________________
द्वितीयाङ्ग-द्विनग्नक शब्दरत्नमहोदधिः।
११४३ द्वितीयाङ्ग न. (जै. प्रा. दोच्चंग) हुँ भरा, राधे । द्विदाम्नी स्त्री. (द्वे दामनी बन्धनरज्जू यस्याः) us, 5ढी..
દોરડાના બંધનથી બાંધવા યોગ્ય ગાય. द्वितीयाभा स्त्री. (द्वितीयेन रूपेण हरिद्रायाः आभाति, | द्विदिव पुं. (द्वाभ्यां दिवा-दिनाभ्यां निर्वृत्तादि तद्धितार्थे आ+भा+क) ६.३, ९८.६२.
द्विगुः कालात् ठञ् तस्य लुक् हस्वः) हिवसमा द्वितीयाश्रम पुं. (द्वितीयः आश्रमः) जी. पाश्रम, સાધ્ય એક યજ્ઞ. ગૃહસ્થાશ્રમ.
द्विदेवत त्रि. (द्वे देवते यस्य) देवताना भविष्ठाय. द्वितीयिक त्रि. (द्वितीयः वृद्ध्यायशुल्कोपपदरूपः पदार्थो डोय ते. (न.) विप नक्षत्र.
दीयते इति ठन्) भी. व्या४३५., १९५३. भेट३५. द्विदेह पुं. (द्वाभ्यां देहोऽस्य) गणेश, नन, मिथुन, અપાતો પદાર્થ.
न्या, धन भने भान राशियो द्वितीयिन् त्रि. (द्वितीयो भागः ग्राह्यतयाऽस्त्यस्य+इनि) | द्विदैव न., द्विदैवत्या स्त्री. (द्वे दैवे यस्य) विमा બીજો ભાગ-અર્ધો ભાગ લેનાર.
नक्षत्र. द्वित्र त्रि. ब. व. (द्वौ वा त्रयो वा डच्) ३९ । द्विद्वादश पुं. (द्वितीयः द्वादशश्च वरकन्ययो राशिभेदः) ___-'द्वित्राण्यहान्यर्हसि सोढुमर्हन्' -रघु० ५।२५।। વિવાહમાં વર અને કન્યાની બીજી અને બારમી द्वित्व न. (द्वयोर्भावः त्व) ५९ नभए५१ રાશિરૂપ એક અશુભસચક યોગરૂપ દોષનો ભેદ, 'द्वित्वैकत्वविवक्षायाम्' -लघु० कौ० ।
(1.) જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ બીજું ધન સ્થાન અને द्विदण्डि अव्य. (द्वौ दण्डौ यस्मिन् प्रहरणे इच्) २ બારમું વ્યય સ્થાન. લાકડીઓથી થતું યુદ્ધ.
द्विधा अव्य. (द्वि+धा) ut३, शत. -'दलति द्विदण्ड्यादि (पु.) व्या४२९शास्त्र प्रसिद्ध औ5 श०६५L. हृदयं गाढोद्वेगा द्विधा न तु भिद्यते' -उत्तरराम० ।
स च यथा-द्विदण्डि, द्विमुसलि, उभाञ्जलि, उभादण्डि, __ -द्विधेव हृदयं तस्य दुःखितस्याभवत् तदा-महा० । उभयादण्डि, उभाहस्ति, उभयाहस्ति, उभाकर्णि, द्विधाकरण न. (द्वि+धा+कृ+ल्युट) 0.1२ ७२वाने, उभयाकर्णि, उभापाणि, उभयापाणि, उभाबाहु, બે ભાગ કરવા તે. उभयाबाहु, एकपदि, प्रोह्यपदि, आद्यपदि, सपदि, द्विधाकृत त्रि. (द्वि+धा+कृ+क्त) मा ४३८, ने निकुच्यकर्णि, संहतपुच्छि, अन्तेवासि ।।
अरे अरे. द्विदत् त्रि. (द्वौ दन्तौ यस्य दन्तस्य दतृ आदेशः) २ द्विधागति त्रि. (द्विधा गतिर्यस्य) प्र.८२. तिuj. દાંતવાળું બાળક વગેરે.
(पुं. द्विधा द्विप्रकारा गतिर्यस्य) 18, भाभ२७, द्विदन्त त्रि. (द्वौ दन्तौ यस्य) idanो थी. માછલાં. वगेरे.
द्विधातस् अव्य. (जै. प्रा. दुहओ) त२३थी, पन्ने द्विदल त्रि. (द्वे दले यस्य) italj, वाणु, शत.
સુષુમ્ના નાડીના ભૂમધ્યે આવેલું હ અને ક્ષ વર્ણથી | द्विधातु पुं. (द्वौ धातू यत्र) २१, पति. (त्रि. द्वौ यत. ॥शाय नमन.पाj, सूक्ष्म उभाग. | धातू ताम्रादिधातुद्रव्ये यत्र) धातुवाणु सुवगेरे. (पुं. द्विधा दल्यते दल्+घबर्थे क) य. वगेरेन. | द्विधात्मक पुं. न. (द्विधा आत्मा यस्य कप्) 14.51. (पुं.) an (पुं. जै. प्रा. विदल) diसनी छोइ. (न.) - દ્વિસ્વભાવવાળી રાશિ મિથુન, કન્યા, ધન અને મીન. કઠોળ અને અપક્વ ગોરસના ભેગા થવાથી થતો द्विधार त्रि. (जै. प्रा. दोधार) धारवाj. समक्ष्य ५६ार्थ -'आमगोरससम्पृक्तं द्विदलम्' . द्विधालेख्य पुं. (द्विधा लिख्यते यत्र लिख्+आधारे सागारध० ।
ण्यत्) 'हिन्ताल' नामर्नु मे वृक्ष. (त्रि. द्विधा लेख्यम्) द्विदलधान्य (द्विदलयुक्तं धान्यम्) ५ ५६ ५ બે પ્રકારે લખવા યોગ્ય. તેવું તુવેર, ચણા વગેરે કઠોળ ધાન્ય.
द्विधावृत्त पुं. (जै. प्रा. दुहओवत्त) नेन्द्रियवाणो. ®व.. द्विदश पुं. ब. व. (व्यधिका दश द्विर्दश वा) ॥२, द्विनग्नक पुं. (द्विर्द्वितीयो नग्नक इव) स्वमावि रीते. पारनी. संध्या, वीस., वासनी. संध्या.
४ 6५२. यामीथी. नलि आये. लिंगाणा. पुरुष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org