________________
८२८
शब्दरत्नमहोदधिः।
[चतुर्वय-चतुष्कर्णता चतुर्वय पुं. (चत्वारो वयाः शाखा अवयवा अस्य) ते. | चतुर्वेदविद् पुं. (चतुरो वेदान् वेत्ति विद्+क्विप्) નામનું એક યજ્ઞપાત્ર.
वि. (त्रि.) या२ ३६ -२. चतुर्वर्ग पुं. (चतुर्णां धर्मार्थकाममोक्षाणां वर्ग) धर्म,
| चतुयूंह पुं. (चत्वारो व्यूहा अस्य) वि. . अर्थ, आम, अने. मोक्ष में यारो. समुहाय -चतुर्वर्गफलं चतुर्ग्रहश्चतुर्गतिः-विष्णुस० । (न.) भो२स्त्र, डेय, ज्ञानम् -रघु० १०।२२।
હાન, હયહેતુ અને હાનોપાય-એવા ચાર લૂહવાળું चतुर्वर्गचिन्तामणि पुं. त. नामनो स्मृतिन३५ .
મોક્ષશાસ્ત્ર, રોગ, આરોગ્ય, રોગનિદાન અને ભૈષજ્ય ग्रंथ.
એવા ચાર લૂહવાળું ચિકિત્સાશાસ્ત્ર. चतुर्वर्ण पुं. (चत्वारो वर्णाः) बास, क्षत्रिय, वैश्य અને શૂદ્ર એવા ચાર વર્ણ, જૈ૦ દ૦ -પ્રમાણે વર્ણ
चतुर्हायण-न त्रि. (चत्वारो हायना अस्य) यार वर्ष .
चतुर्हायणी-नी स्त्री. (चत्वारो हायना यस्याः) यार ચતુટ્ય-વર્ણ, ગબ્ધ, રસ, અને સ્પર્શ એ નામકર્મની ચાર પ્રકૃતિ, ચાર રંગ, ચાર અક્ષર.
વર્ષની શાળા વગેરે. चतुर्वर्णमय त्रि. (चतुर्वर्ण+मयट) या२ [न, यार
चतुर्होतृ पुं. ब. व. (चतुर्वेदोक्तहोमचतुष्टयकारी होता) વર્ણનું બનેલું, ચાર વર્ણમય.
यार होता. चतुर्वर्णादि पुं. व्या४२५॥२॥स्त्र प्रसिद्ध मे. श०४४- | चतुर्होत्र पुं. (चत्वारि होत्राणि होमाः प्रीत्यर्था अस्य)
चतुर्वर्ण, चतुराश्रम, सर्वविद्य, त्रिलोक, त्रिस्वर, षड्गुण, विष्णु, ५२मेश्व२. सेना, अनन्तर, सन्निधि, समीप, उपमा, सुख, तदर्थ, चतुर्होत्रक न. (चत्वारि होत्राणि यत्र कर्मणि कप) इतिह, मणिक, चतुर्वर्णादिः ।
या२ वह. चतुर्विंश त्रि. (चतुर्विंशति पूरणार्थे डट) योवीस . | चतुल त्रि. (चत्+उलच्) स्थापन ४२॥२, था५५। भूना२. • चतुर्विंशति स्त्री. (चतुर्भिरधिका विंशतिः) योवा.स.
| चतुश्चक्र न. (चत्वारि चक्राणि अस्मिन्) 'द्रयामर' • चतुर्विंशतिक त्रि. (चतुरधिका विंशतिः यत्र कप्)
તંત્રમાં કહેલું મંત્રશુદ્ધિ જણાવનારું એક પ્રકારનું ચક્ર. ચોવીસની સંખ્યાવાળું. (૬) સાંખ્યશાસ્ત્ર પ્રસિદ્ધ
| चतुश्चत्वारिंश त्रि. (चतुश्चत्वारिंशत् पूरणार्थे डट) પ્રકૃતિજન્ય ચોવીસ વિકાર. चतुर्विंशतितम न. (जै० द०) सगिया२ 64वास.,
युमरीश .. योवीस. 1-64वास. (त्रि.' चतुर्विशति+तमप्)
| चतुश्चत्वारिंशत् स्त्री. (चतुरधिका चत्वारिंशत्) युंभली. ચોવીસમું.
चतुश्शाला स्त्री. (चतस्रः शालाः) या२ unu. चतुर्विंशतिस्तव न. (जैनदर्शने) बीहुँ आवश्य सूत्र ।
चतुश्शृङ्ग पुं. (चत्वारि शृङ्गाण्यस्य) कुशद्वीपमi uae. જેમાં લોગસ્સનો પાઠ છે એવી ચોવીસ તીર્થંકરની
त. नामनी मे. पर्वत, ५२मेश्वर. (पुं. चत्वारि स्तुति.
शृङ्गाण्वस्य) नाम, माण्यात, नित अने. 6५स० चतुर्विंशतिमूर्ति स्री. विviनी योवीस. प्र.5t२-. भूति. એવા ચાર પ્રકરણવાળું શબ્દશાસ્ત્ર. चतुर्विद्य त्रि. (चतस्रो वेदरूपा विद्या यस्य) या२ वह चतुष्क न. (चतुरवयवं चत्वारोऽवयवा यस्य वा कन्)
२, २॥२ मां दुशण -चतुरो वेदानधीते चतुर्वेदः यारी. संध्या, या२नी. संध्यावाणु -द्विकं त्रिकं चतुष्कं स एव चतुर्विद्यः, चातुर्विद्यो वा।
च पञ्चकं च शतं समम् -मनु० ८।१४२ - चतुर्विद्या स्त्री. (चतस्रो विद्याः) वेद, यशुर्वेद, सामवेद चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम અને અથર્વવેદ એ ચાર વિદ્યા.
तवानुमन्यते -कु० ५।६८ । यार स्तमवाजो • चतुर्विध त्रि. (चतस्रो विधा यस्य) या२ ५.२k..
પ્રકારનો મંડપ, ચાર અવયવાળું, એક જાતની લાકડી. चतुर्विधान न. (चतुर्विधमन्नम्) मोठय, सहा, पेय, |
" | चतुष्कर्ण पुं. (चत्वारः कर्णाः श्रवणसाधनं यत्र) वे અને ચોષ્ય એવું ચાર પ્રકારનું અa.
માણસોએ કરવામાં આવતો ગુપ્ત વિચાર. चतुर्वेद पुं. (चत्वारो वेदाः प्रतिपादकाः अस्य) ५२मेश्व२. (त्रि. चतुरो वेदान् वेत्ति अधीते वा विद्+अण्)
चतुष्कर्णता स्री., चतुष्कर्णत्व न. (चतुष्कर्णस्य भावः ચાર વેદ જાણનાર.
तल्-त्व) विश्वास, मस.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org