________________
१०४६
दाण्ड पुं. (दण्डस्य इक्ष्वाकुपुत्रभेदस्यापत्यम् शिवादिभ्योऽण्) क्ष्वाङ्कुराभना दंड नामना पुत्रनो खे पुत्र. (न. दण्डस्य भावः अण् ) उपशु, शिक्षापयुं, ते नामनो खेड खायुधवी संघ (न. दण्डानां समूहः, अञ्) 'उनी समुहाय (त्रि दण्डस्येदं अण् ) दंड संबंधी, शिक्षा संबंधी..
दाण्डकि त्रि., दाण्डकीय पुं. (दाण्डकि + स्वार्थे छः )
शब्दरत्नमहोदधिः ।
તે નામનો એક આયુધજીવી સંઘ.
दाण्डपाता स्त्री. ( दण्डस्य पातो यस्यां तिथौ संज्ञायां
ञ) एउपात्र अर्ध खेड तिथि. दाण्डाजिनिक त्रि. ( दण्डाजिने अर्थानन्विच्छति दण्डाजिन + ठञ) मायावी, दुपटी हग, खप्रमाशि, કપટથી અર્થ મેળવવા ખાતર દંડ અને અજિનચર્મને ધારણ કરનાર.
दाण्डायन पुं. (दण्डस्य गोत्रापत्यम् फक्) ६ड नामना ક્ષત્રિયનો ગોત્રજ.
दाण्डिक, दाण्डिक्य त्रि. ( दण्डेन तद्धारणेन जीवति ठञ् / दाण्डिकस्य भावः थक् ) ६३ धारा 5री गुभ्रान यधावनार, छांडिय.
दाण्डिन् पुं. ब. व. ( दण्डेन प्रोक्तमधीयते णिनि) 3 ઋષિએ કહેલ આચારગ્રંથ ભણનાર. दाण्डिनायन पुं. ( दण्डिनो गोत्रापत्यम् फक्
टिलोपाभावश्च) हडिननो गोत्र.
दात त्रि. (दाप् लवने, दायते स्म दा+कर्मणि क्त) अपेलु, लागरेषु, छेहे. (त्रि. देप् शोधने कर्तरि क्त) शोधेयुं, शुद्ध रेसुं.
दातव्य त्रि. (दातुं योग्यम् दा + तव्यत्) आपवा योग्य, देवा साय (त्रि. दातुं भेत्तुं योग्यम् दा+तव्यत्) કાપવા યોગ્ય.
दाति स्त्री. ( दैप् शोधने दाप् लवने वा, भावे क्तिच्) शुद्धि, शोध, साई 5, आप, छेहन . (स्त्री. दादाने. दा 'बाहुलकात् ति) छान हेवु, आय. दातु, दातृ त्रि. (दा+भावे तुन /दा-दाने+तृच्) हान ४२नार, सपनार छाता (न. दा+तुन्) छान. दात्यूह, दात्यौह पुं. (दाप् लवने क्तिन्, दार्ति मारणं
ऊहते, दाति + ऊह् + अण्/दाति+आ+ऊह्+अण्) यात पक्षी, खेड भतनुं पंजी - सारसं रज्जुवालं च दात्यूहं शुकसारिके -मनु० ५।१२ । भेध, वाहणं प्रावृट्काले सुखी भूत्वा को वा कुत्र न गच्छति ।
Jain Education International
[दण्ड-दान
इति वदति दात्यूहः को वा को वा क्व वा क्व वाउद्भटः । ४स अगडी - दात्यूहस्तिनिशस्य कोटरवति स्कन्धे निलीय स्थितम् - मा० ९।७।
दात्यूही, दात्यौही स्त्री. (दात्यूह दात्याह + ङीष् ) यात पक्षिणी, सागडी.
दात्र न ( द्यति, दाति वानेन दो - अवखण्डने दाप्
लवने वा ष्ट्रन्) धातरडु, खेड भतनी छरी, छेछननुं साधन-शस्त्र विशेष- सशूर्पपिटकाः सर्वे सदात्रङ्कुशतोमराः-महा० ५ १५४ । ७ । छान. (दा + कर्मणि त्रन्) छान उरवा योग्य, सायवा योग्य. (त्रि. ददाति दा + कर्तरि + त्रन्) छान १२नार आपनार. (न. दा + भावे त्रन्) छान.
दात्री स्त्री. ( ददातीति - दा + तृच् + ङीप् ) छान नारी, गंगा नही- दीनसंतापशमनी दात्री दवथुवैरिणी - काशीखण्डे ।
दात्व, दादद, दादिन् पुं. ( ददाति, दादाने + त्वन्/ दद् + णिनि) आपनारी, हेनारी, छाता (न. दा+त्वन्) यज्ञभ.
दाद पुं. (दद् + भावे घञ्) धन - दत्त्वा च विविधान्
दादान् पूजयित्वा च वै द्विजान् ।' दधिक त्रि. (दनि दध्ना वा संस्कृतः, दध्ना चरति, दध्ना संसृष्टं उपसिक्तं वा ठक् ) ६हीं छांटेस, દહીંથી મિશ્ર કરેલ, દહીંમાં સંસ્કારયુક્ત કરેલ વસ્તુ. (ન.) વૈદ્યકશાસ્ત્ર ‘સુશ્રુત’માં કહેલું એક ઔષધ बीजपूररसोपेतं सर्पिर्दधिचतुर्गुणम् । साधितं दाधिकं नाम गुल्महत् प्लीह-शूलजित् - सुश्रुते ४२ । arfare न. ( दाधित्थस्य विकारः, अञ्) ठानी विहार, કોઠાના જેવડું પિરમાણ.
दावि स्त्री. (धृवि + यङ् लुक् इन्) पृथ्वी. दाधृषि त्रि. ( धृष्+यङ् लुक् +इन्) अत्यन्त घर्षण કરનાર, અત્યન્ત તિરસ્કાર કરનાર.
दान् (आर्जवे, छिदि च भ्वा उभ. स. सेट. स्वार्थे सन् छेदने तु न सन्-दीदांसति, दीदांसते, दानति, दानते.) सीधुं ४२, छेहवु, अपवु. दान न. (दा-दाने, दा खण्डने, दैप-शोधने वा भावादौ ल्युट्) छान, हेवु, खापवु, हाथीना गंडस्थलमांथी रतुं पाणी भ६- दानं ददत्यपि जलं सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहेत - शिशु० ५।३७। - सदानतोयेन विषाणिनागः- शिशु० ४ । ६३ । धन-छोलत,
For Private & Personal Use Only
www.jainelibrary.org