________________
સમૂહ
१०३० शब्दरत्नमहोदधिः।
[दन्तावल-दंभ दन्तावल पुं. (अतिशयितौ दन्तौ यस्य, दन्त+वलच् । दन्तोद्भेद पुं. (दन्तस्य उद्भेदः) id 24॥ त, it. पूर्वपददीर्घः) स्त., डाथ..
मावा ते. दन्तिका, दन्तिजा स्त्री. (दन्ती एव दन्तिका, दम्+तन्+ दन्तोलूखलक, दन्तोलूखलिक पुं. दन्तोलूखली स्री. ङीष्+स्वार कन्+टाप् हुस्वश्च) तीवृक्ष, नेपणाने (दन्त एव उलूखलः अस्य कन् अस्यास्ति ठन्दन् उ.
तोलूखल इन्) से. तनो वानप्रस्थ, हे हत. 43 दन्तिन् पुं. (प्रशस्तौ दन्तौ स्तः अस्य इनि) थी. - જ અનાજના દાણા ચાવી ખાય છે.
तृणैर्गुणत्वमापत्रर्बध्यन्ते मत्तदन्तिनः - हितो० १३५।। दन्तोष्ठ न. (दन्तौष्ठानां समाहारः) iत मने. डोनो - मन्त्रिपुत्रः स्थितस्तत्र स्थापयामास दन्तिनः . देवीभाग० २।९।४५ । पर्वत. (पु. दन्त+इन्) शिया, दन्तौष्ठ्य त्रि. (दन्तोष्ठे भवः यत्) ६iत. सन. डी थी
पाण-नागार्नु आ3. (पुं. ब. व.) मा.नी. संध्यानी अय्यारवा दाय'व' - "दन्तौष्ठ्यो वः स्मृतो बुधैः।" संu. (त्रि. दन्त+इन्) inauj.
दन्त्य पुं. (दन्ते दन्तमूले वा भवः यत्) हन्त्य अक्षर दन्तिनी स्त्री. (दन्तस्तदाकारोऽस्त्यस्याः मूले, दन्त+इन्+ तवा - (स्युर्मूर्द्धन्या ऋटुरषा दन्त्या लुतुलसाः स्मृताः ङीष्) इतावृक्ष-
नेतनवृक्ष. (दन्ताः रदाः सन्त्यस्याः, - शिक्षाः/त्रि. दन्तेषु भवः दन्तेभ्यो हितो वा दन्त+यत्) दन्त+इन्+ङीष्) डाय-अस्तिनी..
हातमा थनार, हतने छित१२४ - दन्तिनीबीज, दन्तिबीज न. (दन्तिनी इव बीजमस्य/ "दन्त्योऽग्निमेधाजननोऽल्पमूत्रस्तन्योऽथ केश्योऽ
दन्तिन इव बीजमस्य) तीवृक्षन जी, पाण-नेपान निलहागुरुश्च" - सुश्रुते । जउ.
दन्त्यरिष्ट न. (दन्त्यं अरिष्टं रिष्टाभावो यत्रोषधे) दन्तिमद पुं. (दन्तिनो मदः) हाथीनी. मह.
વૈદ્યકશાસ્ત્ર પ્રસિદ્ધ હરસના રોગનું નાશકારક એક दन्तिमूलिका स्त्री. (दन्ति गजदन्तयुक्तमिव मूलं यस्याः औषध - दन्ती चित्रकमूलानि जलद्रोणे विपाचयेत् । कप टाप, अत इत्वम्) हुतावृक्ष.
त्रिफलं त्रिफळायाश्च दलानां तत्र दापयेत् ।। तुलां दन्ती स्री. (दाम्यत्यनयेति दम्+तन्+ङीष्) तीवृक्ष, गुडस्य तत्तिष्ठेन्मासार्द्ध घृतभाजने । तन्मात्रया નેપાળાનું ઝાડ.
पिबेन्नित्यमशेभ्यो विप्रमुच्यते ।। ग्रहणी पाण्डुरोगघ्नं दन्तीबीज न. (दन्त्या इव बीजमस्य) तीवृक्षरों, जी, वातवर्षो ऽनुलोमनम् । दीननं चारुचिध्नं च नेपाk 3.
दन्त्यरिष्टमिदं बुधैः - सुश्रुते ।। दन्तुर त्रि. (उन्नता दन्ताः सन्त्यस्य, दन्त+उरच्) या | दन्दश पुं. (अतिशयेन दश्यतेऽनेन) iत.
६idवाणु, भोट ६idवाj - अखर्वगर्वस्मितदन्तुरेण दन्दशूक पुं. (गर्हितं दशति, दंश गर्हार्थे यङ् उक् च) - विक्रमाङ्क० ११५०। - कदाचिद् दन्तुरो मूर्खः - सा५, राक्षस, जेरी, दुष्ट, १५.७८२४ - इषुमति रघुसिंहे सामुद्रकम् यु-नायुं स्थान, airl अने. बडा२ दन्तशूकान् जिघांसौ" - भट्टिकाव्ये १।२६। (त्रि.) નીકળેલા દાંતવાળું.
હિંઋહિંસા કરનાર. दन्तुरक पु. ते. ना. मे. .
दंद्रम, दंद्रमण न. (म्+यङ् द्वित्वं अच्च/दंद्रम्+ल्युट) दन्तुरच्छद पुं. (दन्तुरः उन्नतानतश्छदो यस्य) जी, धीमे धीमे ४, 45 ति ४२वी. (त्रि. द्रम्+यङ्+ બીજોરાનું ઝાડ.
शानच्) dis. गतिवाणु. दन्तुरित त्रि. (दन्तुर+इतच) ने cial अने पार | दंद्रम्यमाण त्रि. (द्रम्+यङ्+शानच् मुक् च) dial
નીકળતા દાંત પેદા થયેલ છે તે ઊંચા મોટા દાંતવાળું. ___ ति. २. • केतकिदन्तुरिताशे - गीत० १।
दम्भ त्रि. (दम्भे स्वा. पर अक. सेट् दभ्नोति) हम दन्तोज्ज्वल त्रि. (दन्त इव उज्ज्वल:) iतना
२वी, रोग ७२को, ढोंग २वी. (संघाते चुरा. आ. स३६.
अक. सेटदम्भयते) मेत्र २ थq. दन्तोज्ज्वला स्त्री. (दन्त इव उज्ज्वला) धोनी. 205नो दंभ् (प्रेरणे चुरा. उभ. स. सेट-दम्भयति, दम्भयते) वेत.
પ્રેરણા કરવી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org