________________
११४६
शब्दरत्नमहोदधिः।
[द्विराषाढ-द्विशतिका द्विराषाढ पुं. (द्विः आषाढः) वा२ आषाढ मलिनो, | द्विवर्षा, द्विवर्षिका स्री. (द्वे वर्षे वयोमानमस्याः टाप्/
भणमास. युत. भाषाढ मलिनी- मिथुनस्थो यदा । द्विवर्ष+कन्+टाप् अतः इत्वम्) १२स.नी. २॥य. भानुरमावास्याद्वयं स्पृशेत् । द्विराषाढः स विज्ञेयः । द्विवर्षीण न. (द्विवर्ष+ख) २ वर्षन रोग वगेरे. विष्णुः स्वपिति कर्कटे-ज्योतिषे ।
द्विवार्षिक त्रि. (द्विवर्ष+ठञ्) २. व२से. थये, व२से. द्विरुक्त त्रि. (द्विः द्विवारमुक्तम्) नेवार सवार ___थयेस. धान्य वर्ग३. गणे- 'पुनरुक्त ।'
द्विवाहिका स्त्री. (द्विप्रकारं वाहयति, वाहि+ण्वुल) होदा, द्विरुक्ति स्त्री. (द्विर्द्विवारमुक्तिः) २. मोब- डिंयी, हिंगो, जी, पा२९i. वा२ अj -'पुनरुक्ति ।'
द्विविंश, द्विविंशतितम त्रि. (द्वाविंशति+पूरणे डट/ द्विरूढ पुं. (द्विवारमूढः) . वा२ ५२ पुरुष.
द्विविंशति+पूरणे/तमप) मावीस . द्विरूढा स्त्री. (द्विः द्विवारमूढा) के वा२ ५२.दा. स्त्री, |
| द्विविंशति स्त्री. (द्वयधिका विंशतिः) मावी.स., पावास.नी. नातरानी. स्त्री- 'पुनर्भू ।'
संन्या. द्विरूप त्रि. (द्वे रूपे यस्य) ले ३५नु, शत. j, |
द्विविंशतिक त्रि. (द्वाविंशतिः प्रमाणमस्य ठन्) cudlसनी मेवा२. म्या२ ४३, २. तिवाणु.. (पुं. द्वौ रूपौ
સંખ્યાના પ્રમાણનું.
द्विविंशतिकीन त्रि. (द्वाविंशतिकमर्हति तत्परिमाणमस्य आकारौ यत्र) स्पष्ट रीतिथीवार य्यार ४२वानो. श६, २. 24030Painो श६ 40३- (न. द्वे रूपे)
वा ख) भावीसन प्रभाने. योग्य, मावासनी. संध्याथी. ३५, अति .
અપાયેલ. द्विरूपक न. (जै. प्रा. दोरुवय) , नो. i.s32.
द्विविद (पुं.) २८मयन्द्रनी सेनामांनो मे. वान२
सखाऽभवन्महावीर्यो द्विविदो नाम बाह्मणः द्विरेतस् पुं. (द्वे रेतसी कारणमस्य) पथ्य२ घोडी,
विष्णुपु० ५।३६।२। द्वापरयुगमा पहा थये ते. नामनो ખચ્ચર ગધેડો.
वान२. द्विरेफ पुं. (द्वौ रेफौ वाचकशब्दे यस्य) भ्रम२, मम..
द्विविदारि पुं. (द्विविदस्यारिः) वि, म.स.२८म.. निवेशयामास मधुर्द्विरेफान् नामाक्षराणीव मनोभवस्य
द्विविध त्रि. (द्वे विधे यस्य) में 1.5२नु, तनु. कुमा० ३।२७। ववर, नीय, भू. (त्रि.) अधम,
द्विविस्त त्रि. (द्वि विस्ते प्रमाणमस्य) के वेतन, पतित.
વેંતના પ્રમાણનું, એકસો સાઠ રતિ વજનને યોગ્ય द्विवचन न. (द्विरुच्यते वच्+कर्मणि ल्युट) . वार
અથવા તેટલી રતિ વજનનું. लोय. , 'द्विरुक्त' अभ्यास.सं. धातु वगेरे. द्विवेद, द्विवेदिन त्रि. (द्वौ वेदौ अधीते अण् तस्य लुक् द्विलक्षण त्रि. (द्वे लक्षणे प्रकारौ यस्य) के अPauj. __णिनि वा) वहन मानार.. द्विवक्त्र पुं. (द्वे वक्त्रे यस्य) मे भुजवायो सप, मे. द्विवेशरा स्त्री. (द्वौ वेशौ गमनावस्थानरूपौ राति ददातीति, જાતનો દાનવ.
रा+दाने क) लघु २थ, नानी. २थ, भासथा. या द्विवचन न. (द्वो द्वित्वमुच्येते अनेन, वच्+ल्युट) | શકાય તેવી નાની ગાડી, હલકી ગાડી.
व्या5२५॥स्त्र प्रसिद्ध ते. नामर्नु वयन- 'द्विवचन' | द्विव्रण पुं. (द्विविधो व्रणः) वैद्यशास्त्र प्रसिद्ध द्विवज्रक पुं. (द्विगुणितः वज्रः संज्ञायां कन्) सोग ___451२- प्र.. ખૂણાવાળું ઘર.
द्विशत न., द्विशती स्त्री. (द्विगुणं शतम्/द्वयोः शतयोः द्विवर्ष त्रि. (द्वे वर्षे वयोमानमस्य ठक् तस्य लुक्) दे. समाहारः ङीप्) ले सो, असो. ___ वर्षनु, व२सनु.
द्विशतक त्रि. (द्विशतेन क्रीतम् कन्) बेसोथी. महेस., द्विवर्ष, द्विवर्षक त्रि. (द्वे वर्षे अधीष्टो भृतो भूतो वा असोथी. वयातुं दीद.
ठञ् तस्य नित्यं लुक् /द्विवर्ष+स्वार्थे कन्) . वर्ष | द्विशततम त्रि. (द्विशत+पूरणे/तमप्) असो , सी .. માટે ? Actरपूर्व नीभेद, के. व२४. माटेनो नो.४२ | द्विशतिका स्री. (द्वे द्वे शते ददाति वुन् वुन्नन्तं स्त्रियामेव) वगे३.
બસો બસો આપનાર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org