________________
११३६ शब्दरत्नमहोदधिः।
[द्रौणिक-द्वर द्रौणिक त्रि. (द्रोणं द्रोणपरिमितद्रव्यं पचतीति ‘संभवत्यव । द्वन्द्वचरी, द्वन्द्वचारिणी स्त्री. (द्वन्द्वचर+स्त्रियां जातित्वात्
हरति' ठञ्) . द्रोए धान्य राधना. ____ङीष्/द्वन्द्वचारिन्+स्त्रियां जातित्वात् ङीष्) 25405 द्रौणिकी स्त्री. (द्रोण+ठञ्+ङीष्) द्रो हुँ, धान्य पक्षिए0-25वी. જેમાં સમાય એવું પાત્ર.
द्वन्द्वज त्रि. (द्वन्द्वाज्जायते जन्+ड) वात-पित्त भने ४६ द्रौणीज न. (द्रौणी+जन्+ड) मे तनुं सव-भी.हु. એ ત્રણમાં બન્નેના પ્રકોપથી થયેલ કોઇ રોગ વગેરે, द्रौपद पुं. (द्रुपदस्यापत्यम् अण्) द्रु५६ २०%1नो पुत्र,
કલહથી પેદા થયેલ. ___(त्रि. द्रुपदस्येदम् अण्) द्रु५६ २०%Li, २५% संबंधी.
द्वन्द्वदोषोत्थ त्रि. (द्वन्द्वदोषादुत्तिष्ठति, उद्+स्था+क) द्रौपदायनि त्रि. (द्रुपदेन निर्वृत्तादि फिञ्) द्रुप ७२
દ્વિદોષજ જ્વર, વાત પિત્ત અને કફ એ ત્રણમાંના બે बनावेस.
દોષથી ઉત્પન્ન થયેલ રોગ વગેરે. द्रौपदी स्त्री. (द्रुपदस्य पत्यं स्त्री द्रुपद+अण्+ ङीष्)
द्वन्द्वभिन्न न. (द्वन्द्वस्य भिन्नं भेदः) स्त्री-पुरुषनो मेह. દ્રુપદ રાજાની પુત્રી-દ્રૌપદી. द्रौपदेय पुं. (द्रौपद्यां अपत्यम् ढक्) द्रौपट्टानो पुत्र..
| द्वन्द्वयुद्ध न. (द्वयोर्द्वयोः युद्धम्) अनु युद्ध, मन्नेनु, युद्ध, द्रौहिक त्रि. (द्रोहं नित्यमर्हति छेदा० ठञ्) नित्य द्रोडने
, युद्ध. योग्य.
द्वन्द्वातीत त्रि. (द्वन्द्व + अति+इ+क्त) सुख-दुः५, २।२।द्रौह्य त्रि. (द्रुह्यस्येदम् अण्) दुप संधी, द्रुह्यनु. (पुं.
દ્વેષ વગેરેથી મુક્ત, સંસારના વિષયરહિત. द्रुह्यस्यापत्यम् अण्) द्रुह्यनो पुत्र.
द्वय त्रि. (द्वौ अवयवौ यस्य तयप् तस्य वा अयच्) द्वन्द्व, द्वन्द्व न. (द्वन्द्व पृषो. वलोपः/द्वौ द्वौ सहाभिव्यक्ती બે અવયવાળું, દ્વિવાન્વિત બેપણાવાળું, બે જાતનું, 'द्वन्द्वं रहस्य.' द्विशब्दस्य द्विर्वचनं पूर्वपदस्याम्भावोऽत्त्वं ५॥थी. युत, 4.5२नु. (न. द्वि+तयप् तस्य चोत्तरपदस्य नपुंसकत्वं च निपात्यते) युगल, डु, वा अयच्) नो. सवयव, पशु -द्वितयेन द्वयमेव द्वय, स्त्री-पुरुष ई -द्वन्द्वानि भावं क्रियया विवः- संगतम्-रघु० ८।६। कुमा० ३।३५। -न चेदिदं द्वन्द्वमयोजयिष्यत्- | द्वयस् (त्रि.) यां सुधी. जना. मेटो, - कुमा० ७।६६। -मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्ध- એટલું ઊંડું કે- પહોંચી શકે, એવો અર્થ બતાવનાર दृष्टिषु-रघौ० ११४०। छानी वात, भानगी. रावा પ્રત્યય જે સંજ્ઞા શબ્દોની સાથે વપરાય છે તે . લાયક વાત, રહસ્ય, અન્યોન્યની સ્પધથી થયેલ गुल्फद्वयसे मदपयसि-का० ११४ । - नारीनितम्बद्वयसं કલહ, શીત-ઉષ્ણ, સુખ-દુઃખ એવા પરસ્પર વિરુદ્ધ
बभूव (अम्भः )-रघु० १६।४६। रा। - द्वन्द्वैरयोजयेच्चेमाः सुख-दुःखादिभिः प्रजाः
| द्वयाग्नि पुं. (द्वयः द्विरुपोऽग्निरत्र) यित्रवृक्ष, यित्रान मनु० १।२६। -सर्वर्तुनिर्वृतिकरे निवसन्नपैति न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि-शिशु० ४।६४ ।
द्वयातिग त्रि. (द्वयं रजस्तमसोः द्वित्वमधिगच्छति માત્ર બે જણનું યુદ્ધ, સાધિત શબ્દોનો સમુદાય,
___ अतिक्रामति, अति+ गम् +ड) २ गुणा भने Beall, सामान्य शु. (पुं.) ते नामे मे रो
तमोगुथी २रित, सत्वगुवाणु, शुद्ध-सरिप.. મિથુન રાશિ, ત્રણ દોષમાંથી હર એક કોઈ બે
द्वयाविन् त्रि. (द्वयमस्त्यस्य वेदे मत्त्वर्थे विनि पूर्वपदहोपनी 3 डीपव्या २५ प्रसिद्ध में. (द्वन्द्व)
दीर्घश्च) ५uथी युत.. समास- चार्थे द्वन्द्वः-पा० २।२।२९। द्वन्द्वः सामासिकस्य च-भग० १०३३।
द्वयी स्त्री. (द्वय+स्त्रियां ङीष) के सवयव, बे - द्वन्द्वगद पुं. (द्वन्द्वरूपो गदः) रागद्वेषाहि ३५. रोगा
__ अनुपेक्षणे द्वयी गतिः-मुद्रा० ३। द्वन्द्वचर, द्वन्द्वचारिन् पुं. (द्वन्द्वीभूय चरति, चर्+ट/
द्वयु पुं. (द्वाभ्यां प्रकाराभ्यां युक्तः, द्वि+युज्+डु पृषो.) द्वन्द्वीभूय चरति, चर्+णिनि) 23415 पक्षी -दयिता
પ્રત્યક્ષમાં સારું બોલનાર અને પાછળથી ખરાબ द्वन्द्वचरं पतत्रिणम्-रघु० ८५५ । -आवर्तशोभा नतना
बोसना२. भिकान्तेर्भडो भ्रवो द्वन्द्रचराः स्तनानाम-रघो० १६६३।। द्वर, द्वरि त्रि. (वृ+आवृतौ अच्/वृ+इन्) भाव२५॥ 2415 पक्षी-यवो.
२॥२, ढांना२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org