________________
११४०
पाल्यत्वेनास्त्यस्येति ठन्, द्वारं पाल्यतयाऽस्त्यस्य इनि / द्वारि भवः यत्) द्वारपाल, पोजीओ- सुप्ते च तस्मिन् द्वारस्थो जागरामास स द्विजः - कथासरित्सागरे । द्वारचेटी, द्वारशाखा स्त्री, द्वारपिण्ड पुं. (जै. प्रा. दारचेडी / द्वारस्य शाखा / जै. प्रा. दारपिंड) आरशा. द्वारदातु पुं. (द्वारं ददातीति दा+तुन्) 'भूमीसह' साग, સાગનું વૃક્ષ.
द्वारपालक पुं. ( द्वारपाल्याः अपत्यम् रेवत्या० ठक् ) દ્વારપાલની સ્ત્રીનો દીકરો.
शब्दरत्नमहोदधिः ।
द्वारपालिकी स्त्री. ( द्वारपाल्याः अपत्यम् स्त्री. ठक् ङीप् ) द्वारपासनी स्त्रीनी हीडरी. द्वारपालिका, द्वाराध्यक्षा स्त्री. (द्वारपालक स्त्रियां टाप् कापि अन्त इत्वम् / द्वाराध्यक्ष + स्त्रियां टाप्) द्वारपासनी स्त्री, प्रतीहारी.
द्वारपिण्डी स्त्री. (द्वारस्य पिण्डीव) जरो, हेडली.. द्वारबलिभुज् पुं. (द्वारबलिं भुङ्क्ते भुज् क्विप्) जगलो, पक्षी.
द्वारभाग पुं. (द्वारस्य भागः) आरशानो लाग द्वारयन्त्र न. ( द्वारे स्थितं यन्त्रं, द्वारबन्धकं यन्त्रं वा मध्यमपदलोपी समासः) 'अर्गल : ' तानुं, आडसर, सांगजीओ.
द्वारस्तम्भ पुं. (द्वारस्य स्तम्भः) जारगानो थांला. द्वारादि (पुं.) व्याराशास्त्र प्रसिद्ध रोड शब्द गए, स च यथा-'द्वार, स्वर, स्वाध्याय, व्यल्कश, स्वस्ति, स्वर्, स्फयाकृत, स्वादु, मृदु, श्वस्, स्व ।' द्वारिका स्त्री. (जै. प्रा. दुआलिआ ) नानुं जारशुं जारी, गुप्त द्वार. (द्वारा नगरी).
द्वाविंश, द्वाविंशतितम त्रि. (द्वाविशतेः पूरणः डट् / द्वाविशतिः + पूरणार्थे तमप्) जावीसभुं.
द्वाविंशति स्त्री. (द्व्यधिका विंशतिः द्वौ च विंशतिश्च वा) जावीस, जावीसनी संख्या.
द्वाविंशतिक त्रि. (द्वाविंशति प्रमाणमस्य उन्) जावीसनी સંખ્યાવાળું, બાવીસ પ્રમાણનું.
द्वाषष्ट, द्वाषष्टितम त्रि. ( द्वाषष्टे पूरणः डट् / द्वाषष्टि + पूरणे तमप्) जासहभुं. द्वाषष्टि स्त्री. (द्व्यधिका षष्टि, द्वौ च षष्टिश्च वा) जासह, जासहनी संख्या. द्वाषष्टिक त्रि. ( द्वाषष्टिः प्रमाणमस्य उन्) जासहनी संख्या, जासह प्रभानुं.
Jain Education International
[द्वारचेटी- द्विकौडविक
द्वासप्तत, द्वासप्ततितम त्रि. ( द्वासप्तति + पूरणे डट् / द्वासप्तति + पूरणार्थे तमप्) जोतेरभुं. द्वासप्तति स्त्री. (द्व्यधिका सप्ततिः, द्वौ च सप्ततिश्च वा) जोतेर, जोतेरनी संख्या.
द्वि अव्य. (द्वौ वारौ सुच् प्रत्ययेन साध्यम्) जे. वार.
'द्विरुक्तस्य तस्य परमाम्रेडितम्' इति लघुसि० कौ० । - करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषतेरामा० २।१८ । ३० ।
द्वित्रि. वि. व. (दृ+ड) जे, जेनी संख्यावाणुं. सद्यः परस्परतुलामधिरोहतां द्वे- रघु० ५/६० । द्विक पुं. (द्वौ कौ ककारवर्णौ यत्र ) झगडी, ई, यहवा पक्षी- 'वयं काका वयं काका जल्पन्तीति खगे द्विकाः उद्भटः । (न. द्वाभ्यां कायतीति कै+क) जे, जेय -द्विकं शतं वा गृह्णानो न भवेदर्थकिल्बिषी- आह्निकतत्त्वे । (त्रि. द्वितीयेन रूपेण ग्रहणमिति कन् पूरणप्रत्ययस्य च लुक् द्वि + अकच् वा) जे संख्यान्वित, जे संख्या भेमा छे ते, जे अहारनुं, जमाए. (न. जै. प्रा. बिअ) બેઇન્દ્રિયજાતિ નામકર્મ કે જેના ઉદયથી જીવ બેઇન્દ્રિયપણું પામે છે.
पक्षी..
द्विककार त्रि. (द्वौ ककारौ यत्र) जे डारवाणुं. (पुं. करौ वाचकशब्ऽस्य) झड, अगडी, डोड, गडवार्ड द्विककारी, द्विकी स्त्री. (द्विककार - द्विक+स्त्रियां जातित्वात् ङीष्) अगडी, यडवार्ड पक्षिणी.. द्विककुत् पुं. (द्वे ककुदौ यस्य) ष्ट्र, 2. द्विकर त्रि. (द्वौ करोति कृ+ट द्वौ करौ यस्य वा) जे ४२नार,
हावा. (न. द्वयोः करयोः समाहारः) जे हाथ. - 'बुभुक्षितः किं द्विकरेण भुङ्कते ?' -उद्भटः । द्विकार्षापण, द्विकार्षापणिक त्रि. (द्वाभ्यां कार्षापणाभ्यां क्रीतम् ठक् तस्य वा लुक् / द्वाभ्यां कार्षापणाभ्यां क्रीतम् ठक् न लुक्) जे अपिएा- सिाथी जरीहेल, બે સિક્કા આપી ખરીદ કરેલું. द्विकावर्त पुं. (जै. प्रा. दुयावत) विच्छे६ गयेस बारमा દૃષ્ટિવાદ અંગના બીજા વિભાગ સૂત્રનો સત્તરમો लेह.
द्विकौsविक त्रि. (द्वौ कुडवौ प्रयोजनमस्य ठञ् द्वाभ्यां कुडवाभ्यां क्रीतमिति वा ठक् न तस्य लुक् उत्तरपदवृद्धिश्च) जे डुडव प्रयोजन छे भेनुं खेवुं, जे કુડવ આપી ખરીદ કરેલું.
For Private & Personal Use Only
www.jainelibrary.org