________________
११४८ शब्दरत्नमहोदधिः।
[विस्तावा-द्वधा द्विस्तावा (द्विद्विगुणिता तावती) प्रकृति.याम 4.1. । द्वीपकपूर, द्वीपकर्पूरक पुं. (द्वीपस्य द्वीपान्तरस्य कर्पूरः। વેદી હોય છે તેથી બમણી વેદી.
द्वीपकर्पूर+कन्) यी ५२. द्विस्थानक न. (जै. प्रा. दुट्ठाणय) मे नामन द्वीपकुमार पुं. (जै. प्रा. दीवकुमार) हैन प्रसिद्ध ___ ' गसूत्र'नु. जीटुं 8j.
ભવનપતિ દેવતાની છઠી જાતિ, તે નામનો ભવનપતિ द्विस्थानरस पुं. (जै. प्रा. दुट्ठाणरस) . 6180.. देवतानो मे . 'भवनवासिनोऽसुरनागविद्यत्सु
રસ, પ્રત્યાખ્યાનાવરણીય કષાયને યોગે કર્મમાં જે पर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः' - तत्त्वार्थः । २स. ५3 ते.
द्वीपकुमारी स्त्री. (जै. प्रा. दीवकुमारी) दीपकुमार द्विस्वभाव पुं. (द्वौ स्वभावौ यस्य) मिथुन, न्या, धन. वना. व... અને મીન એ રાશિઓ.
द्वीपखर्जूर, द्वीपज न. (द्वीपस्य द्वीपान्तरस्य खजूरम् द्वि(द्विः)स्विन न. (द्विः द्विवारं स्विन्नम्) वा२ २i द्वीपे द्वीपान्तरे जायते जन्+ड) मे तनु प्रदू२.
यो - द्विःस्विनमन्नं पृथुकं शुद्धं देशविशेषके ।। द्वीपवत् पुं. (द्वीप+मतुप्) समुद्र, नही, (त्रि. द्विप+मतुप्)
नात्यन्तशस्तं विप्राणां भक्षणे च निवेदने-ब्रह्मवैवर्ते । बेटवाj. द्विहत त्रि. (द्वाभ्यां हतम्) बेथा भा२८., . 43 डोल. | द्वीपवती स्त्री. (द्वीप+मतुप्+डीप्) पृथ्वी, नही - द्विहन् पुं. (द्वाभ्यां शुण्ड-दन्ताभ्यां हन्तीति हन्+क्विप्) ____अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया-मेदिनी १९८ । हाथी.
द्विपशत्रु, द्वीपिशत्रु पुं. द्वीपिका स्री. (द्वीपस्य+शत्रुः। द्विहल्य त्रि. (हलस्य कर्षे यत् द्विवारं हल्यः) वार __ द्वीपिनः शत्रुः/द्वीपः ब्याघ्रः नाश्यतयाऽस्त्यस्याः थी. उस.
__ द्वीप+ठन्) शतावरी नामनी वनस्पति... द्विहायन त्रि. (द्वौ हायनौ वयःकलौ यस्य) वर्ष , | द्वीपसमुद्रोद्देश न. (जै. प्रा. दीवसमुदुद्देस) नामनी ___ वर्षनी. 6-भ.२नु. (न. द्वयोः हायनयोः समाहारः) वर्ष.. ___®वाभिमसूत्र'नो मे 6देश. द्विहायनी स्त्री. (द्वौ हायनौ वत्सरौ वयःक्रमौ यस्याः द्वीपसागरप्रज्ञप्ति स्त्री. (जै. प्रा. दीवसागरपन्नति) नागम ___ङीप्) वर्षनी य.
પ્રસિદ્ધ જેમાં દ્વીપ અને સાગરનો અધિકાર છે એવું द्विहीन त्रि. (द्वाभ्यां स्त्रीपुंसाभ्यां हीनम्) नपुंस., ४८.ल. એક કાલિક સૂત્ર: द्विहृदया स्त्री. (द्वे हृदये यस्याः) गमिए0. स्त्री.. द्वीपायन पुं. (जै. प्रा. दीवायण) ते. नमानी. मे. षि, द्वीन्द्रियग्राह्य त्रि. (द्वाभ्यां इन्द्रियाभ्या चक्षुषा त्वचा च ભરતખંડમાં થનાર વીસમા તીર્થંકરના પૂર્વભવનું નામ. ग्राह्यः) यक्षु अने स्पशेन्द्रिय 43 अ॥ ४२41 4045 द्वीपिन् पुं. (द्वौ वर्णो ईयते, ईङ् गतौ+बाहु. पक् द्वीप gu, सेवा संध्या वगैरे. - संख्यादिपरत्वान्तो चर्म तदस्यास्तीति इनि) वाघ, यित्ती - चर्मणि स्नेह एव च । एते तु द्वीन्द्रियग्राह्या अथ द्वीपिनं हन्ति-सिद्धा०, हेमचन्द्रीयलघुवृत्तावपि ।। स्पर्शान्तशब्दकाः-भाषापरिच्छेदे ।
द्वीपिनख पुं. (द्वीपिनो व्याघ्रस्य नखः) वाचनी नप. द्वीप पुं. न. (द्विर्गता द्वयोर्वा दिशोर्गता आपो यत्र अच् समा. | द्वीप्य त्रि. (द्वीपे जलान्तर्वतिनि स्थलभूमौ भवः यत्) ईत्) 2-४सनी वय्ये. २३८० स्थण-प्रदेश, ॐधू आदि मां थना२. (पुं. द्वीपे भवः यत्) हेव, व्यास. भने द्वीपोमांची प्रत्ये - यैरियं पृथिवी सर्वा सप्तद्वीपा | मडबि. सपत्तना-भागवतीयपञ्चमस्कन्धात् । यथा ४.६२ द्वीश त्रि. (द्वौ ईशौ यस्य) छैन। अधिष्ठाय व થયું હોય તેવો નદી વગેરેનો કાંઠો, પુલિન, નદીનો રેતાળ डोय. ते. (पुं.) विश नक्षत्र.. sist, साधा२ स्थान-माश्रय स्थान. "जम्बूद्वीप- द्व (भ्वा. पर. स० अनिट् द्वरति) स्वीt२j, अमूद लवणोदादयो शुभनामानो द्वीपसमुद्राः' - तत्त्वार्थ० । २j, aisj. (न. द्वौ वर्णी ईयते इति, ईङ् गतौ+बाहुलकात् पः) | द्वच पुं. (द्वे ऋचौ यत्र अ. समा.) Alumi ts
वाधन यामई. (पुं. द्वीपं अस्यास्तीति अच्) वाघ. मन्त्र. द्वीपक पु. (जै. प्रा. दीविय द्वीप+स्वार्थे कन्) ही५७, | द्वधा अव्य. (द्वि+धाच्) के प्र.51रे - द्वेधा द्वधा भ्रमं वित्ती.
चक्रे कान्तासु कनकेषु च" - कुवल० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org