________________
दिवस्पृथिवी-दिवास्वप्न] शब्दरत्नमहोदधिः।
१०६१ दिवस्पृथिवी स्री. द्वि. व. (दिवस्पृथिव्यौ द्यौश्च पृथिवी | दिवानिशम् अव्य. (दिवा च निशा च) हिव.स. अ.ने.
च दिवो दिवसादेशः) भा. अने. पृथ्वी. । रात्रि, ६२२४. दिवा अव्य. (दिव्+का) हिवसे- क्षणा लवा मुहूर्ताश्च | दिवान्ध पुं. (दिवा दिवसे अन्धः) धुवउपक्षी. (त्रि.) दिवारात्रिस्तथैव च -महा० २।११।३४।
हव.से. 4, -'धृष्टोऽपि कौशिकशिशुर्यदिवा दिवान्धो दिवाकर पुं. (दिवा दिनं करोति इति कृ+ट) सूर्य. रूपं प्ररूपयति किं किल धर्मरश्मेः' -कल्याण
- उदितश्च तदा भानुस्तया दृष्टो दिवाकरः - मन्दिरस्तोत्रे । -दिवान्धाः प्राणिनः केचिद् रात्रावन्धादेवीभाग० २।६।८ । 05-31र्नु, आ3, आगो, सूर्यथा स्तथा परे-चण्डी । ઊઘડે તે કમળ.
दिवान्धकी स्त्री. (दिवान्ध+स्वार्थे क गौरादिभ्यो ङीष्) दिवाकरकूट पुं. (जै. प्रा. दिवाकरकूड) बूद्वीपना ७ ४२. મંદરની દક્ષિણે આવેલ રુચક પર્વતનું આઠમું કૂટ
दिवान्धा स्त्री. (दिवा दिवसे अन्धा) वल्गुला नमन शि५२.
पक्षी, वायो. दिवाकरतनय, दिवाकरपुत्र, दिवाकरसुत, दिवाब्रह्मचारिन् पुं. (जै. प्रा. दियाबंभयारि, दिवाबंभयारि)
दिवाकरसूनु . (दिवाकरस्य तनयः/दिवाकरस्य દિવસે બ્રહ્મચર્ય પાળનાર શ્રાવકોની એકાદશ पुत्रः/दिवाकरस्य सुतः/दिवाकरस्य सूनुः) शनि, यम, પ્રતિમામાંથી પાંચમી પ્રતિમા પાળનાર. zl, सुश्रीव.
दिवाभीत पुं. (दिवा दिवसे भीतः) योर, धुव.७५क्षी - दिवाकरतनया, दिवाकरपुत्री, दिवाकरसुता स्री. दिवाकराद् रक्षति यो गुहासु लीनं दिवाभीतमिवान्ध
(दिवाकरस्य तनया/दिवाकरस्य पुत्री/दिवाकरस्य ___ कारम् -कुमा० १।१२। रात्रि.वि.सी. मल-मुमु६.
सुता) सूर्यनी. पुत्री, तापी नही, यमुना नही. दिवाभीति पुं. (दिवा भीतिरस्य) धुवउपक्षी.. दिवाकीर्ति पुं. (दिवा दिवसे एव कीर्तिः कर्म यस्य) (त्रि. दिवा भीतिरस्य) हिवसे. मयवाणु.
म., वाह, यंग- दिवाकीर्तिमुदक्यां च पतितं | दिवामणि पुं. (दिवा दिनस्य मणिरिव) सूर्य, 4053uk सूतिकं तथा- मनु० ५।८५। धुवउपक्षी.
3. दिवाकीर्त्य न. (दिवा दिवसे कीर्त्यम्) सामवहन. दिवामध्य न. (दिवा दिनस्य मध्यम्) मध्याल, पा२. અમુક ભાગ.
दिवारात्र न., दिवारात्रि स्त्री. (दिवा च रात्री च/दिवा दिवाकृत त्रि. (दिवा कृतम्) 4. ४३८८. _च रात्रिश्च) हिवस. अने. रात. दिवाचर त्रि. (दिवा चरतीति चर्+ट) हिवसे. ३२ना, | दिवावसु पुं. (दिवा दिवसे वसुः किरणोऽस्य) सूर्य, हिवसे. याबना. (पुं. दिवा चरति चर्+ट) मे. 4053ld 3. (पुं. दिवम् आवसति दिव्+आ+
तर्नु पक्षl, यां34- दिवा चरेयुः कार्यार्थं चिह्निता वस्+उन्) इन्द्र. (पुं. दीव्यति दिव-क्विप् द्यौः आवसुः राजशासनैः -मनु० १०५४।
हविरस्य) सणातुं विष्यान.. दिवाचारिन् त्रि. (दिवा चरति चर्+णिनि) हिवसे | दिवाशय त्रि. (दिवा शेते शी+अच्) हिवसे. घना२, वियरन२.
દિવસે અપ્રકાશવાળું. दिवाटन पुं. (दिवा अटतीति अट् गतौ+ल्यु) आग, | दिवाशयता स्त्री., दिवाशयत्व न. (दिवाशयस्य भावः ___ यांदा. (त्रि. दिवा अटति अट्+ल्यु) हिवसे. ३२.२.. तल्+टाप्-त्व) हिवसे. सू. दिवानक्तम् अव्य. (द्व. स.) हव.स. २रात. दिवाशयन न. (दिवा शयनम् शी+ल्युट) हिवसे. सू दिवाटनी स्त्री. (दिवाटन स्त्रियां ङीप्) 50151, Aistml. दिवातन त्रि. (दिवा दिवसे भवः ट्यु. तुट च) हवसमi दिवासञ्चर त्रि. (दिवा सञ्चरति सम्+च+ट) हिवसे.
थना, हवस. संबधी- सायंतनी तिथिप्रण्यः पङ्कजानां ચાલનાર. दिवातनीम्-भट्टि० ५।६५।
दिवास्वप्न, दिवास्वाप पुं. (दिवा स्वप्नः/दिवा स्वापः) दिवातर न. (अतिशयेन दिवा तरष्) अत्यंत शवो हिवसे. सूते. (पुं. दिवा स्वापः यस्य) धुवर ५६.. દિવસ, દિવસે અતિશય પ્રકાશતું.
(त्रि.) हिवसे सुनार.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org