________________
दाक्षिकन्थीय-दाढिका]
शब्दरत्नमहोदधिः।
१०४५
दाक्षिकन्थीय त्रि. (दाक्षिकन्था+छ) वा देशमi | दाघ पुं. (दह+भावे घञ्) हाड, संताप, ताप. पे.हा थनार.
दाडक पं. (दालयति मखाभ्यन्तरस्थद्रव्यं विचीकरोति. दाक्षिण त्रि. (दक्षिणस्य दक्षिणाया वा इदम् अण्) ___ दल+णिच् ण्वुल् लस्य डः) भोटो it, it.
દક્ષિણ દિશાનું, દક્ષિણ દિશા સંબંધી, દક્ષિણાનું, दाडिम पुं., दाडिमी स्त्री., दाडिमीफल न., दाडिमीसार क्षिu संधी. (त्रि. दक्षिणा प्रयोजनमस्य अण्) पुं. (दलनं दालः, दल विशरणे भावे घञ् दालेन દક્ષિણા જેનું પ્રયોજન હોય તે.
निर्वृत्तः भावप्रत्ययान्तात् इमप् लस्य डः। दाक्षिणक पुं. (दक्षिणायां कर्मसमाप्तौ द्रव्यदानरूपायां दाडिम+गौरादिभ्यो ङीष्/दाडिम्या फलम्/दाडिमी क्रियायां प्रसृतः, दक्षिणमार्गेण चन्द्रलोकं गच्छतीति तच्छब्दं सरति- गच्छति+अण्) उभर्नु, 3 . वा दक्षिण+वुञ्) ऽष्टापूत यश. समाप्ति wi पाकारुणस्फुटदाडिमकान्ति वक्त्रम्-मा० ९।३१। દક્ષિણા દેવામાં તત્પર, દક્ષિણા માર્ગ વડે ચંદ્રલોકમાં हाउभ.. -मधुरं तत् त्रिदोषध्नमम्लं वातकफापहम्જાય છે તે, દક્ષિણ માર્ગે જનારાનો એક પ્રકારનો राजवल्लभे । सयान, जीउ. (न. दाडिमस्य फलम्
ध, हाक्षि - 'विपर्ययादतत्त्वज्ञानानामिष्यते अण्) उभर्नु ईस-उम, नानी सेससी. बन्धः, स च त्रिविधः- प्राकृतिको वैकृतिको | दाडिमपत्र न. (दाडिमस्य पत्रम्) मन पान. दाक्षिणकश्चेति ।'
दाडिमपत्रक, दाडिमपुष्प, दाडिमपुष्पक पुं. (दाडिमस्य दाक्षिणशाल त्रि. (दक्षिणशालायां भव: )
पत्रमिव पत्रमस्य कप/दाडिमस्य पुष्पमिव पुष्पमस्य शादाम थना२.
कन् च) रोहित. वृक्ष, २ गत शनि , 3- रोही दाक्षिणात्य त्रि. (दक्षिणस्यां दिशि भवः दक्षिणा+त्यक्) | रोहितक: प्लीहशत्रुर्दाडिमपुष्पक:-वैद्यकरत्नमालायाम्
દક્ષિણ દિશામાં પેદા થનાર, દક્ષિણ દેશનું, દક્ષિણી. | (न. दाडिमस्य पुष्पम्) उभर्नु, स. - प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः . | दाडिमप्रिय, दाडिमभक्षक, दाडिमभक्षण पुं. (दाडिम महा० ३।२३६।३। (पुं. दक्षिणा+त्यक्) नाणिय२र्नु, तत्फलं प्रियमस्य/दाडिमस्य भक्षकः । दाडिमं भक्षयितुं उ.
शीलमस्य ल्यु/दाडिमस्य भक्षणं ल्युट) ५।५८ ५क्षी, दाक्षिणापथक त्रि. (दक्षिणापथे देशे भवः वुञ्) દાડમ ખાનાર, દાડમ ખાવાના સ્વભાવવાળો. દક્ષિણાપથ દેશમાં થનાર.
दाडिमादिचूर्ण (न.) वैद्यशास्त्र प्रसिद्ध ते. नामर्नु दाक्षिण्य न. (दक्षिणस्य अनुकूलस्य पटोर्वा भावः से यूएस.
ष्यञ्) अनुणता, यतु२७, यतु२५ -तस्य दाडिमाष्टक पुं. (दाडिमस्य तत्त्वचः अष्टकं पलाष्टकं दाक्षिण्यरूढेन नाम्ना मगधवंशजा । पत्नी सुदक्षिणे- यत्र) वैधशास्त्र प्रसिद्ध से यूए. त्यासीदध्वरस्येव दक्षिणा -रघु० १।३१। -स्नेह- दाडिमीरस (पं.) वैद्यकशास्त्र प्रसिद्ध रस.34 औषध - दाक्षिण्ययोर्योगात् कामीव प्रतिभाति मे - विक्रम० 'दाडिमं घृतसन्तप्तं तत्र पात्रे विनिक्षिपेत् । ततः રાજા પરના અભિપ્રાયને અનુસરવું, સાહિત્ય પ્રસિદ્ધ पक्वः पटे पूत इति स्याद्दाडिमीरसः ।'
.3 128 Aक्ष -'दाक्षिण्यं चेष्टया वाचा दाडिम्ब पुं., दाडी स्त्री. (दा+बाहुलकात् डिम्ब. डस्य परचित्तानुवर्तनम्-साहित्यदर्पणे । (त्रि. दक्षिणामर्हतीति नेत्वम्/दल्यते फलेऽसौ दल+कर्मणि घञ् गौरा.
ण्यत्) हक्षिu ॥५वा योग्य, क्षud योग्य. __ ङीष् लस्य डः) उभर्नु आ3, ६८3मी . दाक्षी स्त्री. (दक्षस्यापत्यं दक्ष+इञ्) क्षनी पुत्री, नि. दाढा स्त्री. (दैप् शोधने. दा दाने वा भावे क्विप, दे शुद्ध्यै, મુનિની માતા.
दानाय वा ढोकते. ढौक+बाहुलकात् ड) it, Ela, दाक्षीपुत्र, दाक्षेय पुं. (दाक्ष्याः पुत्रः/दाक्ष्याः अपत्ये al, प्रार्थन, यायन, 291, समूह, समुदाय. ढक) व्या४२९७२ पालि
दाढिका स्त्री. (दाढायै केशसमूहाय प्रभवति ठक् ततष्टाप्) दाक्ष्य न. (दक्षस्य भावः ष्यञ्) यतुराई, un५j, हाढी, भूछ- पादयोः दाढिकायां च ग्रीवायां वृषणेषु दुशणता, बोशियारी -दानं दाक्ष्यं श्रुतं शौर्यं ही च-मनु० ८।२८३। दाढिकायां श्मश्रूणि-तट्टीकायां कीर्तिर्बुद्धिरुत्तमा । सन्नतिः श्रीश्रुतिस्तुष्टिः पुष्टिश्च कुलुकभट्टः ! (स्त्री. दाढा+स्वार्थे कप् कापि अत नियताच्यते -महा० २।३८।२०।
इत्वं च) घla, Elal.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org