________________
दुर्निष्प्रपतर- दुर्मनस्]
शब्दरत्नमहोदधिः ।
१०८५
दुर्निष्प्रपत्तर न. ( दुःखेन निष्प्रपतति, दुर् + निस्+प्र + | दुर्भगाकरा स्त्री. (जै. प्रा. दुब्भगाकरा ) ४थी सौभागी पत्+अच् अतिशयार्थे तर वेदे तकार लोपः) fष्ट માણસ દુર્ભાગી બને તેવી વિદ્યા, ૪૦ વિદ્યામાંની વડે બહાર ગયેલું.
खेड.
दुर्निरीक्ष्य त्रि. (दुःखेन निरीक्ष्यः) भेवाने खराज्य, મુશ્કેલીથી જોવાય તેવું, અવલોકન કરવા માટે અશક્ય. दुर्निवार त्रि. ( दुर्+नि+वृ+खल्) वारी न शाय तेवुं, ठेनुं निवारण न थाय तेवुं, भुडेसीथी वारी शडाय तेवुं. दुर्नीत त्रि. (दुर्+नी+क्त) नीतिविरुद्ध खयरावाणुं, हुश्चेष्टावा. (न.) नीतिविरुद्ध आयशा, दुश्चेष्ट दुर्नीति स्त्री. (दुर्+नी+क्तिन्) अन्याय - 'दुर्नीतिं तव वीक्ष्य
कोपदहनज्वालाजटालोऽपि सन्' -भामिनीविलासे । दुर्बद्ध त्रि. (दुष्टं बद्धः) जराज शेते जांघेषु, ठेवु के
ઠેકાણે બાંધવું જોઈએ તેવું તે ઠેકાણે નહીં બાંધેલું. दुर्बल त्रि. (दुःस्थितं स्वल्पं वा बलमस्य) अस्थ नवाजु -सबलो जयमाप्नोति दैवाज्जयति दुर्बल:-देवी भाग० ११९ । ५६ । थोडुं जलवान, ईश-हुर्जल, नजजु, शिथिल.
दुर्बलता स्त्री, दुर्बलत्व न. ( दुर्बलस्य भावः तल् टाप् -त्त्व) दुर्जय, नजनाई
दुर्बला स्त्री. (दुर् दुष्टं स्वल्पं बलं यस्याः) अम्बुशिरीषिका
નામની વનસ્પતિ.
दुर्बाल त्रि. (दुष्टो बालो यस्य) जराज वाणवाणु, दुष्ट
ચામડીના રોગવાળું, ટાલિયા રોગવાળું, વાંકા કેશવાળું. दुर्बोध त्रि. (दुःखेन बुध्यतेऽसौ दुर् + बुध् +कर्मणि खल् ) ન સમજાય તેવું, ન જાણવામાં આવે તેવું ‘निसर्गदुर्बोधमबोधमविक्लवाः क्व भूपतीनां चरितं
क्व जन्तवः - किरा० १ १६ ।
दुर्ब्राह्मण पुं. (दुष्टो ब्राह्मणः) जराज ब्रह्मश, दुष्ट
ब्राह्मएा.
दुर्भग पुं. (दुःस्थितो भगो भाग्यमस्य ) जराज भाग्यवाणुं, हुर्भागी, जराज नसीजवाणुं, खभागियुं. (न. जे. प्रा. दुभग) नाम भनी खेड प्रकृति भेना उध्यथी જીવ દુર્ભાગી બને છે.
दुर्भगता स्त्री. दुर्भगत्व न. ( दुर्भगस्य भावः तल् टाप्त्व) हुर्भागीपशु
दुर्भगा स्त्री. (दुःखितः भगः भाग्यमस्याः) पतिस्नेह विनानी स्त्री, अभागी स्त्री - कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत - महा० १ । १७०।७।
Jain Education International
दुर्भर त्रि. (दुष्टः भर: दुर्+भृ+खल्) भेनुं पालनપોષણ ન થઈ શકે તેવું, મુશ્કેલીથી પોષણ થાય तेंवुं.
दुर्भाग्य न. ( दुष्टं भाग्यम्) जराज नसीज-हुर्दैव. (त्रि. दुष्टं भाग्यं यस्य) राज नसीजवाणु, हुर्दैववाणुं. दुर्भिक्ष न. ( दुर्लभा भिक्षा यत्र प्रा. ब.) हुष्ठा दुर्भिक्षमल्यं स्मरणं चिराय-उद्भटः । घशी भोंधवारीनी સમય, દુકાળને બતાવનાર જ્યોતિષપ્રસિદ્ધ વર્ષ. ( अव्य. भिक्षायाः अभावः ) भिक्षानी अभाव. दुर्भिक्षभक्त न. (जै. प्रा. दुब्भिक्खभत्त) हुण्डाना વખતમાં ભૂખે મરતા ગરીબોને ખોરાક અપાય છે
ते.. दुर्भिद, दुर्भेद्य त्रि. (दुःखेन भिद्यते दुर् + भिट्+कर्मणि
-
घञर्थे क दूर् + भिद्+ यत्) लेहवाने खशस्य, मांगीતોડી ન શકાય તેવું, ધન વગેરેની લાલચથી ફોડી नशाय तेवुं -'सुजनस्तु कनकघटवदुर्भेद्यश्चाशु संधेयः' - सुभाषि० । दुर्भिषज्य त्रि. (दुर् + भिषज् कण्ड्वादिभ्यो यक् कर्मणि भावे च ण्यत् यलोपः) दु:जयी विङित्सा छुरी शाय दुर्भृत्य पुं. (दुष्टः असन् भृत्यः) दुष्ट सेवई-जराज तेवुं (न.) भुश्डेसी भरेली विडित्सा, हुश्चिदित्सा.
या५२.
दुभ्रातृ पुं. (दुष्टो भ्राता) दुष्ट लाई-जराज भाई. दुर्मति स्त्री. (दुष्टा मतिः) जोटी बुद्धि- दुष्टमती. (त्रि.
दुष्टा मतिर्यस्य) जराज भतिवाणुं, गहुँ, भूर्ज, अज्ञानी. (पुं. दुःस्थिता दुस्था मतिरत्र प्रा. त.) साठ संवत्सर પૈકી પંચાવનમો સંવત્સર.
दुर्मद त्रि. (दुस्थितो मदो यस्य प्रा. ब.) उन्मत्त, जोटो अभिमानी, गर्विष्ठ. (पुं.) ते नामनो धृतराष्ट्रनी
पुत्र. (पुं. दुष्टो मदः प्रा. स.) हुष्ट मह, जोटु मान-अभिमान.
दुर्मनस् न, दुर्मनस्क त्रि. (दुष्टं मनः) दुष्ट भन्, हृध्य, अन्तः२. (त्रि. दुःस्थितं मनो यस्य / दुष्टं मनो यस्य वा) व्यास वित्तवाणुं, उद्दास मनवाणु, छीसगीर - दुष्ट चित्तवानुं - यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम् । प्राप्य दुर्दुनसा वीर ! गर्वेण च विशेषतः रामा० २ । ३१ । ३० ।
For Private & Personal Use Only
www.jainelibrary.org