________________
द्विशत्य - द्विस्तनी]
द्विशत्य त्रि. (द्विशतेन क्रीतम् यत् ) जसोथी वेयातुं | सीधेस..
द्विशफ पुं. (द्वौ द्वौ शफौ यस्य) जे जरीवानुं पशु
भनवर - द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सप्तमः । द्विशरीर पुं. (द्वे चरस्थिरात्मके शरीरे अवयवेऽस्य )
शब्दरत्नमहोदधिः ।
मिथुन-न्या-धन-मीन से राशि.
द्विशस् अव्य. (द्वि+संख्यैकवचनाच्च वीप्सायां शस्, अथवा द्वौ द्वौ ददाति करोति वा शस्) जे वार, खेड डियाथी जे अर्थ ४२वा - द्विशो वा बहुशो वाऽपि ज्ञात्वा दोषेऽवचारयेत्-सुश्रुते १।४१। द्विशाण, द्विशाण्य त्रि. ( द्वाभ्यां शाणाभ्यां क्रीतम् ठञ् तस्य लुक/द्वाभ्यां शाणाभ्यां क्रीतं यत्) आठ भासाथी जरीहेस.
द्विशीर्ष, द्विशीर्षक पुं. (द्वे शीर्षे अस्य / द्विशीर्ष+ कन्) अग्नि, चित्रानुं ठाउ.
द्विशूर्प त्रि. ( द्वाभ्यां शूर्पाभ्यां क्रीतम् अञ् ठञ् वा तस्य लुक) जे सूपड़ा भरी खायी जरीह रेसुं. द्विशूर्पी स्त्री. ( द्वयोः शूर्पयोः समाहारः) जे सूपड द्विशृङ्गिका स्त्री. (द्वे श्रृङ्ग इव फलमस्याः, कप् टाप् अत इत्वम्) खेड भतनो वेदो "भेद्रवल्ली ।" द्विशौर्षिक त्रि. (द्विशूर्ष्या क्रीतम् ठञ् तस्य न लुक् उत्तरपदवृद्धिश्च) द्विशूर्प शब्छ दुख.
द्विष् (अदा. उभ. स. अनिट् द्वेषि द्वेष्टे) द्वेष रखो, वै२ ४२, सहेजा रवी, शत्रुप वुं न द्वेक्षि यज्जनमतस्त्वमजातशत्रुः - वेणी० ३।१५ । रम्यं द्वेषि श० ६।५।
द्विष, द्विष त्रि. (द्विष् + क्विप् द्वेष्टि द्विष् + कर्तरि क ) द्वेष डरनार, शत्रु वैर डरेनार रन्ध्रान्वेषदक्षाणां द्विषतामामिषतां ययौ रघु० १२ । ११ ।
-
द्विषत् त्रि. (द्विष् + शतृ) द्वेष ४२तुं, खहेतुं यतुं, शत्रुपासुं 5२तुं - ततः परं दुष्प्रहं द्विषद्भिः - रघु० ६ । ३१ । - यियक्षमाणेनाहूतः पार्थेनाथ द्विषन् सुरम् - शिशु० २ ।१ । द्विषन्त त्रि. (द्विषं तापयति, तप् + णिच् + खच् ह्रस्वः
मुम् च) शत्रुने ताप आपना, शत्रुने तपावनार. द्विष त्रि. ब. व. ( द्विगुणिताः षट्) जे गाशा छ-जार “द्वादश”
Jain Education International
द्विषष्ट, द्विषष्टितम त्रि. (द्विषष्टि + पूरणार्थे डट् द्विषष्टि+ पूरणार्थे तमप्) जासहभुं
द्विषष्टि स्त्री. ( द्व्यधिका षष्टिः) जासह, जासहनी
संख्या.
११४७
द्विषष्टिक, द्विषाष्टिक त्रि. (द्विषष्टिः परिमाणस्य ठन् द्वे षष्टी अधीष्टो भृतो भूतो भावी वा ठञ् उत्तरपदवृद्धिः) બાસઠના પરિમાણવાળું, બાસઠ દિવસમાં થયેલ. द्विषेण्य त्रि. (द्विष् + एण्यन् + किच्च) द्वेषशीस-द्वेष रवाना સ્વભાવવાળું.
द्विष्ट त्रि. (द्विष् + कर्मणि क्त) भेनी द्वेष उरेस होय ते.
शत्रु- निवृत्तिस्तु भवेद् द्वेषाद् द्विष्टसाधनताधियःभाषापरिच्छेदे १५१ । अचोक्षं द्विष्टमुच्छिष्टं पाषाणतृणलोष्टवत् द्विष्टं व्युषितमस्वादु-सुश्रुते । द्विस् अव्य. (द्वि+सुच्) जे वार- द्विरिव प्रतिशब्देन
-
व्याजहार हिमालयः - कुमा० ६ । ६४ । द्विसप्तत, द्विसप्ततितम त्रि. (द्विसप्तति + पूरणे
डद्विसप्ततिः पूरणे तमप्) जहातेरभुं. द्विसप्तति स्त्री. (द्व्यधिका सप्ततिः) जहातेर, जहोंतेरनी संख्या - प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिःमनुसंहितायाम् ७ । १५७/
द्विसप्ताह पुं. (द्विसप्तन् + अहन्+टच्) पजवाडियु, भासनी
खेड पक्ष
द्विमत्र. (द्वे समे परिमाणमस्य ठञ् तस्य लुक् ) जे.. द्विसमत्रिभुजा स्त्री. (द्वौ समौ त्रिभुजा यस्याः) t વર્ષ માપનું, બે વર્ષનું, બે સમાન ભાગવાળું. સરખા ત્રિકોણવાળું.
द्विसहस्र न ( द्विगुणितम् सहस्रम् ) जे भ२. (त्रि. द्वाभ्यां सहस्राभ्यां क्रीतम् अण् द्वे सहस्रे परिमाणमस्य वा अण्) जे. उभरथी जरीह अरे, जे उभर भापवाणुं. द्विसहस्राक्ष पुं. (द्विसहस्रमक्षीणि यस्य) शेषनाग खनन्त. द्विसांवत्सरिक त्रि. (द्विसंवत्सरं भूतादि ठञ् उत्तरपद
वृद्धिः) जे वर्षमां थयेस, जे वर्षमां धनार द्विसाप्ततिक त्रि. (द्विसप्ततिं भूतादि ठञ् उत्तरपदवृद्धिः)
બહોંતેર દિવસમાં થનાર, બહોંતેર દિવસ પોષેલ. द्विसीत्य त्रि. ( द्विवारं सीतया हलेन समितं यत्) .
વાર હળ વડે ખેડેલ.
द्विसुवर्ण, द्विसौवर्णिक त्रि. ( द्वाभ्यां सुवर्णाभ्यां क्रीतम् ठक् तस्य च लुक् / द्विसुवर्णेन क्रीतम् ठक् न लुक् उत्तरपदवृद्धिः) जे सोनैयाथी जरीहेत. द्विस्तना स्त्री. ( द्वौ स्तनाविव मृदवयवौ यस्याः अस्वाङ्गत्वान्न ङीष्) खेड ईष्टका वृत्ति. द्विस्तनी स्त्री. ( द्वौ स्तनौ यस्याः ङीष्) जे स्तनवाणी स्त्री, प्रतिभा वगेरे.
For Private & Personal Use Only
www.jainelibrary.org