________________
दृशति-दृष्टदोष] शब्दरत्नमहोदधिः।
११०१ सारी. शत. ते -आत्मानं मृतवत् संदृW-हि० १। (त्रि. | दृश्यकाव्य न. (दृश्यं काव्यम्) .वा. योग्य 1123 पश्यतीति, दृश्+कर्तरि क्विन् पदान्ते कु) ठोना२-हेमनार, ३ -दृश्य-श्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम् । सनी (स्त्री. दृश्+भावे करणे च क्विन्)ोते, हे
दृश्यं तत्राभिनेयं तद्रूपारोपात् तु रूपकम् -सा० त, न.४२-६ष्टि -अनधिगतपरिमलाऽपि हि हरति दृशं- द०६।१। मालतीमाला । इन्द्रियथी. Lj, सम४ वगेरे, शान, दृश्यता स्त्री., दृश्यत्व न. (दृश्यस्य भावः तल् टाप३. संन्यानी. संशUL, नेत्र-in. -संदधे दृशमुदग्रतारकाम्- त्व) दृश्य५, नेवा योग्यप, सुन्दरता. रघु० ११।६९।
दृश्याङ्क पुं. (दृश्यः अङ्कः) ईष्ट २.२८. दृशति स्री. (दृश्+बाहु. भावे अतिक्) ४शन, हेम, दृश्यादृश्य त्रि. (दृश्यं च अदृश्यं च) नेवाने योग्य
અને નહીં જોવા યોગ્ય. दृशद्, दषट् स्त्री. (दृशद, पृषोदरा० साधुः) शिला- दृश्यादृश्या स्त्री. (दृश्या च अदृश्या च) सभास. तिथि, પથ્થર, ખડક, કરિયાણું વગેરે દળવાનો પથ્થરનો
અંગિરસની ત્રીજી કન્યા. पाटो.
दृश्वन् त्रि. (दश्+क्वनिप्) ना२-हेमना२- 'यो विश्वं दृशद्वती, दृषद्वती स्त्री. (दृशत् पाषाणोऽस्त्यस्यामिति
वेदवेद्यं जननजलनिधेर्भङ्गिनः पारदृश्वा' - दृशत्+मतुप् मस्य वः) त नामनी में नही -
अकलङ्काष्टके । श्रुति पारदृश्वा-रघु० ५।२४।, - दक्षिणेन सरस्वत्या दृषद्वत्युत्तरेण च । ये वसन्ति
विद्यानां पारदृश्वनः-रघु० १।२३। कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे -महा० ३।८३।४ ।
दृषत्सार पुं. (दृषदः सार इव सारो यत्र) भ७२ नामर्नु કાત્યાયની-દુગી દેવી, તે નામની ઋષિ વિશ્વામિત્રની
दोर्दू, सानो 312. पत्नी..
दृषद् स्त्री. (दीर्यतेऽसौ दृ+अदि+षुक् ह्रस्वश्च) शिक्षादृशा स्त्री. (दृश् हलन्तत्वाद्वा टाप्) Hin, नेत्र, दृष्टिया.
५थ्य२- तत्र व्यक्तं दृषदि चरणन्यासमद्धेन्दुमौले:ઇચ્છવા યોગ્ય.
मेघ० ५७। मसाला वगैरे वा2वानी ५८५२. दृशाकाक्ष्य न. (दृशा-दृशया वा आकाङ्क्ष्यम) भ.
दृषदिमाषक पुं. (माषः शुल्कत्वेन दीयते+कन्, दृषदि दृशान पुं. (पश्यतीति दृश्+आनच्+किच्च) 54स.,
पेषणव्यवहारे राज्ञे देयो माषकः) २०%ने घंट. 6५२ પ્રહૂલાદનો પુત્ર વિરોચન, આચાર્ય, ઉપાધ્યાય, બ્રાહ્મણ.
અપાતો એક પ્રકારનો ઘંટી-વેરો. (दृश्यतऽननीत दृश्+आनच्) याति-त- प्र.श.
दृषदोपल (पुं.) ५५५२नी. नसा-ठेन। ७५२ मसाला (त्रि. कर्मणि आनच्) दृश्यमान. दृशि, दृशी स्त्री. (दृश्यतेऽनयेति दृश्+भावे कि. अथवा
પીસવામાં આવે છે તેવી શિલા.
दृष्ट त्रि. (दृश्+कर्मणि क्त) होय.j, dj, दृश्+इन् स च कित्/दृश् भावे कि+इन् वा, स
j -
'दृष्टेष येष हृदयं त्वयि तोषमेति ।' -भक्तामरस्तोत्रे । च कित् ङीप् वा) नेत्र-दृष्टि- मध्ये कृशो वहसि यत्र दृशिः श्रिता मे- भागवते ५।२।१२। ५.७१२,
-के ने दानीं दृष्टं विलोभयामि-विकम० २। येतन पुरुष. -चेतनः पुरुषः - पातञ्जलयोग० २।२५ ।
(न. दृश्+भावे क्त) होते, ६शन, Aauct२, ४५.ति. -द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ।
પોતાના દેશમાં રહેલ ચોર વગેરેથી રાજાનો ભય, दृशिमात्रः इति दृक्शक्तिरेव विशेषेण परामृष्टेत्यर्थः
પારકા દેશથી રાજાને પોતાના દેશના દાહ-નાશ इति भाष्यम् । शन.
વગેરેનો ભય, ગણિતશાસ્ત્ર પ્રસિદ્ધ એક ગણિત, दृशीक, दृशेन्य त्रि. (दृश्+कर्मणि बा. ईकक् ।
हेमाव. ___ दृश्+केन्यन्) वा योग्य, हेमावडे, सुन्६२.
दृष्टकूट न. (दृष्टं कूटं यस्मिन्) को ४३वत, 6uuj, दृशोपम न. (दृशायाः उपमा यत्र) घाणु उभा.
ओय.. दृश्य त्रि. (दृश्यते दृश्+कर्मणि क्यप) नेवा योग्य, दृष्टदोष त्रि. (दृष्टो दोषः रागलोभादिर्यस्य) थी. सुन्६२, सम्पूर वय - 'आस्तामनङ्गी
દોષ જણાયેલો છે તે, પ્રીતિલોભ વગેરે દોષ જેનો करणाद्भवेन दृश्यः स्मरो नेति पुराणवाणी' - नैष० । ।
४.येतो. छत- दृष्टदोषेऽपि विषये ममत्वाकृष्ट(न.) दादावती' अन्य प्रसिद्ध मे प्र.t२नाशित. चेतनः- मार्कण्डेये । (त्रि. दृष्टो दोषो मिथ्याज्ञानजन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org