________________
१०१२
त्रैमासिक त्रि. (त्रिमासं तृतीयमासं भूतः स्वसत्तया प्राप्तः) श्रीभ महिनाने प्राप्त थयेस त्रास भासनं. त्रैमास्य न. (त्रिमास + स्वार्थे ष्यञ् ) त्रा महिना. त्रयम्बक त्रि. (त्रियम्बको देवता अस्य) शिव भेनो हेव
शब्दरत्नमहोदधिः ।
होय ते, शिव संबंधी. (पुं.) खेड प्रहारनो होम. त्रैयाहावक त्रि. ( त्र्याहावे देशभेदे भवः वुञ्) व्यावार નામના દેશમાં થનાર.
त्रैराशिक पुं. (त्रिराशि ठञ् ) प्रमाएर २छा अने इजथी
માંડી જે ગણિત કરાય છે તે પ્રકાર, ‘લીલાવતી’ प्रसिद्ध गणित, त्रिराशि (त्रि. जै. प्रा. तेरासिय) જીવ, અજીવ અને જીવાજીવ એમ ત્રણ રાશિનું સ્થાપન કરનાર નિર્ભવ રોહગુપ્ત આચાર્યનો અનુયાયી. त्रैराशिकी स्त्री. ( त्रैराशिक + ङीप् ) 'लीलावती' प्रसिद्ध गणित.
त्रैरूप्य न. ( त्रिरूपस्य भावः ष्यञ् ) प्रहारनं ३५. लिङ्ग न. ( त्रीणि सत्त्वरजस्तमांसि पुंस्त्रीक्लीबरूपाणि वा लिङ्गान्यस्य) tत्त्व, २४ अने तुम से त्रिगुणात्म પ્રધાન કાર્ય; પુલિંગ, સ્ત્રીલિંગ, તથા નપુંસકલિંગ એ ત્રણ લિંગ સંબંધી.
त्रैलोक पुं., त्रैलोक्य न. ( त्रिलोक + स्वार्थे अण् / त्रिलोक्येव
स्वार्थे ष्यञ् ) स्वर्ग, मृत्यु अने पाताल से भ सोऽ. - त्रैलोक्यमेतदखिलं रिपुनाशनेन मार्कण्डेये । त्रैलोक्यचिन्तामणि (पुं.) वैद्यशास्त्र प्रसिद्ध खेड
औषध.
त्रैलोक्यमोहन न. ( त्रैलोक्यं मोहयति मुह् + णिच्+ल्यु) તંત્રશાસ્ત્ર પ્રસિદ્ધ એક તારાકવચ.
त्रैलोक्यविजया स्त्री. (त्रैलोक्यं विजयते सेवने स्वाधीनं करोति वि+जि+अच्) लांग..
त्रैवण त्रि. (त्रिवणस्य वनत्रयस्येदम् शिवा. अण्
वन संबंधी.
त्रैवणि स्त्री. (त्रिवणस्य ऋषेरपत्यम् इञ् ) त्रिव। ऋषिनी पुत्र. त्रैवणीय त्रि. (त्रिवणसम्बन्धिनि सोऽस्यास्यतीति छ) ત્રણ વનવાળું.
त्रैवर्गिक, त्रैवर्ग्य त्रि. (त्रिवर्गाय हित ठञ् / (त्रिवर्गे साधु ष्यञ्) धर्म, अर्थ भने अमनां साधन दुर्भ वगेरे.
त्रैवर्णिक त्रि. (त्रिषु वर्णेषु विहितः ठञ्) ब्राह्मएाहि त्रा वर्ग संबंधी (न. त्रिषु वर्णेषु स्वार्थे ठञ) બ્રાહ્મણાદિ ત્રણ વર્ણ.
Jain Education International
[ त्रैमासिक-त्रोटि
त्रैवर्षिक त्रि. (त्रिवर्षे भविष्यति ठञ् ) । वर्षमा थनार, त्रा वर्षमां थाय ते. (त्रिवर्षे भूतो भवति वा ठञ्) । वर्षनुं, वर्ष संबंधी, त्र वर्षमां थयेस.
विक्रम त्रि. (त्रिविक्रमस्येदम् + अण्) त्रिविम संबंधी,
विष्णुनुं. (पुं.) त्रिविमनी अवतार. त्रैविद्य त्रि. (तिस्रो विद्या: समाहताः त्रिविद्यं तदधीते वेद वा अण्) वेह भानार हे भगनार. (न. तिसृणां विद्यानां समाहारः त्रिविद्यं स्वार्थे अण्) ए વેદ રૂપ ત્રણ વિદ્યાઓ स्वाध्यायेन व्रतैर्होमैस्त्रिविधेनेज्यया सुतैः - मनु० २।२८ | त्रैविध्य न. ( तिस्रो विधाः त्रिविधः तस्य भावः)
प्रहारप, त्र प्रहार.
त्रैविष्टप, त्रैविष्टपेय पुं. (त्रिविष्टपे वसति अण् / त्रिविष्टपे वसति वा ढक्) हेव.
त्रैवृष्ण पुं. (त्रिवृष्णस्यापत्यम् + अण्) ते नामनी खेड
शुभ.
त्रैवेदिक त्रि. (त्रिषु वेदेषु तदध्ययनार्थे विहितः ठक् ) ત્રણ વેદ સંબંધી, ત્રણ વેદ ભણવા સંબંધી વ્રત वगेरे..
त्रैशङ्कव पुं. (त्रिशङ्कोरपत्यम् अण्) हरिश्चंद्र रा.भ. त्रैशोक न. ( त्रिशोकेन ऋषिणा दृष्टम् साम) त्रिशो ઋષિએ જોયેલ સામ.
सानु (पुं.) ते नामनी तुर्वसुवंशी राम. स्रोतस् त्रि. (तिस्रोतसः इदम्) गंगानुं, गंगा संबंधी. त्रैस्वर्ग्य न. ( त्रिस्वर्ग + ष्यञ् । स्वर्गनो समुहाय. स्वर्य्य न. ( त्रिस्वर + ष्यञ्) । स्वर - छात्त, अनुहात्त અને સ્વરિત એ ત્રણ સ્વરનો સમૂહ. त्रैहायण त्रि. (त्रिहायनस्येदम् अण्) एा वर्षनो आाज, वर्ष संबंधी (न.) त्र वर्ष.
त्रोटक न. ( त्रुट् + ण्वुल्) खेड दृश्य अव्यनो लेह
सप्ताष्टनवपञ्चाकं दिव्यमानुषसंश्रयम् । त्रोटकं नाम तत् प्राहुः प्रत्येकं सविदूषकम् सा० द० ५४० - यथा विक्रमोर्वशीयम् । ६ भरेलुं जोसवु ते, छेहनारं. (त्रि.) तोडनार-छेनार. त्रोटकी (स्त्री.) रागिशी विशेष.
त्रोटि, त्रोटी स्त्री. (त्रुट्+इ/त्रोटि वा + ङीप् ) डायइण, पक्षीनी यांय, पक्षी, खेड भतनुं भाछसुं.
For Private & Personal Use Only
www.jainelibrary.org