________________
१०१४ शब्दरत्नमहोदधिः।
[व्यहस्पर्श-त्वक्सार यहस्पर्श पुं. (त्र्यहं स्पृशतीति स्पृश्+अच्) में तिथि | त्वक् स्री. (त्वचति संवृणोति मेदशोणितादिक
४३. हिवसनी. स्पश ४२त. होय- त्र्यहस्पृशम् । त्वच+क्विप्) त्वया, इन्द्रिय, शरी२ -कण्डूयमानेन -त्र्यहस्पृशं नाम यदेतदुक्तं तत्र प्रयत्नः कृतिभिर्विधेयः । कटं कदाचित् वन्यद्विपेनोन्मथिता त्वगस्य-रघु० २।३७ । -ज्योतिस्तत्त्वम् ।
त्वक्कण्डुर पुं. (त्वचः कण्डु राति रा+क) , त्र्यहीन पुं. (त्रिभिरहोभि निर्वृत्तः ख) २. हिवसमा क्षत, घाव, सोते. સાધ્ય એક યજ્ઞ.
त्वक्क्षीरा, त्वक्क्षीरी स्त्री. (त्वचः वंशत्वचः त्र्यहोहक त्रि. (ईहा चेष्टा तस्यां भवं ठञ् ऐहिकं क्षीरमस्त्यस्या अच्/वा डीप्) वंशरोयन, वंशवायनधनादि त्र्यहपर्याप्तमैहिकं धनं यस्य) ठेनी पासे.
सिताजगन्धा त्वकक्षीरी विदारी त्रिवृतः समाःहिवसना निवड पूरतुं धन होय.ते. - कुशूलधान्यको सुश्रुते ११४४। वा स्यात् कुम्भीधान्यक एव वा । त्र्यहैहिको वाऽपि त्वक्छद् पुं. (त्वगेव च्छदोऽस्य) मे. नी. वनस्पति, भवेदश्वस्तनिक एव वा -मानवे ४।७।
ક્ષીરીશ વૃક્ષ, ક્ષીરકંચુકી નામથી પ્રસિદ્ધ છે. त्र्याक्षायण पुं. (त्र्यक्षस्य युवापत्यं फञ्) शिशुपाल 3 त्वक्छेद पुं. (त्वचः छेदः) यामीनु suj, छालनु शिवनो पुत्र.
Fulj, क्षत. त्र्यायुष न. (त्रयाणां बाल्ययौवनस्थविराणामायुषां समाहारः)
त्वक्त (न.) बस्तर. બાલ્ય, યૌવન અને વૃદ્ધ એ ત્રણ સંબંધી ત્રણ આયુષ.
त्वक्तरङ्ग पुं. (त्वचस्तरङ्ग इव) २४, ९, य. त्र्याय पुं. (त्रयः आर्षेयाः ऋषयः यत्र) ३५ प्र.व.२वाणु
त्वक्पञ्चक न. (त्वचा पञ्चकम्) 43 वगैरे पांय वृक्षो.नी. 5 गोत्र.
छस -न्यग्रोधोदुम्बराश्वत्थ- शिरीष-प्लक्षपादपाः । त्र्याशिर पुं. (तिस्रः दधि-तक्र-पयोरूपा आशिरः
पञ्चैते क्षीरिणो वृक्षास्तेषां त्वक्पञ्चकं स्मृतम् ।। अधिश्रवणसाधनभूता यस्य) भनिनो मे वृषनी
त्वक्पत्र न. (त्वगेव पत्रमस्य) ते४, तेलपत्र, त-हाल
यीनी, तमालपत्र- चन्दनागुरुमुख्यानि त्वक्पत्राणां मे.
ने च- महा० १२११७०।१८। -रचन सुकुमाराणा त्र्याहण पुं. (त्रिभिः चञ्चुपादेराहन्ति आ+हन्+अच्) એક જાતનું પક્ષી.
त्वक्पत्रमरिचांशकम्-सुश्रुते ११४४।। त्र्याहाव (पुं.) ते. नामनो से १२.
त्वक्पत्री (त्वक्पत्र+ङीष्) पित्री नामे वनस्पति. त्र्याहिक त्रि. (त्र्यहे भवः ठञ्) . हिवसमा ४२j,
त्वक्परिपुटन न. (त्वचः परिपुटनम्) छ. taal, ત્રણ દિવસમાં થયેલું, ત્રણ દિવસે આવનાર તાવ
छोसg.
त्वक्पाक पुं. (त्वचः पाको) यामीन, ५05j.. वगैरे.
त्वक्पारुष्य न. (त्वचः पारुष्यं कठोरता) याम.31-0 त्र्युदय न. (त्रिषु सवनेषु उदयो गतिरस्य) सोम नमर्नु
ठोरता-580२५. द्रव्य.
त्वक्पुष्प न., त्वक्पुष्पिका, त्वक्पुष्पी स्री. (त्वचः युधन् पुं. (त्रिभिः वसन्तशरद्धेमन्तैर्ऋतुभिः रूधोऽस्य
पुष्पमिव त्वक्पुष्पी+कन् त्वचि पुष्पं यस्याः) रोमांय, ___ अनङ्ग ह्रस्वश्च) वर्ष३५. १५६.
ચામડીનાં દ્રણ. त्र्युषण, त्र्यूषण न. (त्रयाणामुषणानां समाहारः पृषो.
त्वक्ष् (भ्वा. पर. स. सेट-त्वक्षति) छोस, तणु वा दीर्घ) , भरी भने पी५२ से ३५ -पिप्पली
२. मरिचं शूण्ठीत्रयमेतद्विमिश्रितम्-वैद्यकपरिभाषायाम् ।
त्वक्षस् न. (त्वक्ष्यतेऽनेन त्वक्ष्+करणे असुन्) ५०, -त्र्युषणं दीपनं हन्ति श्वास-कास-त्वागामयान्-भावप्र० ।
ठो२. च न. (तिसृणामृचां समाहारः अच्) ३५.या. त्वक्षीयस् त्रि. (अतिशयेन त्वक्षिता ईयसुन् तृणो लोपः) त्र्येणी स्त्री. (त्रीणि एतानि अस्य डीप तस्य नत्वम्) हीत, तस्वी, संत. . जयित्रा रंगवाजी स्त्री.
त्वक्सार पुं. (त्वचि सारोऽस्य) diस., iसनी. छ.स., त्व त्रि. (तन्+विच् अनश्च वः) मन, अन्य, पीएं,
त°४, शो५ वृक्ष, पोतो वांस - त्वक्साररन्ध्र| परिपूरितलद्धगीतिः -शिशु० ४।६१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org