________________
द्विगु-द्विजशप्त शब्दरत्नमहोदधिः।
११४१ द्विगु त्रि. (द्वौ द्वे वा गावौ यस्य गौणत्वात् गोशब्दस्य | जन्मना जायते शूद्रः संस्कारैर्द्विज उच्यते । -स
हस्वः) मे ॥यवाणु, २॥यनो मालिs. (पुं.) तमानन्दमविन्दत द्विजः -नैष० २।१। Jul, क्षत्रिय व्या४२५॥२॥२२. प्रसिद्ध ते. नमानी से. सभास.- 'द्वन्द्वो सने वैश्य, हत, ४ ५क्षी, ४ तनु जाउ. द्विगुरपि चाहं मद्गेहे नित्यमव्ययीभावः । तत्पुरुषः (त्रि.) मत. ४न्भस, २ ॥२ पे६८ थयेस. कर्मधारयो येनाहं स्यां बहुव्रीहिः ।।'
द्विजकुत्सित पुं. (द्विजैः कुत्सितः) 'श्लेष्मान्तक वृक्ष' द्विगुण त्रि. (द्वाभ्यां गुण्यते गुण+कर्मणि अच्) २.43 તે નામનું એક વૃક્ષ.
तु, हु५४, मा -स्रोतस इव निम्नं प्रतिरागस्य द्विजदास पुं. (द्विजानां दासः) शूद्र, (त्रि. द्विजानां द्विगुण आवेगः-आर्यासप्तशती ४९१। (त्रि. जै. प्रा. दासः) द्वनी या७२. दुगुण) ६ष्टवा६ अन्तर्गत सिद्धश्रेया भने. द्विजपति, द्विजराज पुं. (द्विजानां पतिः/द्विजानां राजा મણુસ્સશ્રેણીયા પરિકર્મનો આઠમો ભેદ અને પુઠસણી टच्) यंद्र -क्रूराणि चैवमादीनि भाषणानि बृहस्पतेः । આદિ પાંચ પરિકર્મનો પાંચમો ભેદ.
श्रुत्वा द्विजपतिः शीघ्रं निर्गतं सदनाद् बहिःद्विगुणता स्री., द्विगुणत्व न. (द्विगुणस्य भावः तल्- देवीभाग० १।११।२९। उधर, श्रेष्ठ प्राए - टाप्-त्व) anusj, अमu५.
द्विजराजस्तु तच्छ्रुत्वा भृगोर्वचनमद्भुतम् । ददावेतत् द्विगणाक (द्विगुणाकरोति द्विगण+क कुष्यर्थे डाच तना. __प्रियां भार्यां गुरोर्गर्भवती शुभाम्-देवीभाग० १।११।७२ ।
उभ, स. अनिट्) बेराउ , लभ 3. ગરુડ પક્ષી. द्विगुणाकृत त्रि. (द्विगुणं कर्षणं कृतम् डाच्+कृ+क्त) द्विजप्रपा स्त्री. (द्विजानां पक्षिणां प्रपा) पक्षान पाए બે વાર ખેડેલું ખેતર,
पीवानी ५२५-दुडी. ३. द्विगुणाकर्ण त्रि. (द्विगुणौ कर्णो लक्षणमस्य कर्णशब्दे द्विजप्रिय त्रि. (द्विजानां प्रियः) दोन प्रिय, ने. पूर्वस्य दीर्घ) समय छान.३५ सक्षावा.
प्रिय. द्विगुणित त्रि. (द्वाभ्यां गुणितः) थी. गु, durij द्विजप्रिया स्त्री. (द्विजानां याज्ञिकब्राह्मणादीनां प्रिया) Anj ७३८.
सोमसता. द्विगृद्धिदशा स्त्री. (जै. प्रा. दोगिद्धि दशा) अनामनो द्विजबन्धु पुं. (द्विजस्य बन्धुरिव) .. 1, मेश्रुत विभाग
माशी वगे३- स्रीशूद्रद्विजबन्धूनां त्रयी न द्विग्रहान्तरिक पुं. (जै. प्रा. दुघरंतरिय) में. धे२ । श्रुतगोचराः-स्मृतिः ।
मिक्षा सवय्ये ५२ छो.डी. वाय. मिक्षा सवानी | द्विजबुव पुं. (द्विजं आत्मानं ब्रूते ब्रू+क) ति. मात्र
અભિગ્રહ કરનાર સાધુ, ગોશાળાના અનુયાયી. વડે પોતાને દ્વિજ માનનાર બ્રાહ્મણ, દ્વિજ હોઈને द्विगोत्रा स्त्री. (जै. प्रा. दुगोत्ता) मे. नामनी में वस.. દ્વિજનું કર્મ ન જાણનારો માણસ, માત્ર કહેવાતો દ્વિજ द्विचत्वारिंश, द्विचत्वारिंशत्तम त्रि. (द्विचत्वारिंशत्+ - सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । अधीते
पूरणार्थे डट् आत्वाभावः/द्विचत्वारिंशत्+पूरणार्थे शतसाहस्रमनन्तं वेदपारगे-स्मृतिः । तमप्) अंताजीस .
द्विजलिडिन पं. (द्विजस्य लिङ्गमस्त्यस्य इनि) क्षत्रिय. द्विचत्वारिंशत् स्त्री. (द्वयधिका चत्वारिंशत्) ताणीस, (त्रि.) बानवेशने धा२७८ ४२॥२- द्यूतं समाह्वयं બેંતાળીસની સંખ્યા.
चैव यः कुर्यात् कारयेद् वापि । तान् सर्वान् द्विचत्वारिंशतिक त्रि. (द्विचत्वारिंशत् प्रमाणमस्य ठन्) घातयेद् राजा शूद्रांश्च द्विजलिङ्गिनः-मनु० ९।२२४ । બેંતાળીસ સંખ્યા જેટલા પ્રમાણવાળું.
द्विजवर्य पुं. (द्विजेषु वर्यः) उत्तम. L. द्विचरण त्रि. (द्वौ चरणौ यस्य)
..यसवाण द्विजवाहन पुं. (द्विजो गरुडः वाहनमस्य) न॥२॥३५, विष्. द्विचरणपशूनां क्षितिभुजाम्-शा० ४।१५। (पुं. न. द्विजवण पुं. न. (द्विजस्य दन्तस्य व्रणः) . तना द्वौ चरणौ, द्वे चरणे च) मे ५, २२९.
तनो रोग- ‘दन्तार्बुदः' । द्विज, द्विजन्मन् पुं. (द्विर्जायते द्वि+जन्+ड/वे जन्मनी | द्विजशप्त पुं. (द्विजैः शुप्तः) . तनु धान्य, योगा
यस्य) पूर्व. सं.२४॥२ पामेलो !- जन्मना -'राजमाष' । (त्रि. द्विजैः शप्तः) प्रा. शा५ ब्राह्मणो शेयः संस्कारैर्द्विज उच्यते -स्मृतौ । - मास..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org