________________
•
चतुर्दश- चतुर्वक्तृ]
चतुर्दश न. ( जै० द०) खेडी साथे छ हिवसना उपवास | अरवा ते..
शब्दरत्नमहोदधिः ।
चतुर्दशन् त्रि. (चतुरधिका दश ) ६ - चतुर्दशत्वं कृतवान् कुतः स्वयं, न वेद्मि विद्यासु चतुर्दश स्वयम् ।। नैष० १।४ ।
चतुर्दशपूर्व न. ( जै० द०) यौह पूर्व, आगभविशेष } જે હાલમાં વિચ્છિન્ન થયેલ છે તે.
चतुर्दशपूर्विन् पुं. (जै० द०) यौह पूर्वना भगनार साधु.
चतुर्दशभुवन न. यौधभुवन- नैन भते यौ६ रासो. चतुर्दशविद्या स्त्री. वेह वगेरे यौध विद्याखो
यथाषडङ्गमिश्रिता वेदा धर्मशास्त्रं पुराणकम् । मीमांसातर्कमपि च एता विद्याश्चतुर्दश । चतुर्दशाङ्ग न. (चतुर्दश अङ्गानि यस्य) वैद्यकशास्त्र પ્રસિદ્ધ એક પ્રકારનું પાચન, चतुर्दशरत्न न. ( चतुर्दशानां रत्नानां समाहारः ) समुद्र મંથનના પરિણામે સમુદ્રમાંથી ચૌદ રત્નો નીકળ્યાં हवतां, तेनां नाभो- लक्ष्मी: कौस्तुभ पारिजातक-सुरा धन्वन्तरिश्चन्द्रमाः गावः कामदुघा सुरेश्वरगजो रम्भादिदेवाङ्गनाः । अश्वः सप्तमुखो विषं हरिधनुः शङ्खोऽमृतं चाम्बुधे रत्नानीह चतुर्दश प्रतिदिनं कुर्युः
सदा मङ्गलम् ।।
चतुर्दशी स्त्री. ( चतुर्दश + ङीप् ) यौहस तिथि चतुर्दशी तु कर्तव्या त्रयोदश्या युता विभो ! । यहभी, धोजी नगोड.
चतुर्दिश न. ( चतसृणां दिशानां समाहारः) यार विशाखो. चतुर्दोल न. ( चतुर्भिर्वाहकैर्दोल्यते उत्क्षिप्य नीयते दोल्+ घञ्) यार भाासथी उपाउवा सायड पासजी, भियानों वगैरे वाहन- राज्ञो यद् द्विपदं यानं विशेषाख्यमलं विदुः । चतुर्भिरुह्यते यत् तु चतुर्दोलं तदुच्यते युक्तिकल्पतरुः ।
चतुर्द्वार न. ( चत्वारि द्वाराण्यस्य) यार जारशवाणुं
घर, यार जार..
चतुर्धा अव्य. (चतुःप्रकारम् धाच्) यार प्रहारे, यार ते - मनोबुद्धिरहंकारश्चित्तमित्यन्तरात्मकम् । चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया - भाग० ३ । २६ १४ । चतुर्नवत त्रि. (चतुर्नवति + संख्या पूरणे डट् ) योशशुंभुं. चतुर्नवति स्त्री. (चतुर्भिरधिका नवतिः) योरा (९४). चतुर्बाहु पुं. ( चत्वारो बाहवोऽस्य) विष्णु.
Jain Education International
८२७
चतुबीज न. मेथी, अशेणियो, यवान खने डाजी करी એ ચારનો સમૂહ.
चतुर्भद्र न. ( चतुर्णां धर्मार्थकाममोक्षाख्यानां भद्राणां श्रेयसां समाहारः ) धर्म, अर्थ, अभ जने भोक्ष खेवां यार पुरुषार्थनो समुहाय स चेन्ममार सञ्जय ! चतुर्भद्रतरस्त्वया । पुत्रान् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । । - महा० ७ १६२ | १७ | नागरमोथ, અતિવિષની કળી, ગળો અને સૂંઠ એવી ચાર औषधिखोनो समुद्दाय. (त्रि. चत्वारि भद्राण्यस्य) धर्म, अर्थ, अम खने. भोक्ष से यार पुरुषार्थवामुं. चतुर्भाग पुं. ( चत्वारः भागाः) यार भाग. चतुर्भागिका स्त्री. भाशीनो योथो भाग, रस तोषवानुं
માપ, ચોસઠ પલનું એક માપ. चतुर्भाव पुं. (चतुर्णां भावः) विष्णु, परमेश्वर. चतुर्भुज पुं. ( चत्वारो भुजा यस्य) विष्णु - विष्णुं प्रबोधयाम्यद्य शेषे सुप्तं जनार्दनम् । चतुर्भुजं महावीर्ये दुःखहा स भविष्यति ।। - देवीभाग० १।७।५ । શ્રીકૃષ્ણ. તે નામનો એક ‘રસરાજસુંદરમાં કહેલ २. - चतुर्भुजो रंसो नाम महेशेन प्रकाशितः । क्रमेण शीलितं हन्ति वृक्षमिन्द्राशनिर्यथा वैद्यकरसेन्द्रसारे । (न.) यार भूझावाजुं क्षेत्र. (त्रि.) ચાર ખૂણાઓવાળું, ધર્મ, અર્થ, કામ અને મોક્ષ એ यारथी युक्त
चतुर्मासी स्त्री. (चतुर्णां मासानां समाहारः) यार भासनो
समूह, योमासुं - चतुर्मासीमासीत् तव पदयुगं नाथ ! निकषा - गण्डभावबृहस्पतिः ।
चतुर्मुख पुं. ( चत्वारि मुखानि यस्य) [ll -चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखात् रघु० १०।२२ । (न चत्वारि द्वाराणि यस्य यार जारगांवाणुं घर. चतुर्मुखाङ्गता स्त्री. न तीर्थरनो हेवत खेड अतिशय चतुर्मूर्ति पुं. ( चतस्रो मूर्त्तयोऽस्य) परमेश्वर. चतुर्युग न. (चतुर्णां युगानां समाहारः) सत्य, द्वापर,
ત્રેતા, કલિ એ ચાર યુગનો સમાહાર - चतुर्वर्गफलं ज्ञानं कालावस्था चतुर्युगा - रघु० १० । २२ । चतुर्युज् त्रि. (चतुर् +युज् + क्विप्) मां यार घोडा
વગેરે જોડી શકાય તેવું કોઈ વાહન. चतुर्वक्तृ, चतुर्वदन पुं. ( चत्वारि वक्त्राणि यस्य )
ब्रह्मा
For Private & Personal Use Only
-
www.jainelibrary.org