________________
दिग्ध - दिदेविषत् ]
दिग्ध पुं. (दिह्यते स्म दिह् + क्त) विषवाणु जा अग्नि, स्नेह, अजन्ध, स्था, इहाशी, भसम, वन, वनस्पति यित्री. (त्रि. दिह् + क्त) सीपेस हस्तावसृग्दिग्धौ - मनु० ३ । १३२ । जरस योपडे सचन्दनो शीरमृणालदिग्धः शोकाग्निनागाद् द्युनिवासभूयम् भट्टिः ३।२१। - दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये
शब्दरत्नमहोदधिः ।
कटाक्षः पा० १।२९१ ।
दिग्बल न. ( दिग्निमित्तं ग्रहाणां बलम् ) हिशा निमित्ते ગ્રહોનું બળ, જે જ્યોતિષશાસ્ત્રમાં પ્રસિદ્ધ છે. दिग्बलिन् पुं. (दिग्बलमस्त्यस्य इनि) द्विशा निमित्त બળવાળો ગ્રહ વગેરે.
दिग्भ्रम पुं. (दिशः भ्रमः) हिशानी आंति थवी ते. दिग्वत न. (जै. प्रा. दिसाव्वय- दिसिव्वय) श्रावनुं छहुं व्रत
दिग्वक्त्र, दिग्वदन न. (दिग्भेदे वक्त्रं वदनं वा यस्य ) પૂર્વ વગેરે દિશાના ભેદે તે તે દિશામાં રહેલ મુખવાળી અમુક રાશિ.
दिग्वस्त्र, दिग्वासस् पुं. (दिगेव वस्त्रमस्य / दिश एव वासोऽस्य) हिगम्भर छैन, शिव गणकर्ता गणपतिदिग्वासाः काम एव च महा० १३ । १७ । ४१ । (त्रि.) नग्न- स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुद्ध्यति-मनु० ११।१०२ ।
दिग्वारण पुं. (दिक्षु स्थितो वारणः) हिशानो हाथी. दिग्विजय पुं. (दिशां तत्स्थनृपलोकानां विजयः)
દિશાઓનો જય, દિશાઓમાં તે તે રાજાના દેશોની
- विद्यया युद्धेन वा दिशां विजयः- यथा शङ्करदिग्विजयः, पाण्डवदिग्विजयः । दिग्विभाग पुं. (दिशां विभागः) पूर्व, पश्चिम, उत्तर, દક્ષિણ વગેરે દિશાના ભાગ.
दिग्विभावित, दिग्व्यापिन् त्रि. (दिक्षु विभावितम् / दिक्षु व्यापी) सर्व हिशासोभां डीर्तिथी प्रसिद्ध थयेयुं. દિશાઓમાં વ્યાપનાર.
दिग्विरमण न. (जै. प्रा. दिसीवेरमण - विरमण) न ગૃહસ્થોનું છઠ્ઠું વ્રત-નિયમવિશેષ,
दिङ्क पुं. (स्फोटनकाले दिङ् इति कृत्वा कायति दिङ् कै+क) सीज, भू.
दिङ्नक्षत्र न. (दिशि दिग्भेदेन स्थितं नक्षत्रम्) ञभु અમુક દિશામાં રહેલ નક્ષત્ર.
Jain Education International
१०५७
दिङ्नाग पुं. (दिशि स्थितो नागः) हिशानी हाथी 'दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान्' मेघदूते ।
दिङ्मण्डल त्रि. (दिशां मण्डलम् ) हिशाओनुं भंडल, सर्व हिशा..
दिङ्मात्र न ( दिशेव मात्रच्) अभुङ खेड लाग दिङ्मुख त्रि. ( दिशं प्रति मुखमस्य) दिशा तरई भेनुं
મુખ હોય તે, દિશા તરફ જોનાર.
दिङ्मूढ त्रि. (दिशि मूढः) अभु हुई दिशामा छे એની અથવા કઈ દિશામાં જવું એની પણ જેને ખબર પડતી નથી તેવું-ભ્રમિત.
दिण्ड, दिण्डिर पुं. (डिण्डि पृषोदरादित्वात् साधुः ) એક જાતનું વાદિત્ર.
दित त्रि. ( दीयते स्म दो+खण्डने क्त इत्त्वम्) छेहेस, अपेस, तोडेल.
दिति, दिती स्त्री. (दो खण्डने भावे + क्तिच् / दिति+ ङीप् ) हैत्योनी माता, द्रुश्यपनी पत्नी- अदितिर्दितिर्दनुः कालादनायुः सिंहिका तथा महा० १।६५ ।१२ । ( स्त्री. दो खण्डने भावे क्तिन् इत्वम्) छे६, तोडवु, slug. (ġ. aÌ+fanq+3) As Unį uн. (fa. दा+क्तिन्+इ) आपनार, हेनार, हाता. दितिज, दितितनय, दितिपुत्र, दितिसुत, दितिसूनु पुं. (दितेर्जायते जन्+डः / दितेस्तनयः / दितेः पुत्रः / दितेः सुतः/ दितेः सूनुः) राक्षस, असुर, दैत्य ऋतस्य कर्ता दितिकान्तकरत्वं जेता रिपूणां प्रवरः सुराणाम्- महा० १।२३१ । १७ । - दितिसुतगुरुः प्राणैः योक्तुं न किं कचवत्तम:- नै० १९ । १५ । दित्य पुं. (दितौ भवः यत्) असुर, दैत्य, राक्षस..
(त्रि. दितिं खण्डनं अर्हतीति अर्हार्थे यत्) छेहवा योग्य, लेहवा योग्य - दित्यवाड्वयो विराट् छन्दःवाजसनेयसंहितायाम्-१४ । १० ।
दित्यवाह पुं. (दित्यं छेदनार्हं धान्यादिकं वहति वह् + ण्वि) બે વર્ષનું પશુ
दित्सा स्त्री. ( दातुमिच्छा दा+सन्+इस् अभ्यासलोपः भावे अ ) छान वानी ईच्छा. दित्सु त्रि. (दातुमिच्छुः दा+सन्+उ) छान उरवा रछनार, આપવાની ઇચ્છાવાળું. दिदेविषत् त्रि. (दिव्+सन्+शतृ) जेलवाने ईच्छतुं, ક્રીડા કરવાને ઇચ્છતું.
For Private & Personal Use Only
www.jainelibrary.org