________________
त्रोटिहस्त - त्र्यह]
त्रोटिहस्त पुं. (त्रोटिर्हस्त इव यस्य ) (२डो पक्षी, पंखे.
त्रोटिहस्ती स्त्री. ( त्रोटिहस्त + ङीप् ) २५६ पक्षिशी. त्रोतल (न.) त्रोडल नामनुं तंत्र (त्रि.) तोत, तोता વાક્યવાળું, બોલતાં વારંવાર જે અટકતું હોય તે. त्रोत्र न. ( त्रायतेऽनेन त्रै+उत्र) अंडुश, याजजी, परोशी, હરકોઈ હથિયાર, એક જાતનો રોગ. त्रौक् (भ्वा. आ. स. सेट् त्रौकते) ४, डास, यासवु. त्र्यंश पुं. (तृतीयांशः) श्रीभे भाग, श्रीभे अंश, रागाशी
लाग
त्र्यक्ष पुं. ( त्रीणि अक्षीणि अस्य सः) शिव, महादेव आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम्- महा० ३ । १०६ । ११ । (त्रि . ) सजवा. त्र्यक्षर पुं. ( त्रीणि अक्षराणि यत्र) प्राव ॐा. तंत्रशास्त्र प्रसिद्ध खेड मंत्र -आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता । स गुह्योऽन्यत्रिवृद्वेदो यस्तं वेद स वेदवित् - मनु० ११ । २६६ । (न.) मध्या नामनी खेड छंह, भाग खक्षर (त्रि.) त्रा अक्षरवाणुं. त्र्यक्षरा स्त्री. ( त्र्यक्षर +टाप्) खेड विद्या. त्र्यक्षा (स्त्री.) ते नामनी खेड राक्षसी. त्र्यङ्कट, त्र्यङ्गट न. (त्रि + अङ्ग + अट् + अच्) खेड प्रभारनं ત્રણ દોરીવાળું શીખું, ત્રણ દોરીવાળી કાવડ, એક प्रहार अंशन. (पुं.) ईश्वर, महादेव. त्र्यङ्ग न. ( त्रीणि अङ्गानि यस्य ) सौविष्टित खेड हविष
शब्दरत्नमहोदधिः ।
-
त्र्यङ्गुल त्रि. (त्रिस्रोऽङ्गुल्यः प्रमाणमस्य अच् समा.) ત્રણ આંગળાના પ્રમાણનું, ત્રણ આંગળનું. त्र्यञ्जन न. ( त्रयाणामञ्जनानां समाहारः ) डासांन રસાંજન અને પુષ્પાંજન એ ત્રણ અંજન. त्र्यञ्जल, त्र्यञ्जलि न. ( त्रयाणामञ्जलीनां समाहारः )
Jain Education International
ત્રણ અંજલિનો સમૂહ, ત્રણ ખોબા. त्र्यधिष्ठान पुं. ( त्रीणि मनो-वाक्- शरीराणि अधिष्ठानानि अस्य) कवात्मा. (न. जाग्रदाद्यवस्थात्रयसाक्षी) ड्रूटस्थ चैतन्य ( त्रीणि अधिष्ठानानि यस्य सः) અધિષ્ઠાનવાળું.
त्र्यध्वगा स्त्री. (त्रिभिरध्वभिर्गच्छति गम् +ड+टाप्) गंगा, ભાગીરથી નદી.
त्र्यनीक पुं. ( त्रीणि उष्णवर्षशीताख्यानि अनिकानि गुणा यस्य) ते नामनो संवत्सरात्मिभानी हेव.
१०१३
त्र्यब्द
न. ( त्रयाणामब्दानां समाहारः ) त्र वर्ष. (त्रि. त्रीणि अब्दानि अस्य) वर्षनुं. त्र्यब्दस्पृश् (पुं.) भ्योतिषशास्त्र प्रसिद्ध खेड वर्ष त्र्यमृतयोग (त्रयाणां तिथिवारनक्षत्राणां अमृततुल्यो योगः ) તે નામનો જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ એક યોગ. त्र्यम्बक पुं. ( त्रीणि अम्बकानि नेत्राणि अस्य) शिव, महादेव जडीकृतत्र्यम्बकवीक्षणेन रघु० २।४२। त्रयाणां ब्रह्म-विष्णुरुद्राणामम्बकः पिता - सायने । एकादशरुद्राणामन्यतमः । त्र्यम्बकसख पुं. (त्र्यम्बकस्य सखा टच्) डुबेर. त्र्यम्बका स्त्री. ( त्रीणि अम्बकानि यस्याः) हुगहिवी, पार्वती- सोम-सूर्यानलास्त्रीणि यस्या नेत्राणि अम्बिका । तेन सा त्र्यम्बका देवी मुनिभिः परिकीर्तिता देवीपु० ४५ अ० ।
त्र्यम्बर त्रि. ( त्रीणि अम्बराणि यस्मिन्) BL उपडवाणु, ત્રણ કનિષ્ઠાવાળું.
त्र्यरुण (पुं.) ते नामे रार्षि
त्र्यरुषि त्रि. ( त्रीणि अरुषीणि रोचमानानि यस्य) रोयमान શુભ્રપૃષ્ઠ વગેરેથી યુક્ત ગાય વગેરે. त्र्यवि पुं. (षड्मासात्मकः कालः अविः तिस्रोऽवयोऽस्य) अढार महिनानुं पशु. (त्रि. त्रीन् लोकानवति स्वतेजसा अव् + इनि) त्रैलोक्ष्य व्याप5.
त्र्यब्द (न.) ऋश वर्ष (त्रि.) । वर्षनु. त्र्यशीत, त्र्यशीतितम त्रि. ( त्र्यशीत्या युतं शतादि ड / यशीति + पूरणार्थे तमप्) याशीभुं.
त्र्यशीति स्त्री. ( त्र्यधिका अशीतिः) याशी, यशीनी संख्या.
त्र्यष्टक (न.) सुश्रुतमां जतावेस पाणी सूडवानुं खेड
સ્થાન
त्र्यष्टन् (त्रि (त्रिगुणिताः अष्ट) योवीस, योवीसनी संख्यावाणुं.
त्र्यसरेणु (पुं.) अनन्त परमाझुनुं जनेस २४४७, જાળિયામાંથી આવેલા સૂર્યના પ્રકાશમાં ઊડતો દેખાતો રજકણ, છ પરમાણુનો એક રજકણ, ત્રીસ પરમાણુ રૂપ એક રજકણ.
त्र्यत्र न ( तिस्र: अस्रयः कोणा अस्य अच्) त्रिश.. यह पुं. ( त्रयाणामह्नां समाहारः टच्) एश हिवस, त्रा દિવસનો સમૂહ.
For Private & Personal Use Only
www.jainelibrary.org