________________
द्रोणपुष्पी-द्रौणिक शब्दरत्नमहोदधिः।
११३५ द्रोणपुष्पी स्त्री. (द्रोणस्य पुष्पमिव पुष्पमस्याः जातित्वात् । द्रोण्य त्रि. (द्रोणं द्रुममयं यूपमर्हति यत्) 13.ना यश. __ डोष्) क्षुपवृक्ष, द्रोवृक्ष, दुखो नामनी वनस्पति. स्तमने. योग्य पशु वर्ग३- 'द्रोण्यः यूपार्हः पशुः' द्रोणंपच त्रि. (द्रोणं द्रोणपरिमितं पचतीति द्रोण+पच्+ भा० । __खश्+मुमागमश्च) मे दो टj, राधना२. द्रोण्यश्व त्रि. (द्रोणि द्रु मश्रुते अश् व्याप्तौ+बा. व.) द्रोणमान त्रि. (द्रोणो मानं यस्य) मे. द्रो.. 241
શીઘ્ર વ્યાપક, સત્વર વ્યાપ્ત થનાર-જલદી ફેલાઈ मापन -आढकपरिमाणम् ।
४२. द्रोणमुख (न.) या२सो. ममid A.5 म. सुं६२ द्रोमिल (पु.) याश्य मुनि. लोय ते.
द्रोह पुं. (द्रु+भावे घञ्) मनिष्ट यिन्तन, हिंसा, द्रोणशर्मपद (पुं.) ते. नामनुं . तीर्थ.
७५८पूर्व भार, द्रोड- 'पैशुन्यं साहसं द्रोह द्रोणसाच त्रि. (द्रोणं द्रोणकलशं सचते सच्+अण्)
___ ईर्षाऽसूयाऽर्थदूषणम् । वाग्दण्डश्चापि पौरुष्यं દ્રોણકલશ ઋષિનો સેવક.
क्रोधजोऽपि गुणोऽष्टकः -मनौ) ७।४८। - द्रोणा स्त्री. (द्रोण+टाप्) ५. वगेरे राजा भाटे
'राजद्रोहसमुद्यतं प्रतिदिनं दैवं हि मां बाधते' - ७२j, धातुमय अथवा भय पात्र, तथा 'द्रोणपुष्पी' जीवं० चं० का० । २०६ शुसो
द्रोहचिन्तन न. (द्रोहार्थं चिन्तनम्) ५.२७न मानिष्ट द्रोणाचार्य, द्रोणाचार्यक पुं. (द्रोणनामकः आचार्यः/
यिन्तव. द्रोणाचार्य+स्वार्थे कन्) म२६४-मुनिनो पुत्र, और
द्रोहाट त्रि. (द्रोहेण द्रोहाय वा अटति, अट् + अच्) અને પાણ્ડવોના શસ્ત્રવિદ્યાના ગુરુ-શિક્ષક.
બિલાડા જેવી વૃત્તિવાળું, કોઈને મારી નાખવા માટે द्रोणाहाव पुं. (आह्ययन्त्यत्र पानार्थं बलीवास आहावो
કપટવેશ ધારણ કરનાર, પર હિંસા માટે વ્રત ધારણ जलाधारः जलाशयभेदः द्रोणमयः द्रुममयः आहावः)
४२नार, भृगनी शि... (पुं.).. ना. वहनी में वृक्षमय मे ओई ४६॥शय-यावी-५-34us..
शाजा. द्रोणि स्त्री. (द्रवति गच्छति जलम्, द्रु+नि) 30ना पान.
द्रोहित त्रि. (द्रोहो जातोऽस्य इतच्) नो. द्रोड थयो વગેરેનું બનાવેલું પાત્ર, તેલથી ભરેલું મોટું પાત્ર,
डोय ते. પાણીની ટાંકી, પર્વતોની વચ્ચેનો પ્રદેશ-ઘાટી, કાષ્ઠનું
द्रोहिन त्रि. (द्रुह्+णिनि) दोडाj, द्रोड ४२॥२, clak स्नान पात्र, ४१६.. (पुं.) अश्वत्थामा, द्रोयायनो.
अनिष्ट यिन्तवन।२ - मित्रद्रोही कृतघ्नश्च ये च द्रोणिका स्त्री. (द्रोणिरिव कायति प्रकाशते, के+क+टाप्)
विश्वासघातकाः । ते नरा नरके यान्ति यावच्चन्द्रगजान 3, जी...
दिवाकरौ -ससेमिरोपाख्यानम् ।। द्रोणी स्त्री. (द्रोणि कृदिकारादिति वा डीए) द्रोयान..
द्रौण त्रि. (द्रोणं संभवति अवहरति पचति वा अण्) पत्नी, पर्वत वय्येनी शु, ३५, गजानु छाउ, ..
જેમાં દ્રોણનો સમાવેશ થાય છે તેવું, એક દ્રોણ शैस सन्धि, तनामनी में नही, तनु यामई, .
- જેટલું રાંધનાર, એક દ્રોણ જેટલું હરી જનાર. 'इन्द्रचिर्भटी' .सो. 21.261वीस. (१२८) शेरनु, वन,
द्रोणायन, द्रौणायनि, द्रौणि, द्रौणीज पुं. (द्रोणस्यापत्यम् બે સૂપડાં બરાબર માપ, તે નામે એક દેશ, નૌકા
द्रोण+फक्/द्रोणस्यापत्यम् बाहु० फिञ्/ द्रोणस्यापत्यम् 'द्रोणी संसारजलधिसंतरणे' -जीवं० चं० का० । -
द्रोण+इञ्/द्रोण्या जातः जन्+ड) अश्वत्थामा द्रोणी शैलकान्तारप्रदेशमधितिष्ठतो माधवस्यान्तिके Fuयानो पुत्र. -यद्रामेण कृतं तदेव कुरुते द्रौणायनिः प्रयामि-भा०९। घासनी, योन घास. नागवानी.
__क्रोधन: -वेणी० ३।३१। गमा, ४ही, शा.
द्रौणिक त्रि. (द्रोणेन क्रीतः निष्कादितवात् ठञ्) मे. द्रोणीदल पुं. (द्रोणीव दलमस्य) 34.3ानु पुष्प, उव..
દ્રોણ આપી ખરીદ કરેલું. 3 -केतकीवृक्ष ।'
द्रौणिक त्रि. (द्रोणपरिमितबीजस्य वापः क्षेत्रं द्रोणः द्रोडीलवण न. (द्रोण्यां भवम् लवणम्) ४५025 हे।
"तस्य वापः' ठञ) मे दोरा धान्यमा वाय पासन, भाई-44u.
તેવું ક્ષેત્ર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org