________________
१११८ शब्दरत्नमहोदधिः।
[देहेश्वर-दैव देहेश्वर पुं. (देहस्येश्वरः) ®व, मात्मा. । दैत्यारि पुं. (दैत्यानामरिः) विशु- दैत्यारिः कमलाकदेहोत्सर्ग पं. (देहस्य उत्सर्गः देहस्य उत्सर्गः यत्र वा) पोलमकरीलेखाङ्कितोर:स्थल:- प्रबोधचन्द्रोदये २।२८ । नो. त्यास, भृत्यु-भ.२४॥..
२05 हेव.. देहोद्भव त्रि. (देहे उद्भवो यस्य) शरीरभ 6त्पन्न । दैत्याहोरात्र पुं. (दैत्यस्याहोरात्रः) भनुष्योन : वर्ष
थयेल, हेडम उत्पन्न थयेल. (पुं. देहादुद्भवो यस्य) દૈત્યોનું એક અહોરાત્ર-રાત્રિ દિવસ. पुत्र- कलेवरं शरीरं च मूर्तिरस्मद्भवः सुतः' - दैत्येज्या स्त्री. (दैत्यानामिज्या पूजा) दैत्योनी. पू.. धनञ्जयनाममालायाम्
दैन न. (दीनस्य भावः अण्) हानता, हीन५i, Nus. दै (शोधने, भ्वा. पर. सक. शुद्धौ, अक. अनिट् पित् ___ (त्रि. दिने भवः अण) हिवसम - रोमा थन.२.
तेन् न घुसंज्ञा-दायति) शोध, साई ४२, शुद्ध | दैनन्दिन त्रि. (दिने दिने भवम् अण् अणि परे द्वितीया
थ. अव+दै अवदायति श्वेत. थ, स्व.२७ थ. विभक्ते प् मध्यस्थायास्तु न) ६२२४नु, मेशन, दैतेय, देत्य पुं. (दितेरपत्यं ढक्/दितेरपत्यं ण्यः) असुर, हिवसे. हिवसे घना२- एष दैनन्दिनः सर्गों
राक्षस- तापसा यतयो विप्रा ये च वैमानिका गणाः । ब्राह्मस्त्रैलोक्यवर्तनः-भाग० ३।११।२६।। नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विकी गतिः- | दैनन्दिनप्रलय पुं. (दैनन्निः प्रलयः) प्रसय विषय. मनु० १२।४८।
दैनार त्रि. (दीनारे भवम् दीनारस्येदं वा अण) हिना२, दैतेय स्त्री. (दैतेय+स्त्रियां डीए) ससु२ तिनी. स्त्री.. _સિક્કાના માપની સુવર્ણની બનેલી વસ્તુ. दैत्यगुरु, दैत्यपुरोधस्, दैत्यपुरोहित, दैत्यपूज्य, दैत्येज्य दैनिक त्रि. (दिने भवः काला० ठञ्) हिवसमा थना२,
पुं. (दैत्यानां गुरुः/दैत्यानां पुरोघाः, पुरोहितः, पूज्यः। हवसन, भेशानु. दैत्यानामिज्यः पूज्यः) शुझाया -आज्ञार्थमानास्पद- | दैनिकी स्त्री. दैनिक+ ङीष्) भदूरोन में विसर्नु भूतिवस्रशत्रुक्षयान् दैत्यगुरुस्तृतीये-बृहत्संहितायाम् वेतन. १०४।३४।
दैन्य न. (दीनस्य भाव ष्यञ्) हीनता, Eurugj, दैत्यदेव पुं. (दैत्यस्य देवः) ३२९५४५, वायुदेव. અલંકારશાસ્ત્ર પ્રસિદ્ધ વ્યભિચારીભાવનો એક ભેદ– दैत्यद्विप (पु.) १२७नो. त. नामनो में पुत्र.. 'दैन्यात्' तद्विहितैस्त्वमिन्द्रियसुखैः संतृप्यसे निस्पः' दैत्यधूमिनी (स्त्री.) तंत्र्यप्रसिद्ध तारावीन पूनानी -आत्मानुशा० । -दरिद्रानां दैन्यम्- गङ्गा० २। - से मुद्रा. .
इन्दार्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति -मेघ० ७४ । दैत्यनिसूदन पुं. (दैत्यान् निसूदयति हिनस्ति, नि+सूदि+ दैप त्रि. (दीपस्येदमण) हावार्नु, ही संधी. । णिच्+ल्यु) विष्..
दैर्घवरत्र पुं. (दीर्घवरत्रेण निर्वृत्तः कूपः अण्) civu दैत्यपति पुं. (दैत्यानां पतिः) (3२७यशिपु दैत्य, दैत्यानी દોરડાથી ખેંચાયેલા દંડ વડે ખોદવાથી થયેલો કૂવો. २00.
दैर्घ्य न. (दीर्घस्य भावः ष्यञ्) संजा, Aily दैत्यमातृ स्त्री. (दैत्यायां माता) श्यपनी पत्नी हति- हीत- अपरस्यां चलकेतुः शिखया याम्यग्रयाऽङ्
अदितिदितिर्द नुश्चैव सिंहिका दैत्यमातरः- गुलोच्छितया । गच्छेद् यथा यथौदक् तथा तथा __ हरिवंशे १६६।१२।
दैर्घ्यमायातिबृहत्संहितायाम् ।। दैत्यमेदज पुं. (दैत्यस्य मेदात् जायते मेद+जन्+ड) | दैलीपि पुं. (दिलीपस्य अपत्यम् इब्) हिदी५. २०%नो गुग.
पुत्र. दैत्यमेदजा स्री. (दैत्यमेदाज्जायते जन्+ड+टाप्) पृथ्वी.. | दैव न. (देवात् नियतादागतम् अण) माय, इयोन्मुज दैत्ययुग न. (दैत्यानां युगम्) विना जा२ &0२ वर्षनी. शुभाशुभ उभ- 'तद्व्यक्तं जनु दैवमेव शरणं धिग्
બરાબરનો એક દૈત્યનો યુગ, મનુષ્યના ચાર યુગ धिग्वृथा पौरुषम्' -आत्मा० शा० । મળી દૈત્યનો એક યુગ.
दैव त्रि. (देवस्येदमण) हेवन, वि. संधी - नापि दैवं दैत्या स्त्री. (दितेरियं+ण्य टाप् योपधत्वात् जातावपि न वा पत्र्यं यावत् पूर्णो न वत्सरः-शुद्धितत्त्वम् । टाप्) दैत्य तिनी. स्त्री, महिरा-६८३, सुश नमन | (पुं. देवस्येवायम् अब्) त नामनो मे विवाड, એક ગન્ધ દ્રવ્ય, ચપ્પા નામની એક ઔષધિ. | જેમાં યજ્ઞસ્થ ઋત્વિજને કન્યાદાન કરવામાં આવે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org