________________
द्वेष-द्वैमातुर शब्दरत्नमहोदधिः।
११४९ द्वेष, द्वेषण पुं. (द्विष्+ भावे घञ् द्विष्+भावे ल्युट्) । द्वैधम् अव्य. (द्वि+प्रकारे धमुञ्) भरे, शत.
माछ, द्वेष. - "न रागद्वेषमोहाश्च यस्याप्तः स | द्वैध त्रि. (द्वि+धमुञ् ततः स्वार्थे ड) . प्र.२र्नु, प्रकीर्त्यते" - रत्नाकर० । - नास्तिकयं वेदनिन्दां । तनु- श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्मावुभौ स्मृतौच देवतानां च कुत्सनम् । द्वेषं दम्भं च मानं च मनु० २।१४। क्रोधं तैक्ष्ण्यं च वर्जयेत् मनौ ४१६३। त्रि. न. द्वैधीकरण न. (द्वैध+च्चि+कृ+ल्युट दीर्घश्च) प्र.
(द्विष+कर्तरि विच् द्विष्+युच्) द्वष. ४२नार, शत्रु. __२, सय ४२, निराणु २j. द्वेषपक्ष पुं. (द्वेषस्य पक्षः भेदः) द्वेषना हा हा मेह द्वैधीकृत त्रि. (कृ+क्त दीर्घश्च) ले ५२ ७२, ने ठेवा जप, ध्या, द्रोड, अमर्ष..
રીતે કરેલું, અલગ કરેલ, નિરાળું કરેલ. द्वेषस् न. (द्वेष कर्मणि असुन्) ५४५.
द्वैधीभाव पुं. (अद्वैधस्य द्वैधस्य भावः) 4.2 था, द्वेषिन्, द्वेष्ट त्रि. (द्विष्+णिनि/द्विष्+तृच्) द्वष. १२८२, બે રીતે હોવું, બે ભાવ-અંદરથી કાંઈ અને બહારથી पभी.
silaj. धृतद्वैधीभावकातरं मे मनः-शकुं० १। द्वेष्य त्रि. (द्वेषमर्हति यत्) द्वष. १२वा योग्य, द्वेषनी રાજનીતિના જે છ પ્રકાર કહેવાય છે તેમાંનો એ विषय.
मेछ-भ3- संधि, विड, यान, सासन, संश्रय. द्वेष्यता स्री. द्वेष्यत्व न. (द्वेष्स्य भावः तल् टाप्-त्व) भने द्वैधीभाव- द्वैधीभावेन तिष्ठेत् तु દ્વેષ કરવા યોગ્યપણું, દ્વેષપણું.
काकाक्षिवदलक्षितः । द्वैधीभावः स्वबलस्य द्विधा द्वै अव्य. (वृ+बा. डै) विततावना२ भव्यय. करणम्-याज्ञ० १।३४७।। द्वैगुणिक त्रि. (द्विगुणार्थं द्रव्यं द्विगुणम् तत्प्रयच्छति । द्वैप त्रि. (द्विपिनो विकारः अञ्) वाघन, वाघथी. उत्पन्न ठक्) व्या४ वटावन धंधो. २८२.
थयेां (न.द्विपिनो विकारः तेन परिवृतः अञ्) द्वैगुण्य न. (द्विगुणस्य भावः ष्यञ्) मम५, वाघन, यामडु- द्वैपं दग्धं चर्म मातङ्गजं वा भिन्ने બેગણાપણું.
स्फाटे तैलयुक्तं प्रलेपः-सुश्रुते । दाना यामधी द्वैत न. (द्विधा इतं द्वीतं तस्य भावः अण्) मे६५, ढतो. २५. (त्रि. द्वीपिन इदमण) वाघ संबंधा.
ભેદભાવ, ભેદબુદ્ધિ, જીવ અને પરમાત્માનું ભિન્નપણું | द्वैपक त्रि. (द्वीपे भवः वुञ्) बी0टम थनार. भान त, द्वैधीभाव - किं शास्त्रं श्रवणेन यस्य द्वैपक्ष न. (द्विपक्ष+अण्) तट, ५६. गलति द्वैतान्धकारोत्कर:-भामिनी० १८६। युम, द्वैपदिक त्रि. (द्विपदां ऋचं वेत्ति अधीते वा, ठक्) बे युगल, ..
પદવાળી ચાનો અભ્યાસ કરનાર, દ્વીપદા ઋચૂને द्वैतवन न. (द्वे शोकमोहादिके इते यस्मात् द्वीतं ततः बना२.
स्वार्थे अण्) ते नामर्नु . तपोवन - "सवर्णलिङ्गी द्वैपायन पुं. (द्वीपस्य गोत्रापत्यं फक्) द्वीषिनी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः' -
- एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् । किरात० ।
न्यस्तो द्वीपे स यद् बालस्तस्माद् द्वैपायनः स्मृतःद्वैतवाद पुं. (द्वैतमधिकृत्य वादः) 4. सन. श्व.२ना. महा० १।६३।८५। (पुं. द्वीपः अयनं जन्मभूमिः
ભેદનો નિર્ણય કરનારી ગૌતમ વગેરેએ સ્થાપેલો यस्य अण) व्यास. વાદ, જીવ અને પરમાત્મા ભિન્ન છે એવો મત. द्वैपारायणिक पुं. (द्वयोः पारायणयोः समाहारः द्विपरायणं तवादिन, द्वैतिन त्रि. (द्वैतं जीवेश्वरयोर्भदं वदति । वर्त्तयति ठञ्) पारायणन सावर्तन ७२नार, वद्+णिनि/द्वैतं भेदः सम्मततयाऽस्त्यस्य इनि) ®q. પારાયણ કરનાર,
અને ઈશ્વર ભિન્ન છે એવું માનનાર નૈયાયિક વગેરે. द्वैप्य त्रि. (द्वीपे भवः यत्) दीपम पहा थन.२- विक्रीय द्वैताद्वैत न. (द्वैतं चाद्वैतं च) ®व. म.ने. ईश्वरनो मे दिश्यानि धनान्यरूणि द्वैप्यानसावुत्तमलाभभाजःઅને અભેદ, ભેદભેદવાદ.
शिशु० ३७६। द्वैतीयीक त्रि. (द्वितीय+स्वाथै ईकञ्) बी - द्वैतीयीकतया | द्वैमातुर पुं. (द्विमात्रोरपत्यं पुमान् द्विमातृ+ अण् उत्वं मितोऽयमगमत् तस्य प्रबन्धे महाकाव्ये चारुणि च) गणेश, ४२।संघ. (त्रि. द्विमात्रोरपत्यम्, नैषधीय-चरिते सो निसर्गोज्ज्वल:-नैष० २।११०।। द्विमातृ+अण् उत्वं च) लेने में माता डोय. ते- हत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org