SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १०८४ दुर्दुरूट पुं. (दोलयति आक्षिपति आस्तिकतामिति दोलि | बाहुलकात् कूटप्रत्ययेन साधुः लस्य रः) नास्ति, पाखंडी.. शब्दरत्नमहोदधिः । दुदृशीक न. ( दुर्+दृश् बाहु. कर्मणि ईकक् ) भेवाने અશક્ય એવું ઝેર. दुदृष्ट त्रि. (दुर् दुष्टं दृष्टम्) रागादि घोषोथी व्याप्त, ખરાબ રીતે જોયેલું, ખરાબ રીતે તપાસેલું. दुर्देव न. ( दुष्टं देवम्) दुष्ट हैव, दुर्भाग्य, पाय. दुर्दैवकत् त्रि. (दुर्देव + मतु वः) मनसीज - हुलगी, पाथी दुर्धुत न. ( दुष्टं द्यूतम् ) 342 भरेसो दुगार. दुर्द्रिता (स्त्री.) खेड भतनो वेसी. दुर्द्रुम पुं. (दुष्टो द्रुमः) डुंगणी. दुर्द्धर पुं. (दुःखेन धार्यते दुर् धृ कर्मणि खल् ) ते नामनुं खेड नरड, लीसामी, पारो, ऋषभ नामनी ઔષધિ, પરમેશ્વર, મહિસાસુરનો તે નામનો એક सेनापति - दुर्धरं दुर्मुखं चैव शरैर्निन्ये यमक्षयम्मार्कण्डेय० ८३ । १९ । शम्बरासुरनो ते नामनो खेड भन्त्री (त्रि. दुःखेन धार्यतेऽसौ दुर्+धृ+खल्) भुश्डेलीथी धारा थाय तेवुं - दुर्धरेण मदनेन साद्यते घट० ११ । दुर्द्धरीतु त्रि. (दुर्+धृ+ईतुन्) उपरनो अर्थ, हुर्निवार. दुर्द्धर्म, दुर्द्धर्मन् त्रि. (दुःस्थितो धर्मो यस्य आर्षे न अनिच् समासः/अनिच्) जराज धर्मवाणु, हुष्ट धर्मवाणुं. दुर्द्धर्ष, दुर्द्धर्षण त्रि. (दुःखेन धृष्यतेऽसौ. दुर्+धृष् कर्म० खल्) पराभव Śरवाने शस्य, मुश्डेलीथी हारे तेवुं, हुर्भय– ‘संशितात्मा सुदुर्द्धर्षमुग्रे तपसि वर्तते' -भा. आ. ७१ अ. । (पुं.) ते नामनी खेड राम, धृतराष्ट्रनो ते नामनो खेड पुत्र - विन्दानुविन्दौ दुर्धर्ष सुबाहुर्दुष्प्रधर्षणः- महा० १।११७।३ । दुर्द्धर्षा स्त्री. (दुर् दुःखेन धृष्यतेऽसौ दुर्+ धृष् + खल्+टाप्) नागहमनी नामनी खौषधि, अन्यारी वृक्ष. दुर्द्धा स्त्री, दुर्द्धान न. ( दुर्+धा + भावे अ / दुर्+धा + ल्युट् ) जराज स्थापन, दुष्ट स्थापन. दुर्द्धाव त्रि. (दुर्+धाव् +खल्) साई थवाने खशस्य, दुःखे शोधी शहाय तेवु, मुश्डेलीथी छोडी शाय तेवु. Jain Education International [दुर्दुरूट- दुर्नियन्तु दुर्द्धित त्रि. (दुर्+ धा+कर्मणि क्त वेदे धाञो हि) ६ष्ट રીતે સ્થાપેલ. दुर्द्धा त्रि. (दुष्टा दुःस्थिता वा धीर्यस्य प्रा. ब.) राज अडवा, दुष्ट बुद्धिवाणुं (त्रि. दुष्टं ध्यायति, ध्यै क्विप् ङीप् ) हुष्ट ध्यान डरनार, जराज विचार ४२नार. दुर्धर त्रि. (दुःखेन धूर्यते कर्मणि क्विप्) दुःथी वा योग्य, हिंस्य - 'दुर्धुरो दुःखेन हिंस्यः । ' - निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे - महा० १।१३४ । ९८ । दुर्द्धरूट त्रि. (दोलयति उत्क्षिपति युक्त्यादिकमिति दुल्+क उत्क्षेपे बाहुलकात् कूटप्रत्ययेन साधुः लस्य रः ) યુક્તિ વિના ગુરુવાક્યને નહીં માનનાર. दुर्नय पुं. (दुष्टो नयः) निरपेक्ष नय, खेान्त नय नीति-विरुद्ध खायरा, हुश्चेष्टा, अनीति, अन्याय. (त्रि दुष्टो नयो यस्य) निरपेक्ष नयवाणुं, खेान्तनयवाणु, नीति-विरुद्ध सागर गवाणु, દુશ્ચેષ્ટાવાળું "नित्यं यस्य वचो न दुर्नयकृतैः कोलाहलैर्लुप्यते ।' अन्ययोग- स्याद्रादम्० ) । दुर्नामक पुं., दुर्नामन् पुं. न. (दुष्टं नाम यस्य संज्ञायां कप् / दुष्टं नाम यस्य) હરસનો રોગ अशेषदुर्नामकरोगदारकं करोति वृद्धं सहसैव दारकम् - वैद्यकचक्रपाणिसंग्रहे । (त्रि. दुष्टं नाम यस्य) दुष्ट नाभवामुं. दुर्नामा पुं., दुर्नाम्नी स्त्री. (दुष्टं नाम यस्य / दुष्टं नाम यस्याः उपधालोपे डाप् वा / दुष्टं नाम यस्याः उपधालोपित्वात् पक्षे ङीप् ) हीर्धडीशिडा नामनो t ઇન્દ્રિયવાળો જીવ. दुर्नामारि पुं. (दुर्नाम्नः अर्शोरोगस्यारिः) सूरए . दुर्निग्रह त्रि. (दुःखेन निगृह्यतेऽसौ दुर् + निर् + गृह +खल्) દુઃખથી જેનો નિગ્રહ થાય તે, વશ કરવાને અશક્ય - मनो दुर्निग्रहं चलम् - भग० ६ । ३५ । दुर्निमित त्रि. (दुर्+नि+मि क्षेपणे क्त) हुष्ट रीते ईडेसुं, संभ्रमथी झेंडे - 'पदे पदे दुर्निमिता गलन्ती' - कुमारसं०, रघु० ७।१०। दुर्निमित्त न. ( दुष्टं निमित्तम् प्रा. स.) हुष्ट निमित्त, અનિષ્ટ સૂચક ચિહ્ન, અપશુકન 'दृष्ट्वा तु दुर्निमित्तानि जरासंधमदर्शयन्' -भा. स. र. अ. । दुर्नियन्तु त्रि. ( दुर्+नि+यम् + तुन्) नियमन ४२वाने અશક્ય, દુઃખથી નિયમન કરવા યોગ્ય. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy