________________
१०६२
शब्दरत्नमहोदधिः।
[दिवि-दिव्यक
दिवि पुं. (दीव्यति दिव+इन् स च डित्) याष पक्षी. | दिवोद्भव त्रि. (दिवे नभसि स्वर्गे वा उद्भवति उद्भू+अच्) दिविक्षित् त्रि. (दिवि क्षयति वसति क्षि+क्विप्+तुक् સ્વર્ગમાં ઉત્પન્ન થયેલ, આકાશમાં ઉત્પન્ન થયેલ. अलुक् समासः) स्वर्गवासी
दिवोद्भवा स्त्री. (दिवे वने उद्भवो यस्याः) मे.सी. दिविज पुं. (दिवि जायते जन्+ड अ. स.) हेव, सु.२. दिवोल्का स्त्री. (दिवा जाता उल्का) हिवसे. 201शमाथी
(त्रि.) स्वभा पहा थनार, भाम पे थन॥२.. ___५.२८. 65, उियु. (न.) भागुरु.
दिवौकस् पुं. (दिवं स्वर्ग आकाशो वा ओको यस्य) दिवित्मत् त्रि. (दीप्तिमत् पृषोदरादित्वात् साधुः) हेव-देवता -दिवौकसां पुष्करिणीं समासाद्य नराधिपः तिमान, ते४२वी.
___-महा० ३।८४।१११। यातs. (दिवा दिनम् ओको दिविता स्त्री. (दीप्-बाहुलकात् इतच् पृषोदरादित्वत् यस्य) भ्रम२. साधुः) हप्ति, ति.
दिवौकस पुं. (दिवम् वनम् ओको यस्य) ४२९, दिवियज् पुं. (दिवि स्थितानिन्द्रादीन् यजते यज्+क्विप् ___डाथी. (पुं. दिवं ओको यस्य) हेव, विता.
अलुक् स.) स्व[म. २34Sन्द्र देवानु यन. दिव्य न. (दिवे वने भवम्) , रियंहन. (न.) २ना२.
शपथ, सह – 'घटोऽग्निरुदकं चैव विषं कोषं च दिविरथ पुं. (दिवि रथो यस्य अ. स.) ते नामनो पञ्चमम् । षष्ठं च तण्डुलाः प्रोक्ता सप्तमं પુરવંશી એક રાજા.
सप्तमासकम् ।। अष्टमं फलमित्युक्तं नवमं धर्मजं दिविषद् पुं. (दिवि सीदतीति अ. स.) हेव, देवता - तथा । दिव्यान्येतानि सर्वाणि निर्दिष्टानि स्वयंभुवा'
सान्द्रानन्दपुरन्दरादिदिविषवृन्दैरमन्दादरा -गीतगो० - बृहस्पत्युक्तदिव्यभेदे । मन्त्रालथी घरेलु हिव्य ९।११।
स्नान – 'यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते ।' दिविष्टि त्रि. (दिवमिच्छति इष् कर्तरि क्तिच्) स्व०. म. प्र.८२र्नु, ४८. – 'दिव्यं चतुर्विधं प्रोक्तं धाराज ઇચ્છા રાખનાર.
करकाभवम् । तौषारं च तथा हैमं तेषु धारं दिविष्ठ त्रि. (दिवि आकाशे स्वर्गे वा तिष्ठतीति गुणाधिकम्' - भावप्रकाशे । हैवा. हिव.स., हिव्यविसर्नु
स्था+क+षत्वम् अ. स.) शमां रहनार, स्वभिi भा५. (त्रि. दिवि भवः यत्) स्वम थनार, स्व[नु, २॥२. -ततो हतारिः सगणं सुखं वै प्रशाधि कृत्स्नं આકાશમાં થનાર, આકાશનું, સુન્દર, રમણીય હાર त्रिदिवं दिविष्ठः-महा० ३।१००।२४ (त्रि. दिव्+इष्ठन्) -दिव्यमालाम्बरधरा स्नाता दिव्यभूषणभूषिता । पश्यतां स्व[नु.
सर्वदेवानां ययौ वक्षःस्थलं हरेः-विष्णुपु० १।९।१०४ । दिविस्पृश् त्रि. (दिवि स्पृशति+क्विप् अ. स.) शने उभEL, तस्वी , वीरविद्या एन२, elsdlत. - અડકનાર, આકાશ સુધી પહોંચનાર.
'दिव्या दिवः पतति ते वयसां ततिर्वा' . दिवी स्त्री. (दिव बाहुलकात् ई अथवा दिव+इन्+ङीष्) आदिनाथस्तोत्रे । -परलोकेक्षणदिव्यचक्षुषःએક જાતનો કીડો.
शिशु० १६।२९। (पुं. दिवे वने भवः यत्) यव, दिवेदिवे अव्य. (दिव बा. के द्वित्वम्) हवसे. हिवसे.. गुग्गुससा६नु . (पुं. दिव+ यत्) दिवोक पुं. (द्यौः स्वर्गः आकाशो वा ओको यस्य) 'विदासतन्त्र भi ssc भावमेह -दिव्यवीरमतं वितो, हेव, यात पक्षी.
नास्ति कलिकाले सुलोचने ! -कालिवि० । नाय दिवोजा त्रि. (दिवो जायते जन्+ड अ. स.) स्व० मेह -तथाहि इन्द्रादयो दिव्याः, अदिव्या माधवादयः, લોકમાંથી ઉત્પન્ન થયેલ.
दिव्यादिव्या अर्जुनादयः -रसमञ्जरी । साहित्य प्रसिद्ध दिवोदास पुं. (दिवः स्वर्गात् दासः दानं यस्मै अ. स.) हव्यनाय... (पुं. दिवि ब्रह्मणि व्योम्नि वा भवः કાશી ક્ષેત્રનો તે નામનો એક રાજા જેમણે વૈદ્યશાલા यत्) भगवानना गुए, हिव्य-उत्पात, तत्ववेत्ता पुरुष. स्थापना रीछ-नाम्ना तु सोऽभवत् ख्यातो दिवोदास | दिव्यक पुं. (दिव्य इव कायति कै+क) मे तनो. इति क्षितौ - पद्मपुराणे ।
सा५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org