________________
दिनकरपुत्री-दिव] शब्दरत्नमहोदधिः।
१०५९ दिनकरपुत्री, दिनकरसुता, दिनकरात्मजा दिनेशा- । -रघु० ४।१। - दिनान्तरम्योऽभ्युपशान्तमन्मथो
त्मजा स्री. (दिनकरस्य पुत्री-सुता-आत्मजा) सूर्यन निदाघकाल: समुपागतः प्रिये ! -ऋतुसंहारे १।१। पुत्री, यमुना नही., तप नही- गङ्गां सखी | दिनान्तक पुं. (दिनमन्तयति अन्त+णिच्+ण्वुल्) स्वामवलोकितुं द्राक् स्वर्गं गता सूर्यसुतेव भातिजीवन्धरचम्प्वौ ।
दिनार्द्ध न. (दिनस्य अर्द्धम्) हवसनो म मादिनकेशव पुं. (दिनस्य केशव इव अन्तकत्वात्) अंधार । दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेसंघt२.
रघु० २।४५। दिनक्षय, दिनपात पुं. (दिनस्य तिथेः क्षयः/दिनस्य | दिनिका स्री. (दिनं तत्कृतं कर्म हेतुतयाऽस्त्यत्र भृतौ)
चान्द्रदिनस्य तिथेः पातः) योतिषशास्त्र प्रसिद्ध | ___ हिवसनो ५०॥२, रो-वेतन वगेरे. तिथिनो क्षय, तिथिक्षय.
दिन्भ (संघाते. चरा. आत्म. अक. सेट दिन्भयते) दिनचर्या स्त्री. (दिनस्य चर्या) हिवसर्नु तव्य. प्रे२९॥ १२वी, आशा १२वी.. दिनज्योतिस् न. (दिनस्य ज्योतिः) सूर्यन त४, सूर्यनी - दिप्सु त्रि. (दम्भ+सन् छान्दसः न भस्) हम २al ____त५, सूर्यनी. प्र.श.
छनार, डोजी, in. दिनदुःखित पुं. स्त्री. (दिनमुद्दिश्य दुःखितः उत्कण्ठितः) | दिम्प (संघाते, चुरा. उभ. स. सेट-दिम्पयति, दिम्पयते) ચકવો પક્ષી, ચકવી પક્ષિણી.
561 थ, मे.त्र. थ. दिनपिण्ड पुं. (दिनस्य पिण्डः) ज्योतिषशास्त्र प्रसिद्ध दिम्भ (नोदने, चुरा. उभ. स. सेट-दिम्भयति-दिम्भयते) सडए.
___3२वी, उमा ४२वो, मेहु ४२, ४ ४२j. दिनप्रवेश (पुं.) ज्योतिषशास्त्र प्रसिद्ध वि.स. प्रवेश दिय त्रि. (देय+पृषो.) हेवा योग्य, ५वा योय. दिनबल पुं. (दिनस्य बलं यस्य) सूर्य अड, १२ अड, दिरिपक (पुं.) उन्हु-६, २भवान . साधन.
शुॐ &, हुम, २२, भीन. २२, सिंह राशि, वृश्चि | दिलिवेष्टक, दिली पुं. (जै. प्रा. दिलिवेढ्य जै. प्रा. शशि. (न. दिनस्य बलम्) हिवसर्नु पण.
दिली) मे तनो ४५२ पंथेन्द्रिय 4. दिनमान न. (दिनस्य मानम्) हिवसर्नु भा५, हिनन । दिलीप, दिलीपराज, दिलीपराज पं. (दिलीप एव
राट-राजा) ते ना. . सूर्यवंशी. २0%a- सुतः दिनमुख न., दिनादि, दिनारम्भ पुं. (दिनस्य मुखम् पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् । दिलीपस्तन___ दिनस्यागमः/दिनस्यादि/दिनस्यारम्भः) सवार, प्रभात. यस्तस्य खट्टाङ्ग इति विश्रुतः- हरिवंशे १६।१२। - दिनमूर्धन् पुं. (दिनस्य मूर्द्धव आद्यस्थानत्वात्) या दिलीपस्तनयस्तस्य रामस्य प्रपितामहः । दीर्घबाहुर्दिलीयस पर्वत.
पस्य रघुनाम्नाऽभवत् सुतः- १५।२२। - अयोध्यायां दिनयौवन न. (दिनस्य यौवनमिव) मध्यात, अपा२. महाराजो रघुश्चासीत् महाबलः । अजस्तु रघुतो जज्ञे दिनरत्न न. (दिनस्य रत्नमिव प्रकाशकत्वात्) सूर्य, अजाद् दशरथोऽभवत् । रामो दशरथाज्जज्ञे धर्मात्मा भानु काउ.
सुमहायशाः -हरि० १५।२५। दिनराशि पुं. (दिनस्य राशिः) ज्योतिषशास्त्र प्रसिद्ध । दिलीर न. (दल बाहुलकात् ईर् पृषोदरादित्वात् साधुः) स, हिनशि.
શિલીન્દ્ર નામની વનસ્પતિ. दिनव्यास पुं. (दिनस्य व्यासः) ज्योतिषशास्त्र प्रसिद्ध दिव (प्रीती, भ्वा. पर. सक. सेट इदित्-दिन्वति) અહોરાત્ર, વૃત્તવ્યાસ.
प्रसन्न थj, प्रसन्न ४२. (जिगीषायां, क्रीडायां च दिनांश पुं. (दिनस्य अंशः) हिवसनो मास-सवार, अक. पणे, व्यवहारे, इच्छायां स्तुतौ च, अक. सपोर, सic४ वगरे.
दिवा पर. सक. सेट -दीव्यति) तवाने. २७j, दिनान्त पुं., दिनावसान न. (दिनस्य अन्तः/दिनस्य २भ, -अक्षरक्षान् वा दिव्यति-वेणी० १।१३। 8.31
अवसानम्) सायं.5, Ai°४ -दिनान्ते निलयाय गन्तुम् १२वी, ५९ ७२वो -अदेवीद् बन्धुभोगानाम्-रघु० २।१५। - दिनान्ते निहितं तेजः सवित्रेव हुताशनः भट्टिः ८।१२२। डी343वी, व्यवहार ४२वी, ७j,
भान.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org