SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ १११६ चा . शब्दरत्नमहोदधिः। [देशाखी-देहद देशाखी (स्त्री.) (04. नी. ते नमन. मे २010 | देशीयवराडी (स्री.) ते. नामनी मे. २00.. -दर्पणमतेऽस्याः स्वरूपम्-कर्पूरादपि कमनीयाङ्गी | देश्य न. (दिश्यते इति कर्मणि यत्) पूर्वपक्ष. (त्रि.) कमलराजितनयना हर्षयुक्ता रसिका अतिधीरा ५२१ ४२वा योग्य, मतावा योग्य, वा योग्य. किञ्चित् कुचिता दीर्घभुजा मल्लद्युतिमोहिनी च- (त्रि. देशे भवः दिगादिभ्यो यत् देशाय हितं वा) इति सङ्गीतशास्त्रम् । देशम पह. थनार -भोगाय देश्यभिक्षूणां वल्लदेशान्तर न. (अन्यो देशः मयूरव्यंसकादिवत्समासः) भास्यामृतप्रभाराजतरङ्गिण्याम् ३।९।, हेशन उित।२४, પોતાના દેશથી બીજો દેશ, જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ हेड, साक्षी. -अभियोक्ता दिशेद् देशम्-मनु० ८।५२। यसं.. न. -'वाचो यत्र विभिद्यन्ते गिरिर्वा | देष्ठ, देष्णु त्रि. (अतिशयेन दाता दातृ+अतिशायिने व्यवधायकः । महानद्यन्तरं यच्च तद्देशान्तरमुच्यते' इष्ठन् तृणो लोपे गुणः/ददाति दा+इष्णुच् गुण:) -वृद्धमनु० । - योऽनेन लङ्कोदयकालिकास्ते देशान्तरेण अत्यन्त Edi, Eldl, नी, २. (पुं. देष्णु) सुपुरोदये स्युः । देशान्तरं प्रागपरं तथान्यत् याम्योत्तरं धोनी.. तञ्चरसंज्ञमुक्तम् -सिद्धान्तशिरोमणौ । देह पुं. न. (देग्धि प्रतिदिनम्, दिह वृद्धौ+अच्) शरी२, देशान्तरिन् त्रि. (देशान्तर+णिनि) ५२हेशन, alll हड -देहं दहन्ति दहना इव गन्धवाहाः हेशन. भामिनी० १।१०४ । ज्योतिषशस्त्र प्रसिद्ध वन स्थान. देशावकाश पुं., देशावकाशिक न. (जै. प्रा. देसावगास/ (पुं. दिह+भावे घञ्) ५, यो५७ ते, दीप!. (जै. प्रा. देसावगासिय) ठेभा १श-क्षेत्र-भूमि.न. ४६ (पुं. जै. प्रा. देह) मे. पिशायर्नु नाम. બાંધવામાં આવે છે તેનું શ્રાવકનું દશમું વ્રત. देहकर्तृ त्रि. (देहं करोतीति कृ+तृच्) शरी२ जनावनार देशिक त्रि. (देशे प्रसितः ठक्) भुसा३२, ५थि.5. - पृथ्वी माहि पाय भूतो. (पु.) ईश्व.२, सूर्य, 240530k (पुं. देशे उपदेशे प्रसितः) गुरु, ५हेश, जोध उ, पिता मापन॥२- धर्माणां देशिकः साक्षात् स भविष्यति | देहकृत् त्रि. (देहं करोति देह+कृ+क्विन्+तुक्) ३७ धर्मभाक् -महा० १३।१४७।४२। ___२नार पंयभूत वगेरे. (पुं.) ५२मेश्व२. देशित त्रि. (दिश्+णिच्+कर्मणि क्त) uj, छुभ | देहकोष पुं. (देहस्य कोष इव) ५६0-. ५in. रेलु, 6५१२. अरे, आशा ४३८- 'काकेभ्यो देहक्षय पुं. (देहस्य क्षयो यस्मात्) २२. (. देहस्य रक्ष्यतामन्नमिति बालोऽपि देशितः । उपघातप्रधानत्वान्न क्षयः) हेडनो क्षय-नाश... श्वादिभ्योऽपि रक्षति' -मीमांसाकारिका । देहच्युत त्रि. (देहाच्च्युतः) शरीरमांथा. नी.xणे.स. भवदेशिन्, देष्ट्र त्रि. (दिशति दिश्+णिनि/दिशतीति दिश्+ भूत्र. तृच्) उपहेश ७२नार, भारी मतावना२. | देहज त्रि. (देहाज्जायते जन्+ड) हेथी-हेमा पहा देशिनी स्त्री. (दिशति दिश्+णिनि+ङीष्) तन-invी.. थनार -'अहितो देहजो व्याधिर्हितमारण्यमौषधम्' - देशी (स्त्री.) ते. नामनी में nिel. -'गीतं वाद्यं नर्तनं | उद्भटः । (पुं. देहाज्जायतेऽसौ) पुत्र, अपत्य. च त्रयं सङ्गीतमुच्यते । मार्गदेशीविभागेन सङ्गीतं | देहजा स्त्री. (देहज+ठाप्) पुत्री-तनया. द्विविधं मतम् ।। द्रुहिणे यदन्विष्टं प्रयुक्तं भरतेन देहत्याग पुं. (देहस्य त्यागो यस्मात्) भ२५५-मृत्यु. च । महादेवस्य पुरतस्तन्मार्गाख्यं विमुक्तिदम् ।। (पुं. देहस्य त्यागः) शरी२नो. त्यास- तीर्थे तोयव्यति-तद्देशस्थया रीत्या यत् स्याल्लोकानुरञ्जनम् । करभवे जनुकन्या-सरय्वोदेहत्यागात्- रघु० ८।१५। देशे देशे तु सङ्गीतं तद्देशीत्यभिधीयते ।।' - देहद पुं. (देहं दायति शोधयति, देहं देहपुष्टि ददाति सङ्गीतदर्पणम् ११३-६। रसायनेन वा दै+शोधने, दा+दाने वा क) परी, देशीय त्रि. (देशे भवः छ) शिम थना२, सीमiतवता, ५.२६. (त्रि. देहं ददाति दा+क) शरी२हात, हेड राम- अष्टादशवर्षदेशीयां कन्यां ददर्श-का० १३१। । આપનાર. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy