________________
दिव्यकट- दिव्यरस]
द्विव्य
दिव्यकट (न.) पश्चिम दिशामां आवे खेड नगर. दिव्यकारिन् त्रि. (दिव्यं करोति कृ + णिनि) २नार, शपथ बेना.र. दिव्यकुण्ड न. ( दिव्यं कुण्डम् ) अम३य पीठ पर આવેલો એક કુંડ. दिव्यगन्ध पुं. (दिव्यो गन्धो यस्य ) OLELS. (7.) विंग (पुं. दिव्यश्चासौ गन्धश्च / त्रि. दिव्यो गन्धो यस्य ) सुन्दर गन्ध, सुंदर गन्धवाणुं. दिव्यगन्धा स्त्री. (दिव्यो गन्धो यस्याः) मोटी खेलथी, એક જાતનું શાક.
दिव्यगायन पुं. (दिव्यश्चासौ गायनश्च) गन्धर्व. दिव्यचक्षुस् पुं. (दिव्यं चक्षुः यस्य अथवा दिव्यं चक्षुः ज्ञाननेत्रं यस्मात् ) वानर, भाऊडु, अंतरज्ञान- न तु मां शक्यते द्रष्टुमनेनैव स्वचक्षुषा, दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् - भगवद० ११४८ । (न. दिव्यं स्वर्गीयं दिव्यं अलौकिकं ज्ञानात्मकं चक्षुः, चक्षुः वा) सुन्दर नेत्र, स्वर्गीय खां, यश्मा, जसौडि ज्ञान३५ यक्षु- परदोषेक्षणदिव्यचक्षुषः- शिशु० १६ । २९ । खसौडिङ पदार्थ भेई शडे तेवुं नेत्र. (त्रि. दिव्यमलौकिकं चक्षुः ज्ञानरूपनेत्रं यस्य) ज्ञान३५ यक्षुवाणुं खलोडिङ ज्ञानवाणुं, प्रज्ञा यक्षुवाणु - 'नमस्तुभ्यं विरूपाक्ष ! नमस्ते दिव्यचक्षुषे' नीलकण्ठस्तोत्रे । (त्रि. दिव्ये आकाशभूते सुन्दरे वा चक्षुषी यस्य) सांधणुं, सुन्दर नेत्रवाणु, हिव्यदृष्टिवाणुं. (पुं. दिव्यं चक्षुर्यस्मात् ) खेड प्रहारनी सुगंध, यश्मां.
दिव्यचन्दन न. (दिव्यं चन्दनम् ) हेवता यन्छन्, खेड જાતનું ચન્દન.
दिव्यता स्त्री, दिव्यत्व न. (दिव्यस्य भावः तल्+टाप्त्व) हिव्यपाशु.
दिव्यतेजस् त्रि. (दिव्यं तेजो यस्य) द्विव्य तेभ्वाजु, लोडिड तेभ्वाणु - अलौकिकतेजस्के ।
दिव्यतेजस स्त्री. (दिव्यं स्वर्गीयं देवतुल्यं तेजो यस्याः) ब्राह्मीवता, ब्राह्मीनो वेलो.
शब्दरत्नमहोदधिः ।
दिव्यदर्शिन् पुं. त्रि., दिव्यदृश् त्रि. (दिव्यं अलौकिकपदार्थं पश्यति दृश् + णिनि / दिव्यं पश्यति दृश् + क्विप्) हिव्य પદાર્થોને જોનાર, ઇન્દ્રિયાતીત પદાર્થોને પણ જોઈ
शनार
दिव्यदिन न. (दिव्यं दिनम् ) हैवी हिवस, देवताह हिवस..
Jain Education International
१०६३
दिव्यदोहद न. (दिव्यं दोहदम्) उत्कृष्ट गर्भिशीनो अभिप्राय, सुन्दर गलयिह्न- यद् दीयते तु देवेभ्यो मनोराज्यस्य सिद्धये । उपयाचितकं दिव्यदोहदं तद् विदुर्बुधाः- हारावली । (त्रि. दिव्यं स्वर्गीयं दोहदंअभिलाषो यत्र) हेवने अर्पण ४२वा योग्य द्रव्य, હોમદ્રવ્ય વગેરે, મનોવાંછિતની સિદ્ધિ માટે અમુક પદાર્થ અર્પણ ક૨વા માટેની દેવ વગેરેની માનતાजाधा.
दिव्यध्वनि पुं. ( दीव्यश्चासौ ध्वनिश्च) भगवद्वाशी, उत्तम
जवा - 'दिव्यध्वनिर्भवति ते विशदार्थसर्वभाषास्वभाव परिणामगुणैः प्रयोज्यः - भक्तामरकाव्ये ।। दिव्यनदी स्त्री. (दिव्या नदी) खडाशगंगा. दिव्यनारी स्त्री. (दिव्या नारी) अप्सरा, सुन्दर स्त्री. दिव्यपञ्चामृत न. ( पञ्चानां अमृतानां तत्तुल्यस्वादुगुण
वद्द्रव्यानां समाहारः दिव्यं पञ्चामृतम्) शुद्ध दूध, छहीं, घी, साडर खने प्रेशर अथवा मध- मिलितगव्याज्य-गव्यदधि-गव्यक्षीर-माक्षिक-शर्करारूपम्राजनिर्घण्टः । २॥ पांथ द्रव्यों के वडे भगवाननो અભિષેક થાય છે. दिव्यपुष्प पुं. (दिव्यं मनोज्ञं पुष्पमस्य) धोना डरेशनुं
3513.
दिव्यपुष्पा स्त्री. (दिव्यानि मनोज्ञानि पुष्पाण्यस्याः ) મહાદ્રોણા નામની વનસ્પતિ.
दिव्यपुष्पिका स्त्री. (दिव्यपुष्प + संज्ञायां कन्+टाप् अत इत्वं च ) राता खाउनु आउ.
दिव्यप्रश्न पुं. (दिव्यः प्रश्नः) लावीने भगावनारी प्रश्न. दिव्यमान न. (दिव्यं मानम्) देवता भाष दिव्ययमुना (स्त्री.) डाम३य पीठना पासे खावेली नामनी खेड नही- महती दिव्ययमुना यमुनावत् फलप्रदा । दक्षिणाद्रिसमुद्भूता दक्षिणोदधिगामिनी कालिकापु. ८१ अ० ।
दिव्यरत्न न. (दिव्यं चिन्तामात्रं तदर्थप्रदायकत्वादलौकिकं रत्नम् ) चिन्तामशि रत्न.
दिव्यरथ पुं. (दिव्यः स्वर्गीयः अन्तरीक्षचरो वा रथः) विमान, देवताई रथ.
दिव्यरस पुं. (दिव्यो रसः) पारह, पारो, सुन्दर, रसमन भावतो रस (त्रि. दिव्यो रसोऽस्य ) सुन्दर रसवाणुं.
For Private & Personal Use Only
www.jainelibrary.org