________________
१०६०
સ્તુતિ કરવી, દીપવું, ચઢિયાતા થવામાં હોંશીલા થવું, તેજસ્વી થવું, મનોવિકારથી ફુલાઈ જવું, ગાંડા थर्ध ४वं. (परिकूजने, चुरा. आत्म अ. सेट् -देवयते) 2106 $291, 1918 szal. (37 1. 3114. उभ. स. सेट-देवयति देवयते) पीउवु, दुःख हेवु. दिव् स्त्री. (दीव्यत्यत्र दिव् + बाहुलकात् आधारे डिवि ) स्वर्ग, खाडाश, हिवस..
शब्दरत्नमहोदधिः ।
दिव न. ( दीव्यन्ति स्मिन् दिव्+घञर्थे आधारे क ) स्वर्ग, खाडाश, हिवस, रान, वन, आडी. दिवङ्गम त्रि. (दिवं आकाशं स्वर्गं वा गच्छति दिव् वा. खच् मुमागमश्च) खोडाशगामी, स्वर्गगामी. दिवन् न. (दिव् वा. कनिन्) स्वर्ग. दिवस पुं. क्ली. (दिव्यन्त्यत्र दिव् + असच् स च कित्) हिवस, हिन- दिवस इवाभ्रश्यामस्तपात्यये दीवलोकस्य - श० ३।१२ । - द्राघयता दिवसानि त्वदीयविरहेण तीव्रतापेन - आर्यास० २७८ । दिवसकर, दिवसकर्तृ, दिवसकिरण, दिवसकृत्, दिवसप, दिवसपति, दिवसप्रणी, दिवसबन्धु, दिवसमणि, दिवसमयूख, दिवसरत्न पुं. (दिवसे करा यस्य, दिवसं करोति वा / दिवसं करोति, करोति कृ+तृच्/दिवसे किरणो यस्य / दिवसं करोति कृ+क्विप्+तुक्/दिवसं पाति पा+क / दिवसस्य पति./ दिवसं प्रणयति करोतीति प्र+णी + क्विप् / दिवसस्य बन्धु/दिवसे मणिरिव प्रकाशकत्वात्/दिवसे मयूखो यस्य / दिवसस्य रत्नमिव प्रकाशकत्वात्) सूर्य सुन्दरसखी दिवसकरबिम्बे तुहिनांशरेखेव -आर्यास० ६३९। खाङडानुं आउ दिवसकरतनय, दिवसकरपुत्र, दिवसकरसुत, दिवसकरसूनु, दिवसकरात्मज पुं. (दिवसकरस्य तनयः / दिवसकरस्य पुत्रः दिवसकरस्य सुतः / दिवसकरस्य सूनुः/दिवसकरस्यात्मजः) शनिग्रह, यम, सुग्रीव, एराभ. दिवसकरतनया, दिवसकरपुत्री दिवसकरसुता, दिवसकरात्मजा स्त्री. (दिवसकरस्य तनया / दिवसकरस्य पुत्री / दिवसकरस्य सुता / दिवस करस्यात्मजा) सूर्यनी पुत्री, यमुना नही, तापी नही. दिवसकेशव, दिवसान्तक पुं. (दिवसस्य केशव इव अन्तकत्वात्/दिवसमन्तयति अन्त+ णिच् + ण्वुल्) अंधार, अंधार.
Jain Education International
[दिव्-दिवस्पुत्र
दिवसक्षय, दिवसपात पुं. (दिवसस्य तिथेः क्षयः) જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ તિથિનો ક્ષય, તિથિક્ષય. दिवसचर्या स्त्री. (दिवसस्य चर्या) हिवसनुं डर्तव्य. दिवसज्योतिष् न. ( दिवसस्य ज्योतिः) सूर्यनुं ते, सूर्यनी ताप.
दिवसदुःखित पुं. (दिवसमुद्दिश्य दुःखितः उत्कण्ठितः) यडवो, यहवा पक्षी.
दिवसपिण्ड (पुं.) भ्योतिशास्त्र प्रसिद्ध अहर्ग -दिवसप्रवेश पुं. (दिवसस्य प्रवेशः) भ्योतिषशास्त्र પ્રસિદ્ધ દિવસપ્રવેશ.
दिवसबल पुं. (दिवसे बलं यस्य) सूर्य, गुरु, शुरु - આ ગ્રહો જે દિવસે બલી હોય છે તે દિવસનું બળ. (न. दिवसस्य बलम् ) हिवसनुं जण. दिवसमान न. ( दिवसस्य मानम् ) हिवसनुं मान-भाय, छिनमान.
दिवसमुख न दिवसांश, दिवसागम, दिवसादि, दिवसारम्भ पुं. (दिवसस्य मुखम् / दिवसस्यांशः / दिवसस्यागमः/दिवसस्यादिः/दिवसस्यारम्भः) सवार,
प्रभात.
दिवसमूर्द्धन् पुं. (दिवसस्य मूर्द्धेव आद्यस्थानत्वात्) ઉદયાચલ પર્વત.
दिवसयौवन न. ( दिवस्य यौवनमिव) मध्यान, जपोर. दिवसराशि पुं. ( दिवसस्य राशिः ) भ्योतिषशास्त्र प्रसिद्ध अहर्गण हिनराशि.
दिवसव्यास पुं. (दिवसस्य व्यासः) भ्योतिषशास्त्र प्रसिद्ध अहोरात्र, वृत्तव्यास.
दिवसात्यय, दिवसान्त पुं. दिवसावसान न. (दिवसस्यात्ययः/दिवसस्यान्तः/दिवसस्यावसानम्)
सायंडास, सां४.
- दिवसार्द्ध न. ( दिवसस्यार्द्धम् ) हिवसनो अर्धभाग. दिवसीकृत ( तनादि. उभ.) रातने हिवसमां परिएात
४२वी - निशा दिवसीकृता - मृच्छ० ४ । ३ । दिवस्पति पुं. (दिवः पतिः अलुक् समा.) इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते !
न्द्र
महा० ५ ।१२ ।९। - अतिक्रमणीया दिवस्पतेराज्ञा-श० ६ । दिवस्पुत्र पुं. (दिवः पुत्रः अलुक् समासः) सूर्य, खडडानु आड. (त्रि. दिवः स्वर्गलोकस्य पुत्रवत् प्रियः) સ્વર્ગલોકને પ્રિય, સ્વર્ગનું રક્ષણ કરનાર.
For Private & Personal Use Only
www.jainelibrary.org