________________
८२९
चतुष्कर्णी-चतुस्सन]
शब्दरत्नमहोदधिः। चतुष्कर्णी स्री. (चत्वारः कर्णाः अस्याः ङीप्) । २स्ता या 561 थाय मे स्थान, यौ? -मृदङ्गान् दैवतं કાર્તિકસ્વામીની અનુચર એક માતૃકા દેવી.
विप्रं घृतं मधु चतुष्पथम् -मनु० ४।३९ । चतुष्कनय पुं. (जै० द०) यार नयने, भानना२ . चतुष्पथनिकेता, चतुष्पथरता स्त्री. (चतुष्पथे निकेतोऽઆજીવક મત.
स्याः) uतिस्वामीनी. अनुय२ . भात हेवी.. चतुष्कनयिक त्रि. (जै० द०) यार नयथा वस्तुनी चतुष्पद् पुं. (चत्वारि पदानि चरणाः अस्य) यो વિચાર કરનાર, જે નૈગમનયનો સામાન્ય અંશ અને पशु ॥य वगैरे -चतुष्पदभवो मर्त्यः सदाचारविवर्जितः । વિશેષ અંશને વ્યવહારમાં સમાવી ત્રણ શબ્દ નયને स्वल्पवित्तः क्षीणदेहश्चतुष्पादधनान्वितः ।। - એકરૂપ માની સંગ્રહ, વ્યવહાર, ઋજુસૂત્ર અને શબ્દ कोष्ठीप्रदीपः । એ ચાર ન માનનાર.
चतुष्पद न. (" ") तथ्य ३५. में ध्रु५४२३१, यार चतुष्कर त्रि. (चत्वारः कराः यस्य) या२ डायवाणा, __५६uj. २२५५-वित. ચતુર્ભુજ, વિષ્ણુ, નારાયણ.
चतुष्पदवैकृत न यो मोम प्रसव वगैरे चतुष्कल पुं. (चतस्रः कला यत्र) छात्र प्रसिद्ध वि.51२.
માત્રાવૃત્તમાં ઉપયોગી ચાર માત્રાઓવાળો ગણ. चतुष्पदिका स्त्री. य॥२ ५वा सु४ परिसपना से चतुष्काल त्रि. (जै. प्रा. को.) योक्षण, या२ ५3वाणु. ___td. चतुष्किका स्त्री. (चतुष्की+कन्) या२ पाना समुदाय. चतुष्पदी स्त्री. (चत्वारः पादाः अस्याः) या२ य२५वाणु चतुष्किन् त्रि. (चतुष्क+णिनि) यारवाj.
-els, प्रतिभा प्रसिद्ध यो छ- पद्यं चतुष्की स्त्री. (चतुष्क+ङीप्) मे तनु तलाव, __ चतष्पदी तच्च वृत्तं जातिरिति द्विधा - छन्दोमञ्जर्याम । पुष्परिणी-वाव, भर७२हानी...
ચોપગું સ્ત્રી-પશુ, ચાર પગવાળી ગાય વગેરે. चतुष्कोण त्रि. (चत्वारः कोणा यत्र) या२ yuवाणु, चतुष्पाटी स्त्री. (चतस्रो दिशः पाटयति पाटि+अण्+डीए)
यो. न. (चत्वारः कोणा यत्र) या२ yunj से क्षेत्र
चतुष्पाठी स्त्री. (चतुर्णां वेदानां पाठोऽत्र गौरा० ङीष्) चतुष्टय त्रि. (चत्वारोऽवयवा विधा यस्य) यार ७२ જે ઠેકાણે વેદ વગેરેનો અભ્યાસ થાય છે તે અધ્યયન
भागवाणु -तस्मात् प्रदेशाच्च वितानवन्तं युक्तं शर मणिस्तम्भचतुष्टयेन -कु० ७१३ । यार अवयवदाj. चतुष्पाणि पुं. (चत्वारो पाणयोऽस्य) arg. (त्रि.) या२. yunj, योग -प्रवृत्तिरासीच्छब्दानां चरितार्था यार डायवाणु. चतुष्टयी-कुमार० २।१७ । (न. चतुर्णामवयवः) | चतुष्पाद त्रि. (चत्वारः पादाः अस्य) या२ २२वाणु, थार, यारी संध्या -मासचतुष्टयस्य भोजनम् - ચોપગુ પશુ વગેરે. हितो० १, · एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् चतुष्पाल न. (जैन प्रा. को०) सूमिहेवनी प्र४२२. -हि० प्र० ११. ।
चतुष्पुट त्रि. (जैन प्रा- को०) या२ ५७वाणु, योस२, चतुष्टम न. (चतुर्+तमप्) यातिपत्र प्रसिद्ध खनन यो५७. ચોથે, સાતમું અને દશમું સ્થાન.
चतुष्पुटिका स्त्री. (जैन प्रा० को०) य५टी. 40ud.ते. चतुष्टोम पुं. (चतुरुत्तरः स्तोमः) Aust२. यशमेह. चतुस्तना स्त्री. (चत्वारः स्तनाः अस्याः वा न ङीष्) चतुष्पञ्चाश त्रि. (चतुःपञ्चाशत् पूरणार्थे डट्) योपन . यार अयmaal Auय, सुमि ॥य -चतुःस्तनी । चतुष्पञ्चाशत् स्त्री. (चतुरधिका पञ्चाशत्) योपन. चतुस्विंश त्रि. (चतुस्त्रिंशत् पूरणार्थ डट) योत्रीस . चतुष्पत्री, चतुष्पर्णी स्त्री. (चत्वारि पत्राणि, पर्णानि | चतुस्त्रिंशत् स्त्री. (चतुरधिका त्रिंशत्) योनीस..
वा अस्याः ङीष्) सुनिस२९15 नाममुं सूपी-. चतुर्विंशज्जातक पुं. ते. नामनो में युद्ध. જેવી ખાટી એક જાતની શાક-ભાજી.
चतुस्ताला स्री. 5 तर्नु थियार-तो५. • चतुष्पथ पुं. (चत्वारः पन्थानः ब्रह्मचर्यादयः आश्रमाः चतुस्सन पुं. ब. व. (चतुर्णां धर्मार्थकाममोक्षाणां सनः
यस्य) AL. (पुं. चतुर्णां पथां समाहारः अच्) २ दाता सन् दाने+अ) सन, सनत्कुमार, सनन्द
नही.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org