SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ११४२ शब्दरत्नमहोदधिः। [द्विजसत्तम-द्वितीयाकृत द्विजसत्तम, द्विजेन्द्र, द्विजोत्तम पुं. (द्विजेषु सत्तमः। | विट् पुं. (द्वेष्टीति द्विष्+क्विप्) शत्रु, दुश्मन- त्रिलोकनाथेन द्विजानामिन्द्रः/द्विजेषु उत्तमः) श्रेष्ठ , प्रामi. | दसा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषाउत्तम.- 'द्विजश्रेष्ठ' । रघौ० ३।४५। द्विजसेवक, द्विजोपासक पुं. (द्विजानां सेवकः। विट्सेवन न., द्विट्सेवा स्त्री. (द्विषः सेवनम्/द्विषः द्विजमुपास्ते उप+आस् ण्वुल्) शूद. (त्रि.) द्वोनी. सेवा) शत्रुर्नु सेवन, ७५2. સેવા કરનાર, द्विट्सेविन् त्रि. (द्विषं सेवते) द्वेषान. सेवना२, ४ाला, द्विजा स्त्री. (द्विर्जायते जन्+ड+टाप) २५५७. ना. मे. तुरी, शत्रुनी सेवा ४२ना२. सुगंधी द्रव्य- रेणुका राजपुत्री च नन्दिनी कपिला द्विठ पुं. (द्वौ ठकारौ लेखनाकारे यस्य) विस, स्वाl. (पुं. न. ठः ठः) 681२. मता भावप्र० । मा० नमनी वनस्पति, मे. द्वित (पुं.) त नामे हैव, ते ना . *षि. જાતનું શાક-પાલકની ભાજી. द्वितय न. (द्वयोरवयवः, संख्यायाः अवयवे तयप्) द्विजाय पुं. (द्विजेषु अग्र्यः) विप्र, उत्तम L. बेनी संज्या, नो सवयव. (त्रि. द्वौ अवयवौ यस्य द्विजाङ्गी स्त्री. (द्विजस्य पक्षिणोऽङ्गमिवाङ्गम् यस्याः ङीप्) तयप) बनी. संध्यावाणु-द्वित्व. संध्यावाणु -त्वं जीवितं 5. वनस्पति-. त्वमसि में हृदयं द्वितीयम-उत्तर०३।२६। -द्रमसानुमता द्विजाति पुं. (द्विः द्वे वा जाती यस्य) प्रा-क्षत्रिय किमन्तरं यदि वायौ द्वितयेऽपि तेऽचलाः-रघु० ८।९० । वैश्य -ब्राह्मणः क्षत्रियो वैश्यत्रयो वर्णा द्विजातयः । द्विता स्त्री. (द्वयोर्भावः तल टाप्) ५... चतुर्थ एक जातिस्तु शूद्रो नास्ति तु पञ्चमः- द्वितीय त्रि. (द्वयोः पूरणम् तीयः) बी. -'द्वितीयगामी मनौ १०।४। ६id, ५क्ष. नहि शब्द एष नः' -रघु० २।४९। (पुं. द्वयोः पूरण: द्विजानि पुं. (द्वे जाया यस्य निङ्) ने पत्नीaunl आत्मनो द्वितीयत्वादेवास्य तथात्वम्) पुत्र, ही.२), २५. मित्र. -प्रयतपरिग्रहद्वितीयः-रघु० १९५।। द्विजायनी स्त्री. (द्विजः अय्यते ज्ञायतेऽनया अय् | द्वितीयक पुं. (द्वितीयेऽह्नि भव: कन्) बाट हिवसे. ___ गतौ+ल्युट ङीप) यज्ञोपवीत, नो. थन॥२. रोग-ताव. 4.३. (न. द्वितीयेन रूपेण द्विजालय पुं. (द्विजानामालयः) ५क्षीमानो भागो, ग्रहणमिति) भी३५. अड - द्वितीयकं ग्रहणं બ્રાહ્મણોનાં ઘર, ઝાડની બખોલરૂપ પક્ષીનો માળો. देवदत्तस्य' -सिद्धान्तकौ० । द्विजिह्व पुं. (द्वे जिह्वे यस्य) सप, स, हुष्ट पुरुष, द्वितीयता स्त्री., द्वितीयत्व न. (द्वितीयस्य भावः तलयोर, याउियो. (त्रि.) या माना२, दुःसाध्य, टाप्-त्व) ५. मथी. युत. द्वितीयत्रिफला स्त्री. (द्वितीया त्रिफला) oi(भा. मनी द्विजिह्वता स्त्री., द्विजिह्वत्व न. (द्विजिह्यस्य भावः तल् - वनस्पति. टाप् - त्व) H५j, स५५४. द्विजिह्वता फणिषु' द्वितीयवत् त्रि. (द्वितीय+मतुप् मस्य वः) जीवाणु, -जीवं च० का० । साम , दुःसाध्य, પુત્રવાળું. द्वितीया स्री. (द्वितीय+टाप्) (माया, स्त्री, 4 तिथि , यो.२५ -परस्य मर्माविधमुज्झतां निजं - स्वयमद्वितीयाऽपि सा वल्लकीविजयिनी यूनो द्वितीया द्विजिह्वतादोषमजिह्नगामिभिः-शिशु० १।६३। भविष्यति' -जीवं० च० का० । - भवति विपुलकीर्तियों द्विजी स्त्री. (द्विज+स्त्रियां ङीष्) ब्राही स्त्री, liyll., द्वितीयाप्रसूतः-कोष्ठीप्रदीपे । शुसपक्षनी.भी.४ अने. क्षत्रिय, वैश्य तिनी. स्त्री... पक्षनो १७. भी. हिवस... द्विजेन्द्र, द्विजेश, द्विजेश्वर पुं. (द्विजानामिन्द्रः-ईशः द्वितीयाकृ (द्वितीय कृ कृष्यर्थे डाच् तना. उभ०. सक. ___ईश्वरः) यंद्र, अपूर, २७५क्षी.. अनि० - द्वितीयाकरोति) बी७ ॥२ उi. द्विज्या (त्री.) गतिशास्त्र प्रसिद्ध मे. या. द्वितीयाकृत त्रि. (द्वितीयं कर्षणं कृतम् डाच् कृ+क्त) द्विज्यामार्ग पुं. (द्विज्यायाः मार्गः) क्षिति४ मा. બીજી વાર ખેડેલ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy