________________
१०१०
त्रिसामन् पुं. ( त्रीणि सामानि स्तुतिसाधनानि यस्य ) ૫રમેશ્વર.
त्रिसामा स्त्री. (त्रिणि सामानि यस्याः टाप्) महेन्द्र પર્વતમાંથી નીકળતી એક નદી. त्रिसाहस्र त्रि. ( त्रीणि सहस्राणि परिमाणमस्य अण् ) ત્રણ હજારના માપવાળું, ત્રણ હજાર જેટલું. त्रिसिता स्त्री. (त्रिगुणिता सिता शा. त.) गी
वार
शब्दरत्नमहोदधिः ।
सा२.
त्रिसीत्य न. (त्रिवारं सीतया सहितम् यत्) ખેડેલ ખેતર.
त्रिसुगन्धक त्रि., त्रिसुगन्धि न. ( त्रयाणां सुगन्धिद्रव्याणां समाहारः) त४, खेलयी जने तभावपत्र से त्रानो सभूड- त्वगेला पत्रसंयोगे त्रिसुगन्धि त्रिजातकम्अश्ववैद्यके १२ । ७३ ।
त्रिसुपर्ण (पुं.) वेखने यदुर्वेधनो ते नामनो खेड लाग, त्रिसुपएभां डडेलो विधि. (पुं. त्रिसुपर्ण + अण्) ત્રિસુપર્ણનો અભ્યાસ કરનાર વિપ્ર, ત્રિસૃપણને अनुसरनारी ब्राह्मएा- त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् मनु० ३।१८५ । त्रिसुवर्चक (पुं.) आंगिरस व्यवन ३५ अग्नि (त्रि. त्रिगुणितं सुवर्चकं यस्य) भेने त्रेव ते होय छे ते.
त्रिसौपर्ण न. (त्रिः सुपर्णेन ऋषिना कृतम् अण् વાર સુપર્ણ ઋષિએ કરેલ વ્રત, પરબ્રહ્મ. त्रिस्कन्ध न. ( त्रयः स्कन्धा इवावयवा अस्य) જ્યોતિષશાસ્ત્ર, જેનાં ત્રણ સ્કન્ધો-તંત્ર, હોરા અને अंग- निएर्शय होय छे.
त्रिस्तन न. ( त्रयः स्तनाः दोह्याः यत्र) ते नामनो खेड
यज्ञ.
त्रिस्तनी स्त्री. ( त्रयः स्तना यस्याः ङीप् । स्तनवाणी राक्षसी.
त्रिस्तावा स्त्री. (त्रिगुणिता तावती वेदिः) अश्वमेध વગેરેનાં અંગરૂપ એક વેદી.
त्रिस्थली स्त्री. ( त्रयाणां गया- काशी प्रयागरूपस्थलानां
समाहारः) अशी, गया अने प्रयोग से त्रा स्थण. त्रिस्थान त्रि. ( त्रीणि स्थानानि अस्य) परमेश्वर-परमात्मा અને જીવાત્મા, સ્વર્ગ, મર્ત્ય અને પાતાલસ્થિત परमात्मा, भगत-स्वप्न-सुषुप्ति अवस्था से त्रानो સાક્ષી જીવાત્મા.
Jain Education International
[त्रिसामान्- त्रुटिबीज
त्रिस्त्रोतस् त्रिस्रोतसी स्त्री. (त्रिषु लोकेषु स्रोतो यस्याः / त्रीणि स्रोतांसि सन्त्यस्याम् अच् + गौरा + ङीप् ) गंगा नही त्राश प्रवाहवाणी हरडोई नही- अङ्गुष्ठनिष्ठयूतमिवोर्ध्वमुच्चैस्त्रिस्रोतसः सन्ततधारम्भः- शिशु. ४ । १० । त्रिस्रोतसं वहति यो गगनप्रतिष्ठाम् स० ७।६। त्रिस्पृशी स्त्री. ( त्रीणि चान्द्रदिनानि एकस्मिन् सावने दिने स्पृशति स्पृश् +क) खेड प्रहारनी अगियारशएकादशी द्वादशी च रात्रिशेषे त्रयोदशी । त्रिस्पृशी नाम सा ज्ञेया ब्रह्महत्यां व्यपोहति संवर्तवचनम् । त्रिस्नान न. (त्रिषु कालेषु स्नानमत्र) खेड प्रहारनुं
व्रत.
त्रिहल्य न. ( त्रिः हलेन कृष्टम् क्षेत्रम्) वार हमथी ખેડેલ ખેતર.
त्रिहायण त्रि. ( त्रयो हायना वयोऽस्य णत्वम्) | વર્ષનો બળદ વગેરે.
त्रिहायणी स्त्री. (त्रिहायण + ङीप् । वर्षनी वाछरडी,
गाय वगेरे, द्रौपदी - कृते युगे वेदवती त्रेतायां जनकात्मजा । द्वापरे द्रौपदीच्छाया तेन कृष्णा त्रिहायणी - ब्रह्मवैवर्ते श्रीकृष्णजन्म० ।
त्रीषु त्रि. ( त्रयः इषवः परिमाणमस्य कन् तस्य लुक् ) त्रा जाएग भेटला भापनुं. (न. त्रयः इषवो यत्र) ए બાણવાળું ધનુષ.
त्रीष्टक पुं. (त्रिस्तः ऋगादिरूपा इष्टकाः यस्य ) .s પ્રકા૨નો યજ્ઞ સંબંધી અગ્નિ.
त्रुट् (दिवा. पर. स. सेट्-त्रुट्यति) (तुदा. पर. स.
- त्रुटति (चुरा. आ. स. सेट् त्रोटयते) तोडकं, छेहकुं, अपवु, दुःख अपवुं संशय छेहवो व्यावृणुते यदि वक्षस्त्रुट्यति वासस्तदा जघने उद्भटः । अयं ते बाष्पौघस्त्रुटित इव मुक्तामणिसरः - उत्तर० १।२९ । त्रुटि स्त्री. (त्रुट्+इन् वा ङीप्) नानी खेलथी- उत्कारिकां सर्पिषि नागराढ्यां पक्त्वा समूलैस्रुटिकोलपत्रैः सुश्रुते । थोडे अल्प, संशय, समुद्र अजनों लेह, क्षय, ચણુક અથવા ઋણુક રજકણ, ક્ષય, નાશ, વચન तोडवु, सूर्य डिरामां जातुं २४४ तोडवु छेहवु, તે નામની કાર્તિકસ્વામીની અનુચર માતૃકા. त्रुटित, त्रुटितवत् त्रि. ( त्रुट् + क्त / त्रुटित + मतुप् ) तोउखु,
छहे, अपेसुं भजम रेसुं, हरहुत रे. त्रुटिबीज पुं. ( त्रुटिरल्पं बीजमस्य) खेड भतनुं भूण. कचुः ।
For Private & Personal Use Only
www.jainelibrary.org