीतिः + पूरणे डट् द्वयशीति + तमप्) व्यासीभुं.
द्वयशीति स्त्री. (द्वयधिका अशीतिः) व्यासी, व्यासीनी संख्या.
द्व्यष्ट न. (द्वे हेमरूप्ये अश्रुते कारणतया व्याप्नोत अश्+क्त इडभावः) तांपु.
यह पुं. (द्वि+अहम्+टच्) जे दिवस. यही त्रि. ( द्वाभ्यामहोभ्यां निर्वृत्तादि ख ) जे. हिवसभां साध्य थाय तेयुं, जे दिवसमां जनेस-थयेस. (पुं.) जे દિવસમાં થયેલ એવો યજ્ઞ.
याक्षायण (पुं.) ते नामनो से ऋषि दयाचित, द्वयाचितिक, द्व्याचितीन त्रि. (द्वे आचिते सम्भवति अवहरति पचति वा ष्ठन् ) जे खायितચાર હજાર પલ પ્રમાણને પોતાનામાં સમાવનાર, બે આચિતનો વ્યવહાર કરનાર, બે આચિત ધાન્ય વગેરે रांधनार
ट्र्याढक, ट्र्याढकिक, द्वयाढकीन त्रि. (द्वे आढके सम्भवति अवहरति पचति वा ष्ठन् ख वा) जे. આઢક પોતાનામાં સમાવનાર, બે આઢકનો વ્યવહાર કરનાર, બે આઢક ધાન્ય વગેરે રાંધનાર. यावर्त्त न. (जै. प्रा. दुआवत्त) दृष्टिवानुं छिन છેદ નયવાળુ સોળમું સૂત્ર.
For Private & Personal Use Only
www.jainelibrary.org