________________
१०५८
शब्दरत्नमहोदधिः। [दिदृक्षमाण-दिनकरतनय दिदृक्षमाण, दिदृक्षावत्, दिदृक्षु त्रि. (दृश्+सन्+शानच्+ | दिधिषू स्त्री. (दधाति पापं, धिष्यते वा, दिधिं धैर्य
मुक्/दिदृक्षा+मतुप् मस्य वः/द्रष्टुमिच्छुः दृश्+सन्+उ) इन्द्रियदौर्बल्यात् स्यति इति वा धा+धिष् वा ऊ જોવાને ઇચ્છતું, તપાસવાની ઉમેદ રાખતું.
यद्वा दिधि सो+कू) वा२ ५२वी. स्त्री., मोटी दिदृक्षा स्त्री. (द्रष्टुमिच्छा दृश्+ सन् भावे अ ततष्टाप्) બહેન કુંવારી હોય છતાં પરણેલી નાની બહેન
वानी. ६२७८ -एकस्थसौन्दर्य दिदृक्षयेव - 'ज्येष्टायां यद्यनूढायां कन्यायायामुह्यतेऽनुजा । सा कुमा० ११४९। तपासवानी .
चाग्रे दिधिषूज़ैया पूर्वा तु दिधिषूः स्मृता' -उद्वाहतत्त्वे । दिदृक्षेण्य त्रि. (द्रष्टुमेष्टव्यः दृश्+सन्+केन्य) ने (त्रि. दिधि धैर्य इच्छति इष्+क्विप्+कू) घेथन ॥ योग्य.
ધારણ કરનાર, ધૈર્યને ઇચ્છનાર. दिदृक्षेय त्रि. (दिदृक्षामर्हतीति बाहुलकात् ढक्) dau दिधिषूपति पुं. (दिधिषूढेिरूढा तस्याः स्वामी) बेवार યોગ્ય, દર્શન કરવા યોગ્ય.
પરણેલી સ્ત્રીનો પતિ, મોટી બહેન કુંવારી હોય છતાં दिधु पुं. (दिद्युत् पृषोदरादित्वात् साधुः) 4%8, 4. પરણેલી નાની બહેનનો પતિ, મરણ પામેલા ભાઈની दिद्युत् त्रि. (द्योत्यते दीप्यतीति धुत्+क्विप् द्वित्वं
स्त्रीने. २जी डेसो पुरुष -भ्रातुम॒तस्य भार्यायां अभ्यासस्य संप्रसारणम्) अन्तिमान, प्र.शमान
योऽनुरज्येत कामतः । धर्मेणापि नियुक्तायां स यच्चासमा अजनो दिद्युतो दिवः- ऋग्वेदे २।१३।७।
ज्ञेयो दिधिषूपतिः-मनु० १।१७३। (पुं.) छन्द्रनुं 4%8, 4 .
दिधीर्षा स्त्री. (धृ+सन्+अ+टाप्) वित. २३वानी. दिद्योतिषमाण पुं दिद्योतिषु त्रि. (दिद्योतितुमिच्छु:
२७. -दिक्कुञ्जराः कुरुत तत् त्रितयं दिधीर्षाशानच् मुक्/धुत्+सन्+उ) शव ४७२, श.
बालरामा० १।४८।। २वाने ६२७. दिद्योतिषा स्त्री. (दिद्योतितुमिच्छा) Hशवानी. २७.
दिन पुं. न. (धति तमः, दो खण्डने इनच् आकारलोपः
दीक्षये दीयते नाशयति तमः इति वा नक् ह्रस्वः) दिधक्षत्, दिधक्षमाण त्रि. (दह+सन्+शतृ/दह+सन्
हिवस- दिनेषु गच्छत्सु नितान्तपीवरं तदीयमालीनमुखं __शानच्+मुक्) वणवा २७तुं, पाणवा ६२७तुं. दिधक्षा स्त्री. (दग्धुमिच्छा दह+सन भावे अ ततष्टाप)
स्तनद्वयम्-रघु० ३।८; सप्त व्यतीयुत्रिगुणानि तस्य
दिनानि -रघु० २।२५। બાળવાની ઈચ્છા. दिधक्षु त्रि. (दग्धुमिच्छुः दह+ सन्+उ) पाणवाने.
दिनकर, दिनकर्तृ, दिनकिरण, दिनकृत्, दिनप, २७॥२, मणवाने. २७२.
दिनपति, दिनप्रणी, दिनबन्धु, दिनमणि, दिधि स्त्री. (दधातीति धा+कि+द्वित्वम्) धेय, धी२०४,
दिनमयूख, दिनेश, दिनेश्वर पुं. (दिनं करोति सबूरी, स्थिरता.
कृ+ट, दिने करः किरणो वाऽस्य/दिनं करोति दिधिषाय्य न. (दधाति आह्लादम् धा+आय्य+द्वित्वं+
दिन+कृ+तृच्/दिने किरणः यस्य/दिनं करोति इत्वं+षुक्) मध, १२, कृत्रिम मित्र. (त्रि. दधातीति
कृ+क्विप्+तुक्/दिनं पाति वा+क/दिनस्य पतिः। धा+आय्य+द्वित्वं+इत्वम्+षुक्) धा२९॥ ३२२ -
दिनं प्रणयति प्र+णी क्विप्/दिनस्य बन्धुः । दिने दिधिषाय्यो धारयिताऽभूत्- सायनभाष्ये ।
मणिरिव प्रकाशकत्वात्/दिने मयूखो यस्य/दिनस्य दिधिषु पुं. (दिधिं धैर्घ्यं स्यति, दिधि+सो+बाहुलकात् कु
ईशः/दिनस्य ईश्वरः) सूर्य, Alk 3, रविवार आकारलोपः यद्वा दिधीबूं इच्छति क्यच् क्विप् यलोपः
वर्गवार -दिनकर परितापात- ऋतुसंहारे-१।२२। हस्वश्च) नेवार ५२वी स्त्रीनो बी पति. (स्री.
-तुल्यो योगस्तव दिनकृतश्चाधिकारो मतो नःदिधिं धैर्यं स्यति त्यजति इन्द्रियदौर्बल्यात् दिधि+सो+कु विक्रम० २।१; -दिनमणि मण्डलमण्डन ! भवखण्डन ! अथवा दिधिषु गर्भाधानकर्तारं इच्छति दिधिषु+क्यच्
-गीतोमो० १।१७। क्विप् यलोपश्च) इन्द्रियनी हुयी . पोतन धैर्य । दिनकरतनय, दिनकरपुत्र, दिनकरसुत, दिनकर छोउन॥२. स्त्री, ३२. ५२.दी. स्त्री. (त्रि. दिधि धैर्यं । सूनु, दिनकरात्मज, दिनेशात्मज पुं. (दिनकरस्य इच्छति इष्+बाहुलकात् क्विपि कु शकन्ध्वादिना तनयः -पुत्रः-सुतः-सूनुः-आत्मजः) शनिड, यम, पररूपं च) धैर्यन घा२५॥ ४२नार, वेयन ६२७८२. | सुश्रीव, 390 २%80.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org