________________
पश..
त्रुटिशस्-त्रैमातुर शब्दरत्नमहोदधिः।
१०११ त्रुटिशस् अव्य. (त्रुटि+वीप्सार्थे शस्) १. क्ष त्रुटियो | त्रैगुण्य न. (त्रिगुणानां भावः कर्म वा स्वार्थे ष्यञ् तेन त्रुटिमे.
निर्वृतं वा) सत्प, २४ अने, तम सेवा ए गुएरा - त्रुन्य, त्रुन्फ, त्रुप्, त्रुफ, त्रुम्प, त्रुम्फ (भ्वा. पर. सेट त्रैगुण्यविषया वेदा निस्वैगुण्यो भवाऽर्जुन-भगवद्गीता ।
स-त्रुन्पति/भ्वा. पर. स. सेट- त्रुन्फति/भ्वा. प. ९गुरानो धर्म- त्रैगुण्योद्भवमत्र लोकचरितं नानारसं स. सेट-त्रोपति/भ्वा. पर. स. सेट- त्रोफति/भ्वा. दृश्यते -मालवि० १।४ थी. गुj, संस.२. पर. स. सेट त्रुम्पति/भ्वा. पर. स. सेट- त्रुम्फति) त्रैत पुं. (त्रीन् वत्सान् तनोति युगपत् तन्+ड) ३५॥ व ४२वो, भार.
પશુઓ એકી સાથે જન્મ્યા હોય તેમાંનું કોઈ એક त्रेता स्त्री. (त्रित्वमिता पृषो.) क्षि पत्य. अने.
अवनीयोजन ताया- त्रेता हृतसर्वस्वः | त्रैतन (पं.) अत्यन्त निर्दय सेवा हास-नो२. -मृच्छ० २।८। ॥२i. a. 81.31मान ३९५ त्रैदशिक न. (त्रिदशा देवता अस्य ठञ्) देवताओ અંકવાળા પાસાનું ચતું પડવું તે, એક જાતનો ધર્મ- જેના દેવ છે એવું આંગળીના અગ્રભાગ રૂપ તીર્થ. રાજાનો ફાંસો.
त्रैध त्रि. (त्रि+प्रकारे धमु ) ३९ रनु, त्रेताग्नि पुं. (वेता अग्निः) क्षिनि पत्य. अने. शतर्नु, ९ तनु -सर्वमेव हठेनैके दैवेनैके આહવનીય એ ત્રણ અગ્નિ.
वदन्त्युत । पुंसः प्रयत्न किञ्चित् त्रैधमेतन्निरूप्यते त्रेताय पुं. (त्रेतानामकोऽयः) 7.प्रारनंग __-महा० ३।३२।३२ । (अव्य.) ९ प्रडारे, त्रास त्रेतायुग पुं. (वेतानामको युगः) तनामनो मे युग. तथी, ३९। तरेडथा.
-द्विषटलक्षपरिमितं षष्णवतिसहस्रकम् । त्रेतायुगं | त्रैधर्म्य न. (त्रयाणां वेदानां धर्मान् अर्हति ष्य) due
परिमितं कालविद्भिः प्रकीर्तितम्-ब्रह्मवैवर्ते । વેદ સંબંધી હોતા; અધ્વર્યું, ઓગાત્ર યોગ્ય त्रेतिनी स्त्री. (त्रेताऽस्त्यत्र इनि डीप) त्रेता मानिनथी । - જ્યોતિષ્ટોમાદિ યજ્ઞનાં કામ્ય કર્મ. સાધ્ય ક્રિયા.
त्रैधातवी (स्त्री.) ते. नाम.नी. मे. ष्टि. त्रैधा स्री. (त्रि+प्रकारे एधाच्) १९ .512- तदेकं सत् | त्रैधातवीय न. (त्रिधातवी छ) समुई मे टिना
त्रेधाख्यायते-शत० । -(नमः) तुभ्यं त्रेधा स्थितात्मने- અંગરૂપ કોઈ ધર્મ. रघु० १०।१६।
त्रैधातुक त्रि. (त्रिभिः धातुभिः निर्वृत्तं ठञ्) सोनु, ३५ त्रै (भ्वा. आ. स. अनिट-बायते) ५unj, २०५८ ४२j. અને ત્રાંબુ એ ત્રણ ધાતુથી બનેલ. -क्षतात् किल त्रायत इत्युदनः क्षत्रस्य शब्दो भुवनेषु | निष्किक त्रि. (त्रिभिः निष्कः - क्रीतम् ठक्) ३१. रूढः -रघु० २।५३। -परित्रायस्व परित्रायस्व સોના મહોરથી ખરીદેલ. (नाओमi)
पारायणिक त्रि. (त्रिः पारायणम् आवर्त्तयति ठञ्) त्रैश न. (त्रिंशदध्यायाः परिमाणमस्य ब्राह्मणस्य ड) | જે કામરૂપ દેશની સીમા ઉપર આવેલો છે. ત્રણ
ત્રીશ અધ્યાયના પરિમાણવાળો એક બ્રાહ્મણગ્રંથ. વાર વેદનું પારાયણ કરનાર. त्रैककुद न. (त्रिककुद् नाम पर्वतः तत्र भवः अण्) | त्रैपुर पुं. (त्रिपुर+स्वार्थे अण्) त्रिपुर नामनो देश - ત્રિકકુદ્ર નામના પર્વતમાં ઉત્પન્ન થનાર એક પ્રકારનું कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्वतम् । कामरूपाभिधो ४न- सौवि०४न.
देशो गणेशगिरिमूर्धनि . कामाख्यातन्त्रे । त्रिपुर त्रैकालिक त्रि., त्रैकाल्य न. (त्रिकाले भवः ठञ्/ નામનો દેશ, ત્રિપુરાસુર, ચેદિ દેશનો રાજા. त्रिकाल+स्वार्थे ष्यब्) | stmi ना२. ३५। त्रैपुरुष त्रि. (त्रीन् पुरुषान् व्याप्नोति अण् आर्षे
કાળ તે ભૂત, ભવિષ્ય અને વર્તમાન એ ત્રણ કાળ. पूर्वपदवृद्धिः) ३५॥ पेढ. सुधी. व्या५.४. त्रैगर्तक त्रि. (त्रिगर्तस्य देशभेदस्यादूरदेशादि चतुरर्थ्यां त्रैफल न. (त्रिफलानां तदाद्यद्रव्याणामिदं अण्) त्रिपार्नु,
वुञ्) त्रिगत देशना समापन। प्रदेशमा थनार. त्रिशा बगेर्नु धी.. त्रैगुणिक त्रि. (त्रिगुण+ठञ्) २५॥ वारनु, म, त्रिशुः | त्रेवलि (पु.) त. माना .5 . संबंधी, या गुन.
| त्रैमातुर पुं. (तिसृणां मातृणामपत्यम् अण् ठन्) १..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org