________________
दानक - दानिन]
पाणवु, रक्षारा ४२, छेहवं, तोडवु, अपवु, शुद्ध वु, निर्भल अवु, भारवु-होडवु, नाम, अक्षिस, खेड भतनुं भंगली मध. (त्रि. दा + ल्युट् ) खापवानुं હકોઈ દ્રવ્ય.
दानक न. ( कुत्सितं दानम् कुत्सितार्थे कन् ) जराज
शब्दरत्नमहोदधिः ।
छान.
दानकर्म न. ( दानमेव कर्म) छान३५ अर्म, आपवानी डिया- दाति दाशति, दासति, राति, रासति, प्रिणक्षि, पृणाति, शिक्षति, तुञ्जति महतः इति दश दानकर्माणः - देवनिघण्टी ३ अ० दानकाम त्रि. (दानं कामयते, कम्+ स्वार्थे णिङ् अण् ) દાન કરવા ઇચ્છનાર.
I
दानकुल्या स्त्री. (दानस्य कुल्या) हाथीना गंडस्थलभांथी ઝરતો મદનો પ્રવાહ.
दानच्युत (पुं.) गोत्रप्रवरनो से ऋषि. दानतस् अव्य. (दान+तसिल्) छानथी. दानता स्त्री. दानत्व न. ( दानस्य भावः, तल्-त्व) धानपशु.
दानधर्म पुं. ( दानरूपो धर्मः) धन३५ धर्म -अथातः संप्रवक्ष्यामि दानधर्ममनुत्तमम् | अर्थानामुचिते पात्रे श्रद्धया प्रतिपादनम्-वह्निपुराणे ।
दानपति पुं. (दाने पतिरिव) अडूर नामनो खेड यादव, जातो તે નામે એક અસુર, નિરંતર આપનાર दानपतिपुत्रस्त्वया शूरस्तथापरः - महा० ५ । १९९ । २२ । (त्रि. दाने पतिरिव) घ ४ छान आपनार पुरुष, દાનપરાયણ પુરુષ.
दानपात्र न. ( दानस्य पात्रम् योग्यम्) छाननुं पात्र, દાન દેવા યોગ્ય.
दानप्रतिभाव्य न. ( दानाय प्रतिभाव्यम्) खापवा माटे
-
જામીનગીરી.
दानफल न. ( दानस्य फलम् ) छाननुं इ.. दानयोग्य पुं. (दानाय योग्यः) छानपात्र, छानने योग्य. दानव पुं. (दनोरपत्यम् अण्) हनुनो पुत्र, छानव
Jain Education International
त्रिदिवमुद्धतदानवकण्टकम् - श० ७।३। राक्षस, असुरसहस्रपादः सुमुखः कृष्णश्चैव महासुरः । रणोत्कटो दानपतिः शैलकम्पी कुलाकुल:- हरिवंशे ३२ । ७ । (त्रि. दानवस्येदं अण्) छानव संबंधी, राक्षसी, असुरनुं. दानवगुरु पुं. (दानवस्य गुरुः) शुडायार्य.
१०४७
दानवज्र पुं. (दाने वज्र इव) वैश्य 'वज्रपाणिः ब्राह्मणः स्यात् क्षत्रं वज्ररथं स्मृतम् । वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः - महाभारते । १ । १७१ । ५१ । वैश्यभतिवाणी खेड घोडी, गान्धर्व.
दानवत् त्रि. (दान + मतुप् ) छानवाणुं, छाता, छानशील.
(दानेन तुल्यम् वत्) छान ठेवु. दानवप्रिय त्रि. (दानवानां प्रियः) घनवीने प्रिय. दानवप्रिया स्त्री. (दानवस्य प्रिया) नागरवेस, ताम्बूलन वेलो.
दानवर्षिन् पुं. (दानस्य वर्ष : वर्षणमस्य ) २६४णवाणी हाथी, महरतो हाथी, छानपराया पुरुष. दानवारि पुं. (दानवानामरिः) छेव, सुर, विष्णु
-
दर्शितानेककुतूका दुष्टदुर्जयदुःखहृत् । दैन्यहृद् दुरितघ्नी च दानवारिपदाब्जजा - काशीखण्डे - २९ ॥८० १ (न. दानस्य वारि) हाथीना महनुं पाशी 'सेनाचरीभवदिभाननदानवारिवासेन यस्य जनिताs - सुरभी रणश्रीः ' नैषधका० । दानवीर पुं. (दाने वीरः) छान उरवामां शूरवीर कियदिदमधिकं मे यद् द्विजायार्थयित्रे कवचमरमणीयं कुण्डलं चार्पयामि, अकरुणमवकृत्य द्राक् कृपाणेन निर्यद्बहलरुधिरधारं मौलिमावेदयामि । महान छाता दानवेय पुं. (दन्वाः अपत्यम्, दनु+ मनुष्यजातित्वात् स्त्रियां ऊङ ततः ढक्) धानव, असुर, राक्षस, हनुनो पुत्र. दानव्यत्यास पुं. (दानस्य व्यत्यासः) ४ने छान हेवु યોગ્ય છે તેને નહીં આપતાં બીજાને આપવું તે, કુપાત્રને દાન દેવું તે.
दानशील, दानशौण्ड त्रि. (दानं शीलं सततमनुष्ठानं यस्य / दाने शौण्ड: दक्षः) जडु ४ छाता, उधार छाता, सतत छान आपनार, अतिशय छाता 'निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरोऽभवत् शिशु० १४ । ४६ ।
दानसागर पुं. (दानानां सागर इव प्रतिपादकतया आधार
इव) तुला पुरुषाहि महाद्दानोना विधानने भावनारी खेड स्मृतिनिबंध, अतिशय छान आपनार. -यः कश्चित् कुरुते देवि ! ग्रहणे दानसागरम् - कामधेनुतन्त्रे ज्ञानदर्पणे - २५ पटले । दानिन् त्रि. (दान + णिनि) छान ४२नार.
For Private & Personal Use Only
www.jainelibrary.org