________________
१०३२ शब्दरत्नमहोदधिः।
[दमस्वसृ-दयावीर दमस्वसृ स्त्री. (दमस्य स्वसा) मयन्ती, भीमपुत्री, | दम्भोद्भव पुं ते. ना. म. यवता २%t. (त्रि. नस.२०%1.नी. स्त्री..
__दम्भादुद्भवो यस्य) गिथी. उत्पन्न ना२, ५vilथी दमाय (दम दमनं इच्छति, नामधा. पर. अक. सेट उत्पन. थवा योग्य, शिक्षापात्र..
दम्+क्यच् - दमायति) पोताने. भवानी छ। | दम्भोलि पुं. (दभ्नोति खेदयति दम्भ+ओलि) छन्द्रन १२वी..
| 4०४, २. दमित त्रि. (दम्यते स्म दम्+इट्+क्त) A ४२खं दम्य त्रि. (दमितुं योग्यः दम्+यत्) भवा योग्य, मन
- वज्रोपभोग्या च यथा नागे वै दमिते मया - २. योग्य - नार्हति तातः पुङ्गवधारितायां धुरि हरिवंशे ६७।५६। तर २j, पाणेलु, सन २j, दम्यं नियोजयितुम् - विक्रम० ५। शिक्षापात्र દમન કરેલું, સર્વ દુઃખ-ચિંતા સહન કરનાર.
(पुं. दम्यते दम्+यत्) नी भार यानी अवस्था दमिन् त्रि. (दमोऽस्यास्तीति शीलार्थे+घिनुण्) मन. प्राप्त. 25 होय तो वा७२31, ४२05 4m - गुर्वी
5२नार, इन्द्रियनिगड ४२८२, 40 ४२ना२. (न.) धुरं यो भुवनस्य पित्रा धुर्येण दम्यं सदृशं बिभर्ति સમુદ્ર અને સિધુ નદીના સમાગમરૂપ દક્ષિણ દિશામાં - रघु० ६७८। मावेसुं . तीथ - दमीति नाम्ना विख्यातं दय (गतौ वधे दाने पालने च, भ्वा. आत्म. सेट् स.. सर्वपापप्रमोचनम् - महा० ८२।७१-७२।
दयते) या ४२वी. - रामस्य दयमानोऽसावध्येति दमुनस्, दमूनस् पुं. (दाम्यतीति अन्तर्भूतण्यर्थात् दम् तव लक्ष्मणः - भट्टि० ८।११९ । गमन २-४,
धातोः ऊनस् पृषोदरादित्वात् वा ह्रस्वः/दम्+ऊनस् वध ७२वी, हान. २, ५ -२क्षए। ४२. दीर्घपक्षे) अनि, शुसयार्थ, दैत्यपुरयित्र वृक्ष. (त्रि. | दय त्रि. (दय्+अङ्) यावाणु, २९unj, 4.5२तुं, ४, दम्+ऊनस्) मना२, शिक्षा ४२न२. (त्रि. दम्+ऊनस् तY. (पुं. दय+अङ्) ६या, २९, ३२५८ २स..
दीर्घपक्षे दमूनस्) मनार, शिक्षा 5२नार, २०४२ ना२. | दयमान त्रि. (दयते दय्+शानच् मुक्) या ४२तुं - दमे अव्य. (दम्+के) घ२-ड.
दयमानाः प्रमदाः-श० १।३। २०५८ ४२, 4. ४२तुं, दम्पती पुं. द्वि. व. (जाया च पतिश्च द्वन्दे जायाशब्दस्य ४. पक्षे दमादेशः) स्त्री-पुरुषर्नु युदपति-पत्नी - तौ दया स्री. (दय्+अ+टाप्) या, मनु,५८, २९, दम्पती स्वां प्रति राजधानी प्रस्थापयामास वशी ५.२७ दुप दू२. ४२वानी २७८ - आत्मौपम्येन वशिष्ठः - रघुवंशे ।
सर्वत्र दयां कुर्वन्ति साधवः । - निर्गुणेष्वपि सत्त्वेषु दम्भ (स्वा. पर. स. सेट -दभ्नोति) ng, ढौं ४२वी, दयां कुर्वन्ति साधवः - हितोप० १।६०।
3j, यी२y, HOL ४२वा. (चुरा. पर. स. सेट् -दम्भ- | दयाकूर्च, दयाकूट पुं. (दयायाः, दयायां वा कूर्चः यति) मे ३२j, मेत्र. २, ४, २य. | शषिमिव प्रधान इव/दयायाः दयाया वा कूट इव) दम्भ पुं. (दभ्यते इति दम्भ+घञ्) 342 वेष ४२ सुद्धवि.
साधुपयनी. हेमा ४२वी ते, ढोंगा-311, 342, शहता | दयाल (पुं.) नारानुं तूटी ५७j, silk तूटी ४. - भूगुप्तस्यापि दम्भस्य ब्रह्माप्यन्तं न गच्छति - दयालु, दयावत् त्रि. (दय्+आलुच् दयाऽस्वास्तीति पञ्च० १।२२२। - नास्तिक्यं वेदनिन्दां च देवतानां मतुप्) यावाणु-ध्यागु, . - यशःशरीरे भव च कुत्सनम् । द्वषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं मे दयालुः - रघुवंशे । - दयालुमनघस्पृष्टं पुराणमजरं
च वर्जयेत्मनु० ४।१६३ । सुय्या, गर्व, भाभिमान.. विदुः · रघु० १०।१९। दम्भक पुं. (दम्भ+ण्वुल्) 600२-छत२॥२, २नार, दयालुता स्त्री. (दयालोर्भावः दयालु+तल) ध्यागुपये गर्व २८२, ५vis..
दयावीर पुं. (दयायां वीरः दयया वा वीरः) ध्यायुत दम्भचर्या स्री. (दम्भस्य चर्या) ढो, पाvis.. વીર રસ, દયાયુક્ત વીરરસવાળો કોઈ નાયક, દયા दम्भन न. (दम्भ+ भावे ल्युट) 805 १२वी, ढों। 43 शूरवीर - शिरामुखैः स्यन्दत एव रक्तमद्यापि १२व, . ४२वी, भोजन-ग. ४२वी.
देहे मम मांसमस्ति । तृप्ति न पश्यामि तवापि दम्भिन त्रि. (दम्भ+इनि) डोजी, ढोंगी, 43, 3421, तावत् किं भक्षणात् त्वं विरतो गुरुत्मन् ! - 06-सुथ्यु, अभिमानी.
नागानन्द० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org