________________
दन्व्–दमयितृ]
दन्व् (गमने भ्वा पर. स. सेट् -दन्वति) गमन खु. दंश (हिंसने, दंशने च भ्वा पर. स. अनिट् - दंशति) हिंसा रवी, ईशवु, उवु. दन न. ( दभ्नोति दन्भ् + रक्)
अस्य, थोडु. (पुं.) समुद्र, हरियो (त्रि. ) थोडु, सत्य, अस्पतावाणुं. दभ्रा (स्त्री.) उत्तर दिशा.
दम् (शमे, दण्डे च दिवादि, पर. अ. स. सेट् दाम्यति भवु, हडवु, शांत थवु, हद्वियोनुं हमन 5वु, पशुनुं पाणवु, शत्रुनी पेठे ताजे - यमो दाम्यति राक्षसान् - भट्टि० १०।२७ । दम् अव्य. (दम्+ विच्) भार्या, पत्नी. दम पुं. (दमनमिति दम्+घञ् वृद्ध्यभावः) ६७९, शिक्षा ઇન્દ્રિય દમન-સંયમ-બાહ્ય ઇન્દ્રિયને વશ કરવી - निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते - भग० १० । ४ । भननी स्थिरता ४२वी, डुंऽर्भाथी भनने खटावकुत्सितात् कर्मणो विप्र ! यच्च चित्तनिवारणं स कीर्तितो दमः । हमन - धृतिक्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् - मनु० ६।९२ । हव, लीम राभनो खेड पुत्र, विष्णु, यज्ञस्थान.
दमक त्रि. (दमयतीति दम्+ णिच् + ण्वुल् ) हमनार, દમન કરનાર, શિક્ષા કરનાર, શાંત કરનાર हस्तिगोऽश्वोष्ट्रदमो नक्षत्रैर्यश्च जीवति मुन० ३ । १६२ । दमघोष पुं. (दम + घुष्+घञ्) ते नामे खेड राम શિશુપાળનો પિતા હતો “दमघोषश्चेदिराजः श्रुतश्रवसमग्रहीत्' - भागवते ९ । २४ । ३९ । दमघोषज, दमघोषपुत्र, दमघोषसुत पुं. (दमघोषाज्जायते, दमघोष + न् + ड / दमघोषस्य पुत्रः सुतश्च ) शिशुपाण.
दमथ पुं. (दमु उपशमे दम् + भावे अथ) तपना उवेशने सहन ४२वो ते ६उ, शिक्षा, सभ, (पुं. न. दम् + अथ) सभ अरवी, शासन, हेड इन्द्रियनिग्रह, खात्मसंयम, ताजे हवु, पाणवु, हमन ४२.
-
Jain Education International
शब्दरत्नमहोदधिः ।
-
दमधु पुं. (दम + भावे अथुच्) हम, हमन, इन्द्रियनिग्रह, ६उ, शिक्षा, सभ.
दमन न. (दम्+भावे ल्युट् ) शासन, हभवुं जामदग्न्यस्य दमने नैव निर्वक्तुमर्हसि उत्तर० ५। ३२ । ६ sal - दुर्दान्तानां दमनविधयः क्षत्रियेष्यायतन्ते महावी० ३।३४। - अत्युच्छ्रितस्य दमनमुचितं च
-
१०३१
श्रुतौ श्रुतम् - ब्रह्मवैवर्ते । शिक्षा ४२वी, शांत थj, इन्द्रियोने वश रवी. (पुं. (दाम्यतीति दम्+ल्यु) તત્ત્વવેત્તા, શૂર, એક જાતની સુગંધી વનસ્પતિ, તે નામનો એક ઋષિ, ઉપશાન્ત, દમયન્તીનો ભાઈ, विष्णु, महादेव, ते नामनो खेड उत्सव, सुन्हवृक्ष, भोगरानुं आउ, ते नामनो खेड पुष्पविशेष, उमरो.. (त्रि. दमयति दम्+ णिच् + ल्यु) शासन रनार, धमनार, शिक्षा ४२नार.
दमनक पुं. ( दमन एवं दमन + कन्) उभरी, उमरानुं झाड. (न.) षडक्षरवानी खेड छन्ह, द्वाहशाक्षरवाजो खेड छन्६ - द्विगुणनगुणमिह वितनु हि । दमनकमिति गदति शुचि हि ।। द्विजवरगणयुगमलं तदनु च कलय करतलम् । फणिपतिवरपरिगदितं दमनकमिदमिति ललितम् ।। दमनकारोपणोत्सव पुं. (दमनकस्य आरोपणार्थं उत्सवः) શ્રીકૃષ્ણને દમનક અર્પણ કરવા માટે કરેલો મોટો उत्सव - चैत्रस्य शुक्लद्वादश्यां दमनारोपणोत्सवम् । विदध्यात् तद्विधिर्बोधायनाद्युक्तोऽत्र लिख्यते । दमनपूर्णिमा स्त्री. (दमनार्थे पूर्णिमा ) चैत्र शुडस पूनम. दमनी स्त्री. (दम्यतेऽग्निरनया दम् + ल्युट् + ङीप् ) अग्नि
हमनी नामनुं खेड आउ
दमनीय त्रि. (दमितुं योग्यं दम् + अनीयर् ) ६भवा योग्य,
શિક્ષા કરવા યોગ્ય, દંડવા યોગ્ય, તાબે કરવા લાયક. दमन्य् ( दमन इव आचरतीति नामधा. पर. अ. सेट् दमन् + क्वच् दमन्यति अन्तलोपश्च ) मन डरनारनी पेहे वर्तवु.
दमभगिनी स्त्री. (दमस्य भगिनी) हमयंती. दमयत् त्रि. (दमयतीति दम्+ णिच् + शतृ) शासन ४२तु, તાબે કરવું, દમન કરતું.
दमयन्ती स्त्री. ( दमयति नाशयति अमङ्गलादिकमिति,
दम् + णिच् + शतृ + ङीष् ) भद्रभस्सिा नामनी वनस्पति, नवराभनी स्त्री-लीभड राभनी पुत्री.. त्वयि वीर ! विराजते परं दमयन्ती किल किञ्चितं किल नैषधे । भुवनयसुभ्रुवामसौ दमयन्तीकमनीयतमदम्, उदियाय यतस्तनुश्रियां दमयन्तीति ततोऽभिधां दधौ ।
-
दमयितृ त्रि. (दम्+ णिच् + तृच्) हमनार, शिक्षा ४२नार, वश ४२नार. (पुं. दम्+ णिच् + तृच् ) विष्णु - दण्डो दमयिता दमः - विष्णुसह० ।
For Private & Personal Use Only
www.jainelibrary.org