________________
दुर्घट-दुर्दिन]
शब्दरत्नमहोदधिः।
१०८३
दुर्घट त्रि. (दुर्+घट+कर्मणि खल्) मन सशस्य, | दुर्णय पुं. (दुष्टो नयः प्रा. स. नस्य विकल्पेन णत्वम्) મેળવવું અશક્ય.
નિરપેક્ષનય-મધ્યાનય, દુષ્ટનય, ખરાબ નીતિ, અનીતિ, दुर्घोष पुं. (दुष्टो घोषो निनादोऽस्य दुष्टो घोषो निनादः) ५२. यस. (त्रि. दुष्टो दुःस्थितो वा नयोऽस्य प्रा.
शैछ, हुष्ट श०६, ५२५. श०६. (त्रि. दुष्टो घोषो ब.) निरपेक्ष नयवाणु, मिथ्या नयवाणु - 'नित्यं यस्य) दुष्ट राम शह-मनावाj.
यस्य वचो न दुर्नयकृतैः कोलाहले प्यते' -अन्ययोग० दुर्घोषी स्त्री. (दुर्घोष+स्त्रियां ङीष्) N७५१.
(स्याद्वादम०) राम तिवाणु, मनातिवाणु. दुर्जन पुं. (दुष्टो जनः) ५२५ मास, हुष्ट भास. दुर्णश त्रि. (दुःखेन नश्यति दुर्+नश् अच् वेदे णत्वम्) -दुर्जनः प्रियवादी च नैतद् विश्वासकारणम् - थी. ना. ५मना२. चाणक्य०२४। -शाम्येत् प्रत्यपकारेण नोपकारेण
| दुर्णामन् पुं. (दुर्दुस्थितं नामास्य पूर्वपदात् संज्ञायां वेदे दुर्जनः -कुमा० २।४०। मस. मनुष्य -'तत्सज्जनाद् - णत्वम्) २सनी रो०, ही नामनी. वनस्पति. दुर्जन एव साधुः' -धर्मशर्माभ्युदये ।
दुर्णीत त्रि., दुर्णीति स्त्री. (दुष्टं नीतम् क्त/दुष्टा दुर्जनता स्त्री. (दुर्जनस्य भावः तल् टाप्-त्व) हुन५. - नीतिः नी+क्तिन्) पराम लि., नीतिविरुद्ध माय२५, दुर्जय त्रि. (दुःखेन जीयतेऽसौ दुर्+जि+कर्मणि खल)
हुश्चेष्ट-१२ याद.. (त्रि. दुष्टं नीतं यस्य) ५२ छतवाने. सशस्य, हुनथी. तवा योग्य - 'मात्सर्यं
નીતિવાળું, નીતિવિરુદ્ધ આચરણવાળું, ખરાબ ચાલવાળું. ते स्वतुल्यैर्भवति परवशाद् दुर्जयं तज्जहीहि' .
दुर्दम त्रि. (दुःखेन दम्यतेऽसौ दुर्+दम् कर्मणि खल्) आत्मानु० । (पुं.) परमेश्वर -समावर्तो निवृत्तात्मा
દમન કરવાને અશક્ય. (કું.) વસુદેવથી રોહિણીમાં दुर्जयो दुरतिक्रमः -महा० १३।१४९।१६। वीर्य
न्मयो पुत्र. વંશમાં પેદા થયેલ અનંત રાજાનો પુત્ર.
दुर्दमन त्रि. (दुःखेन दम्यतेऽसौ बाहु युच्, दुःखेन दुर्जयन्त (पुं.) ते. नामनी मे. २५%.
___ दमनं यस्य वा) दुःपथी. हमन. ३२वा योग्य. (पुं.) दुर्जर त्रि. (दुःखेन जीर्यति न+अच्) ५य अय.
જનમેજય રાજાના વંશમાં પેદા થયેલ શતાનિક રાજાનો -स्वादु पाकरसं शाकं दुर्जर हरिमन्थजम् - सुश्रुते ।
पत्र. -दुर्जरं वासनाजालं न शान्तिमुपयाति वै .
दुर्दर्श, दुर्दर्शन त्रि. (दुःखेन दृश्यतेऽसौ दुर्+दृश् कर्मणि देवीभाग० १।१८।२६। दुर्जरा स्त्री. (दुर्+ज+अस्+टाप्) योतिष्मता edu..
खल् युच् च) भुश्ीथी. लोवाय ते, हेमवान
અશક્ય, દેખી ન શકાય તેવું. दुर्जात न. (दुष्टं जातम् प्रा. स.) व्यसन-हुम, सं.32, हुए. (त्रि.) अयोग्य, सा. शत नहीं थयेट. -
दुर्दान्त त्रि. (दुःखेन दान्तः दमितः दमि क्तः) दुथी दौष्कुलेयस्तथा मूढो दुर्जातः शक्तो दृश्यते -
म.न. ४२॥ योग्य- दुन्तिानां दमनविषयः महा०१२।२२४।३३।
क्षत्रियेष्वायतन्ते-महावीर० ३।३४। अन्त - दुर्जाति त्रि. (दुःस्थिता जातिरस्य) ९८. सुखनु, निंध
दुर्दान्तमुत्प्लुत्य निरस्तसादिनम् । सहासहाकारमજાતિનું, દુષ્ટ જન્મવાળું, ખરાબ સ્વભાવનું.
लोकयज्जनः -शिशु० १२।२२। न. ५ाय ते. (पुं.) (स्त्री. दुष्टा जातिः) सह.d, जरा nd..
उसड, हो, यनो नानी वा७२32, शिव-महादेव, दुर्जीव त्रि. (दुःस्थितो जीवो जीवनोपायो यस्य) हुष्ट
आस-हियो.. જીવનવાળું, સેવા કરીને જીવનાર, નોકરિયાત.
दुर्दिन न. (दुष्टं दिनम् प्रा. स.) मेघथा वायदा (न. दुर जीव् भावे खल्) हुष्ट वन, १२
हिवस, ud संध..२ -उन्नमत्यकालदुर्दिनम् - ®वन, लन्हित वन. (त्रि. दुर् दुःखं जीवति दुर्
मृच्छ०५/ जरा हवस-दुष्टाहन.. 'यदच्युतकथाजीव् अच्) ५.राधान५. वन. २00नार, दुःuथी.
लापरसपीयूषवर्जितम् । तद्दिनं दुर्दिनं प्रोक्तं मेघाच्छन्नं જીવન વ્યતીત કરનાર.
न दुर्दिनम्' -शब्दार्थचि० । (त्रि. दुर्दिनं वर्षः दुज्ञेय त्रि. (दुःखेन ज्ञायते दुर्+ज्ञा+कर्मणि यत्)
घनान्धकारो वा अस्त्यस्येति अच्) वृष्टिवायो समयમુશ્કેલીથી જાણવાને લાયક, જાણવાને અશક્ય, કષ્ટથી
हिन, 6 अंधावा . हवस. -घनान्धकरे वृष्टौ સમજાય તેવું.
च दुर्दिनं कवयो विदुः -रघौ० ४।४१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org