________________
११०२
वासना यत्र) मिथ्याज्ञानथी उत्पन्न थयेली वासना मां जायेसी छे ते. (त्रि. दृष्टः ज्ञातो दोषो येन) છિદ્ર જોનાર શત્રુ વગેરે.
दृष्टनष्टता स्त्री, दृष्टनष्टत्व न. ( दृष्टनष्टस्य भावः तल् टाप्-त्व) दृष्टिखे जिसडुस न पडवु ते, डोई પણ ઠેકાણે દૃષ્ટિમાં ન આવવું તે. दृष्टप्रत्यय त्रि. (दृष्टेन दर्शनेन प्रत्ययः विश्वासो यस्य) દેખવા માત્રથી જેમાં વિશ્વાસ બેસે તેવું, જેનો વિશ્વાસશ્રદ્ધા લોકોમાં પ્રસિદ્ધ હોય તે.
दृष्टरजस् स्त्री. (दृष्टं रजो आर्तवं यस्याः) २४स्वसा
स्त्री-खटाववाणी स्त्री, मध्यम प्रौढा स्त्री.. दृष्टलाभिक त्रि. (जै. प्रा. दिट्ठलाभिय) हीडेला अने પરિચિત દાતાર પાસેથી દીઠેલી વસ્તુની ગવેષણાશોધ કરનાર.
दृष्टसाधर्म्य न. (दृष्टस्य साधर्म्यम्, जै. प्रा. दिट्ठलसाहम्म) खेड वस्तु भेह तेना उपरथी तेना ठेवी બીજી વસ્તુનું જ્ઞાન થાય તે; અનુમાનનો એક પ્રકાર. दृष्टान्त पुं. (दृष्टोऽन्तो विषयपरिच्छेदो यत्र) उधाहर
जसो दृष्टान्त -'वादिप्रतिवादिनोः सम्प्रतिपत्तिविषयोऽर्थः दृष्टान्तः । ' पूर्णचन्द्रोदयाकाङ्क्षी दृष्टान्तोऽत्र महार्णवः- शिशु० २ । ३१ । ते नामनो खेड अर्थालंकार दृष्टान्तस्तु सधर्मस्य वस्तुतः प्रतिबिम्बनम् -सा० द० १०।६९८ । शास्त्र, भ२५. दृष्टान्ततस् अव्य. ( दृष्टान्त+तसिल्) दृष्टान्तथी, उधाहरएाथी, शास्त्रथी, मरएाथी.
दृष्टि स्त्री. (पश्यत्यनेनेति दृश् + करणे स्त्रियां क्तिन्) नेत्र -दृष्टा दृष्टिमधोददाति कुरुते नालापमाभाषितासा० द० ३।६८ | बुद्धि. (स्त्री. दृश् + भावे क्तिन्) ६र्शन, ज्ञानमात्र, प्रकाश, ग्रहोनुं दृष्टिऽथन. (स्त्री. जै. प्रा. दिठ्ठि) भत-पक्ष, सभ्य दृष्टि. दृष्टिका स्त्री. (जै. प्रा. दिठिया) भेवाथी थे दुर्भ
शब्दरत्नमहोदधिः ।
બંધાય તે; ૨૫. ક્રિયામાંની એક, નજરે જોવું તે. दृष्टिकृत् त्रि. (दृष्टि करोति, कृ + क्विप् तुगागमश्च) भेनार-हेजनार, न४२ ४२२ (न. दृष्टि दृष्टिप्रसादं करोतीति कृ + क्विप् + तुक्) स्थल पद्म, भसूनुं ईस. दृष्टिकृत न. ( दृष्टिलोकानां दृष्टिः कृता येन निष्ठान्तस्य परनिपातः) स्थण भण, गुसाजनुं डूस. (त्रि. दृष्टि: कृता येन) से भेयुं होय ते, भेरो दृष्टि ईरेसी छे ते..
Jain Education International
[दृष्टनष्टता-दृष्टिवादोपदेशिका
दृष्टिकोण पुं. (दृष्टेः कोणः) वस्तुने निहाणवानी માર્ગ, વસ્તુને વિચારવાની રીતિ. दृष्टिक्षेप पुं. (दृष्टेः क्षेपः) दृष्टिपात, न४२ झेंडवी ते. दृष्टिगत पुं. (दृष्टिं गतः विषयतया प्राप्तः) न४२
જોયેલ, દૃષ્ટિનો વિષય, આંખમાં થયેલ રોગ વગેરે खेड भतनो खांजनो रोग (त्रि. दृष्टिं गतः) २४२ भेयेस.
दृष्टिगुण पुं. (दृष्ट्या गुण्यतेऽभ्यस्यतेऽत्र गुण + अभ्यासे आधारे अच्) जाए वगेरेनुं निशान, नेत्रनो गुए। રૂપ વગેરે.
दृष्टिगोचर त्रि. (दृष्टेर्गोचरः विषयः) न४२नो विषय, નજરે પડે એવું.
दृष्टिदोष पुं. (दृष्टेर्दोषः) खजनी जोड, सांज वडे થયેલો અપરાધ. दृष्टिनिपात पुं. (दृष्टेर्निपातः ) ङोर्धपा विषय उपर દૃષ્ટિનું પડવું તે.
दृष्टिप पुं. (दृष्टि पिबति पा+क) ते नाभे खेड हे वगाए. दृष्टिपथ पुं. (दृष्टेः पन्थाः) भ्यां सुधी सांज भे शडे ते उछ, क्षिति.
दृष्टिपात पुं. (दृष्टेः पातः) डरडोई विषय उपर दृष्टिनुं पडते, न४२ ४२वी, भेवु मार्गे मृगप्रेक्षिणि दृष्टिपातं कुरुष्व - रघु० १३ । १८ । - रजः कणैर्विनितदृष्टिपाताः - कुमा० ३।३१ ।
मनु० ६ |४६ |
दृष्टिपूत त्रि. (दृष्ट्या पूतम् ) भेवाथी पवित्र थयेयुं, दृष्टि वडे पावन थयेलुं - वस्त्रपूतं जलं पिबेत् । - 'दृष्टिपूतं न्यसेत् पादम्' दृष्टिबन्ध पुं. (दृष्टेर्बन्धः) न४२ बांधवी (पुं. दृष्टेः चक्षुषो बन्धुरिव) जद्योत- पतंगियुं, आगियो, डी.डी. दृष्टिमत् त्रि. (जै. प्रा. दिट्ठिमन्त) सुदृष्टिवाणु-समतिी -સમ્યગ્ દર્શનવાળું.
दृष्टिमोह पुं. (जै. प्रा. दिट्ठिमोह) ६र्शन भोहनीय કર્મ કે જેના ઉદયથી આત્મામાં સમ્યક્ દર્શન પેદા थतुं नथी..
दृष्टिवाद पुं. (जै. प्रा. दिट्ठिवाय) वैनीनां जार અંગમાંનું બારમું અંગ. दृष्टिवादोपदेशिका स्त्री. (जै. प्रा. दिट्ठिवाउवएसा ) સમ્યક્ત્વ રુચિરૂપ-ષ્ટિ રૂપ સંજ્ઞા, સંજ્ઞાનો ત્રીજો
प्रा.
For Private & Personal Use Only
-
www.jainelibrary.org