SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ देहदण्ड-देहिन्] शब्दरत्नमहोदधिः। १११७ देहदण्ड पुं. (देहस्य दण्डः) शरीरने. ४ भाप त, | देहलीदीपकन्याय पुं. (देहलीदीपकन्याय इति पाठान्तरमपि પ્રાયશ્ચિત્ત-તપ વગેરે કરી શરીરને દંડ દેવો તે. __दृश्यते) ४ स्थणे. मे श६ अथवा वात.. .दा देहधर्म पुं. (देहस्य धर्मः) शरी२नो धर्म-मात्र, प्रस्व.६ પડતી હોય ત્યાં આ ન્યાયનો પ્રયોગ કરવામાં આવે છે. વગેરે બહાર કાઢી નાખવાનો શરીરનો સ્વાભાવિક એનો અર્થ ઉંબરામાં મૂકેલો દીવો જે અન્દર અને બહાર धर्म. બન્ને જગ્યાએ પ્રકાશ આપે છે. देहधारक न., देहधारिन् त्रि. (देहं धारयति धारि+ण्वुल्/ देहवत् पुं. (देहोऽस्त्यस्य मतुप् मकारस्य वः) शरीरी. देहं धारयति धृ+णिनि) डाउदु, मस्थि. (त्रि.) शरी२ ___®व. (त्रि.) शरी२वाणु, शरीरधारी. ધારણ કરનાર, દેહધારી માત્ર. देहवायु पुं. (देहस्थो वायुः) हेम पांय प्र.४५ २३दा देहधारण न. (देहस्य धारणम्) शरीर धा२५८ ७२ ते. છે તેમાંથી પ્રત્યેક શરીરના ભાગમાં રહેલા પ્રાણાદિ देहधि पुं. (देहो धीयतेऽत्र, धा+आधारे कि) ५६मानी | પાંચ વાય. देहसाम्य न. (देहस्य साम्यम्) शरी२-. समानता, vis. અંગપ્રત્યંગનું સમાનપણું. देहधृज्(क्) पुं. (देहे धर्जति सञ्चरतीति धृज् । देहसार पुं. (देहस्य सारः) मेह, य२७0.. गतौ+क्विप्) प्राणवायु- वायुर्यो वस्त्रसंचारी स प्राणो | देहस्थ त्रि. (देहे तिष्ठतीति) शरीरमां-हेडमा २3ना२. नाम देहधृक् - सुश्रुते २।१। (त्रि. देह+धृज+क्विप्) देहातीत पुं. (देहं देहाध्यासमतीतः) हेडना अध्यासथा. શરીર ધારણ કરનાર પ્રાણી. રહિત, ઘટાદિની પેઠે દેહનો પણ દ્રા બની તે વિષે देहबद्ध त्रि. (देहे बद्धः) शरीरधा. અભિમાન રહિત રહે તેવો મહાત્મા-આત્મજ્ઞાની. देहबलिका स्त्री. (जै. प्रा. देहबलिया) भिक्षावृत्ति. देहात्मवाद पुं. (देह एव आत्मा इत्येवं वादः) शरीर देहभुज त्रि. (देहे भुङ्क्ते कर्मफलानि भुज+क्विप्) में. ४ मात्मा छ मेवो. वाह- देहमात्रं चैतन्यविशिष्ट हेडामिनी... (पुं. देहं भुङ्क्ते भोजयति मात्मेति । भौतिता, याव सिद्धid.. कर्मसाक्षिकत्वात् भुज्+अन्तर्भूतण्यर्थे क्विन्) सूर्य, देहात्मवादिन् पुं. (देहमात्मानं वदति वद्+णिनि) हेडने. આકડાનું ઝાડ. ४ अात्मा मानना२ यावावाही- आत्माऽस्ति देहाद् देहभृत् पुं. (देहं बिभर्ति स्वकर्मानुसारेण, भृ+क्विप्+तुक्) व्यतिरिक्त मूर्तिर्भोक्ता स लोकान्तरितः फलानाम् । 4. (त्रि. देहं बिभर्ति, भृ+क्विप्+तुक्) शरी२ आशेयमाकाशतरोः प्रसूनात्, प्रथीयसः स्वादुघा२५॥ ४२ना२ -धिगिमां देहभृतामसारताम्-घु० ८५१। . फलप्रसूतौ- प्रबोधचन्द्रोदये । देहम्भर त्रि. (देहं बिभर्ति भृ+खच् मुम् च) हेर्नु । देहात्मप्रत्यय पुं. (देहस्य आत्मतया प्रत्ययः) हेड પોષણ કરનાર, શરીરને પોષનાર, પેટભરુ. આત્મા છે એવી પ્રતીતિ, શરીરને આત્મા માનવો देहयात्रा स्त्री. (लोकान्तरे देहस्य यात्रा) भ२४.-मृत्यु. तवं न. (स्री. देहाय देहरक्षणाय या यात्रा उद्यमादिः) हेड देहाध्यास पुं. (देहस्य तद्धर्मस्य वा आत्मतया तद्धर्मतया अध्यासः) हेड अथवा हेडना-प. ९५२मात्म५९॥नी રક્ષણ માટે ભોજન વગેરે, દેહના રક્ષણ માટે ઉદ્યમ ४२वो त. અથવા આત્માના ધર્મપણાની ભ્રાન્તિ. देहाभिमान न. (देहस्य अभिमानम्) हेर्नु मामिमान. देहरत न. (जै. प्रा. देहरय) भैथुन. देहावरण न. (देह+आ+वृ+ल्यु) ५५त२. देहला स्री. (देहं लाति, देहस्य पुष्टि ददाति, देहिका स्त्री. (देह+ण्वुल+टाप्) तनो ही... __ देह+ला+क+टाप्) मध-महि२, ६३. देहिन् त्रि. (देहाऽस्यास्तीति इन्) शरीरवाणु-हेडवाणु. देहलि, देहली स्त्री. (दिह+भावे घञ् देहं लेपं लाति (पं.) . मात्मा- 'देहिन ! याहि सुखाय ते गृह्णाति, देह+ला बाहु० किः/देहं लेपं लाति गृह्णाति समममुं मा मा प्रमादं मुधा' -आत्मानुशा० । - गौरा. ङीष्) ५२न. २, ४२वानु, यो । त्वदधीनं खलु देहिनां सुखम्-कुमा० -४।१०। - 'यस्यामन_नृपमन्दिरदेहलीषु' -जीवं० च० का० । शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देहि- विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः-मेघ० ८७। | भग० २।२२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy