________________
११००
शब्दरत्नमहोदधिः।
[दृत-दृश्
दृत त्रि. (आदरे. क्त ) मा६२ ४२j. सत्२ ३९. । दृप्त त्रि. (दृप्यतीति दृप्+कर्तरि क्त) गर्विष्ठ -यदाश्रौषं
(त्रि. दृ विदारे क्त बाहुलकात् ह्रस्वः) सुं ___ कालकेयास्ततस्ते पौलोमानो वरदानाद्य दृप्ताः - योरे.
महा० १।११६२। डब पाभर. (पुं. दृप्+क्त)वि . दृता स्त्री. (द्रियते स्म दृ+क्त टाप्) ७, २जा. दृप्यत् त्रि. (दृप्+श्यन्+शत) गर्व ४२, ४. पामतुं. दृति स्री. (दृ विदारे+ति कित् इस्वश्च) तेम पा दृप्र त्रि. (दृपति, दृप् बाधने रक्) amaj, २०१२..
वगैरे प्रवाही पार्थ राजवान यामार्नु पात्र, याम31नी. | दृफ् (क्लेशे, तु. मुचादि. पर. अ. सेट-दृम्फति) .श. ધમણ બતક વગેરે, એક જાતનું માછલું, ગલકંબલ- भवो. गाय वगैरेनी. १२६नमा 425सी., वाmauj दृब्ध त्रि. (दृभ्यते, दृभ् ग्रन्थने+कर्मणि क्त दृभ् भये यामई -'यद्वा दृतिस्तरति यज्जलमेष नूनमन्तर्गतस्य कर्तरि क्त वा) गूंथेj, भय पाभेल. (न. दृभ् भावे मरुतः स किलानुभावः' -कल्याणमन्दिरस्तोत्रम् ।। क्त) jथ, भय भवो, भय. મેઘ, યજ્ઞવિશેષ કરનાર યજમાન.
दृभ् (ग्रन्थने, चुरा. उ. सक. सेट-दर्भयति, ते) (ग्रथने दृतिधारक पुं. (दृतिं इत्याकारकं धारयति धारि+ण्वुल्) वा. तु. पर. स. सेट-दृभति) गूंथ. (भये, चुरा. मे तनुं वृक्ष. -'आकनपात ।'
उभ. अ. सेट-दर्भयति, ते) (भये, भ्वा. पर. अ. दृतिवातवतोरयन न. (दृतिवातवतोः अयनं अ. स.) सेट-दर्भति) भय. पामको, जी. તે નામનું એક જાતનું સત્ર.
दृभीक पुं. (दृभ्+बाहुलकात् ईकङ्) ते. नमानी सड इतिहरि पुं. (दृतिं चर्ममयं द्रव्यं हरति, दृति+ह + पशौ ससु.२. कर्तरि इन्) दूतरो.
दृमिचण्डेश्वर (पुं.) मत्स्यपु२९'मi 3टुं, त. नामर्नु दृतिहार पुं. (दृति उपपदे ह+पशोरन्यत्र अण्) मीस्ती- એક શિવલિંગ. પખાલી, મસક લઈ જનારો, ચામડાની ધમણ લઈ दृवन् त्रि. (दृ विदारे क्वनिप् बा. वेदे ह्रस्वः) थी. नार.
नinार, sी नजना२. दृत्य त्रि. (दृ+कर्मणि क्यप्) भा६२ ४२वा योग्य. (न. | दृश् (चाक्षुषज्ञाने, भ्वा. पर. सक. अनिट् पश्यति) दृ+भावे क्यप्) ॥६२, सत्२.
.. -आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः दृध्र (न.) योन न.जवानद्वारने रोना२.
-चाण० ५। ५g, शन. २ -पश्यति चन्द्रं लोकःइन् (अव्य.) सि अर्थमा तथा ४८ मेवा अर्थमा दुर्गादासः । अनु+दृश् अनु३५. ६शन ७२j, योग्य વપરાતો અવ્યય.
शतो. अभि+दृश् सन्मुमो. -उत्कलादर्शितपथः दृन्फ् (तुदा. पर. अ. सेट-दृफति, दृम्फति) २२. कलिङ्गाभिमुखो ययौ-रघु० ४।३८ । यारे त२३ योग्य पाम, दु:vी थ.
रीत. लो. अव+दृश् नीया ५डीने को. आ+दृश् दृन्फू स्त्री. (दृन्फ्+कू नि० न नलोपः) 2.3 1.5२नी. सन्मुमने, थारे त२६ dj. उद्+दृश् नीये. २३६uk, सनीति, .
ये से अथवा उत्प्रेक्षा ४२ -उत्पश्यतः दृन्भू . (दृन् हिंसायां भवति भुवः क्विप्) इन्द्र सिंहनिपातमुग्रम्-रघु० २।६०। -उत्पश्यामि द्रुतमपि
4%8, 20%t, ण-यम, सूर्य, 4133ानुं 3. (स्त्री.) सखे ! मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ य, सा५९.
पर्वते पर्वते ते-मेघ० २२। उप+दृश् सभी५i dj दृप (बाधने, तु. पर. स सेट-दृपति) हुनj, alu -राज्ञः पुरो मामुपदृर्श्व-हि० ३। - नयविद्भर्नवे राज्ञि
४२वो, सार ४२वो -स किल नात्मना दृप्यति- सदसच्चोपदर्शितम्-रघु० ४।१०। नि+दृश् दृष्टान्त उत्तर० । -दृप्यदानवदूयमानदिविषद् दुर्वारदुःखापदाम् ३५. ठो, सन्मुम हो. परा+दृश् विपरीत dj, गीत० ९। (सन्दीपने, चुरा, उभ. स. सेट् दर्पयति, ઊલટું જોવું-જેવું રૂપ હોય તેનાથી વિપરીત જોવું. दर्पयते) (हर्षे गर्वे च, दिवा. पर. अक० वेट- परि+दृश् यारे त२३ j, भाग ५७ मधे दृप्यति) सन्दीपने, भ्वा. पर. स. सेट-दर्पति) aj, को.. प्र+दृश् सारी रात को. प्रति+दृश् तुल्य. ३५ सmuag, 432 ४२, डामको, गर्विष्ठ थq. | . वि+दृश् विशेष. उशन .. सम्+दृश्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org