SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ दयित-दरीभृत् शब्दरत्नमहोदधिः। १०३३ दयित पुं. (दय्+इट + क्त) पति, स्वामी, उन्थ. (त्रि.) | दरवर पुं. (दरेषु शर्खेषु वरः) भगवान विष्नो प्रिय, वडाj, यारो.. पाय४न्य शंभ. दयिता स्त्री. (दय्+इट्+क्त+टाप्) या, माय स्त्री- | दरविदलित त्रि. (दरं ईषत् विदलितम्) थाई या.२ये, दयिताजीवितालम्बनार्थी-मेघ० ४। - निर्वत्य राजा थोडं मागेj, थोडं तूटे. दयितां दयालुः - रघुवंशे २।३। - नगजा नगजा दरसान पुं. (दृ विदारणे+असानच्) धोत, प्र.5t२.. दयिता दयिता - भट्टि० १०।९। दरा स्त्री. (दृ+अ+टाप्) पतनी गु, गुडी, ५डाउनी दयिताधीन त्रि. (दयितायाः अधीनम्) स्त्रीने. वश, બખોલ. સ્ત્રીની આધીનતામાં રહેલ. दरि स्त्री. (दृ+इन्) गु, ६२, डोत२, पा. (पुं. १+ इन्) दयित्नु त्रि. (दय्+ इत्नु) ध्याण, अनु५८२स. તક્ષક નાગનાં કુળમાં ઉત્પન્ન થયેલ એક સાપ. दयू त्रि. (देव+क्विप्+ऊट) 8.30 5२नार, २मनार, दरित त्रि. (दरो भयं संजातोऽस्य तारकादिभ्य इतच् सनार. दृ+इट्+क्त वा) भय पामे, २०३j, मा ४२j, दर अव्य. (भये+अप् गुणश्च) थोडु - दरविगलितमल्लीवल्लिचञ्चत्पराग० - गीत० ५। सत्य - दरितृ त्रि. (दु+तृच्+इट) 31. Hin२, भारी नमन२. पमाकरैर्विरचयन् दरफुल्लरूपैः - जीवंधरचम्प्वौ । दरिद्र त्रि. (दरिद्राति दुर्गच्छतीति दरिद्रा+अच्) हरिद. (पुं. न.) ७२, भय, त्रास. - हरति दरतिमिरमतिघोरम् - युक्तं ममैव किं वक्तुं दरिद्राति यथा हरिः : - गीत० १०। शंभ, मानना हरनी भाउ.. (न.) भट्टि०५।८६। निधन. - स तु भवतु दरिद्रो यस्य तृष्णा विशाला । मनसि च परितुष्टे कोऽर्थवान् को शंभ, विष. (पुं. स्त्री. दृ भये, अप् गुणश्च स्त्रीत्वे दरिद्रः - भर्तृ. २।५०। - दरिद्रो यस्त्वसंतुष्टः ङीष्) गु - दरतरलेऽक्षिणि वक्षसि दरानते तव कपणो योऽजितेन्द्रियः - भाग० । स, जी. मुखे च दरहसिते - आयास० ३००। - दृशा द्राघीयस्या दरिद्रता स्त्री. दरिद्रत्व न. (दरिद्रस्य भावः+तल्-त्व) दरदलितनीलोत्पलरुचा - सौन्दर्य० । हरिद्रय, SuRj हरिद्रय - प्रणीय दारिद्रयदरिद्रतां दरक त्रि. (दर्+वुन्) भी२-50.४९L. नल: - नैषधीयम् । दरकण्डिका स्त्री. (दर ईषत्कण्टो यस्याः कप् टापि दरिद्रा (दुर्गतौ, अदा. पर. अक, सेट-दरिद्राति) हरिद्र ___ अत इत्वम्) शतावरी वनस्पति. थएँ, - अधोऽधः पश्यतः कस्य महिमा नोपचीयते । दरणि पुं. दरणी स्त्री. (दृ विदारणे+अनि/स्त्रीत्वे ङीष्) उपर्युपरि पश्यन्तः सर्व एव दरिद्रति-हितो० २।२। નદી વગેરેના કિનારાનું તૂટી પડવું, પાણીનો પ્રવાહ. निधन थj, vी. य. दरथ पुं. (दृ विदारणे+अथ) 432, हिामीमा ३० दरिद्रायक त्रि. (दरिद्राति दरिद्रा+ण्वुल) ut, हरिद्र. दरिद्रित, दरिद्रितृ त्रि. (दरिद्रा+कर्तरि क्त+इदरिद्रादरद् स्त्री. (दृणाति दृ+अद्) अंत:४२४१-६६य, छिनारी, ____ +तृच्) गरील, ud, हरिद्र थयेस. sial, भय. (पुं. दृ भये दृ+अद्) पर्वत, प्रपात, दरिदिन् त्रि. (द भये, विदारणे वा इनि) भी२.बी.ए, तर, भय, २७ ति, देशविशेष- हिमवद्-विन्ध्ययो ___थो नमनार, 3नमना२.. -रासीदार्यावर्त इवान्तरे - राजा० १५७ । दरी स्त्री. (दृ+इन्+ डीए) गुs - एका भार्या सुन्दरी दरद त्रि. (दरं भयं ददातीति दर+दा+क) महाय, | वा दरी वा भर्तृ० ३।१२०। - दरीमुखोत्थेन समीरणेन उ२. सपना२ (पुं. न. दरं ईषत् दायति शुध्यतीति, | - कुमा० । तर, ६२, बा. दर+दैप्+शोधे+क) डिंगो, डिंगो - हिगुलं | दरीत त्रि. (दरी+क्त) डी नस, थी. ना . दरदं म्लेच्छं चित्राङ्गं चर्णपारदम-भावप्र० । दरीत त्रि. (दरी+तच) तीनजना२: (पुं. दरं भयं ददाति दर+दा-दाने+क) २.२७ ति, | दरीभू स्त्री. (दर्याः भूः) गुनी मा.न., गुनी प्रश. .5 शिविशेष, धीरे धी३ यानulyथी. शूद्र नेदरीभृत् पुं. (दरी बिभर्ति, भृ+क्विप् तुक्) पर्वत, પ્રાપ્ત થયેલા ક્ષત્રિય-વિશેષ, ભય. 43. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy