________________
द्वाचिकशब्दाः यत्र) वृक्षवृय.
त्रिशिरस्-त्रिसवन] शब्दरत्नमहोदधिः।
१००९ त्रिशिरस, त्रिशीर्षक पुं. त्रि. न. (त्रीणि शिरांसि यस्य, | त्रिषष्टि स्त्री. (त्र्यधिका षष्टिः) सह.
कप च) रावरानो पुत्र दुख२, ५२ नामाना हैत्यनो त्रिषुपर्ण पुं. (त्रयः सुपर्णास्तद्वाचिकशब्दाः यत्र) सेनापति, पर-व- त्रिशिरास्ते प्रशन्नोऽहं व्येतु ते નામનો વેદનો ભાગ. मज्ज्वराद् भयम्-भाग० । (त्रि.) २९ माथावाणु, त्रिष्टुभ् स्री. (त्रिषु स्थानेषु स्तुभ्यते, स्तुभ+क्विप् षत्वम्)
જેને ત્રણ મસ્તક હોય છે તે, ત્રિશૂલ નામનું અસ્ત્ર. તે નામનો એક છંદ, જેના દરેક ચરણમાં અગિયાર त्रिशुच् पुं. त्रि. (तिस्रः शुचो दीप्तयः शोका वा यस्य) अक्ष२. डोय. छे ते -इन्द्र एकादशाक्षरेण त्रिष्टुभमद
धर्म. (त्रि.) आध्यात्मि., भाबिहैवि भने जयत्तामुज्जेषम्- वाजसनेयसंहितायाम ९।३३। આધિભૌતિક એ ત્રણ શોકવાળું.
| त्रिष्टोम पं. (त्रयः स्तोमाः यत्र षत्वम) तनामनो मेड त्रिशूल न. (त्रीणि शूलानीवाग्राणि यस्य) त्रिशुस नामर्नु
यश. थियार.
त्रिष्ठ पुं. (त्रिषु चक्रेषु तिष्ठति स्था+क) ३५॥ पै.itml त्रिशूलखात न. (त्रिशूलेन खातम्) ते. नामर्नु में २थ. तीर्थ.
त्रिष्ठिन् त्रि. (त्रिषु विद्या-दान-यज्ञेषु तिष्ठति स्था+इनि) त्रिशूलमुद्रा स्त्री. (त्रिशूलमाकारत्वेनास्त्यस्याः सा चासो વિદ્યા, દાન અને યજ્ઞ-એ ત્રણમાં સ્થિતિ કરનાર. ___ मुद्रा) ते. नामनी में मुद्रा.
त्रिस् अव्य. (त्रि+वारे सुच) ३ वार. त्रिशूलिन् पुं. (त्रिशूलमस्त्यस्य इनि) महादेव, शिव. त्रिसन्धि स्री. न. (त्रयः सन्धयोऽन्तरकाला विकाशेऽस्याः) त्रिशूलिनी स्री. (त्रिशूलिन्+ङीप्) हु हेवी..
એક જાતનું ફૂલ. (1.) પૂર્વ, અવર અને મધ્ય એ त्रिशृङ्ग पुं. त्रि. (त्रीणि शृङ्गाण्यस्य) त्रियद पवत, त्रए संघि.
ત્રિકોણ, ત્રણ ટોચવાળી પર્વત, ત્રણ શીંગડાંવાળું, | त्रिसन्ध्य न. (तिसृणां संध्यानां समाहारः) सवार, अपार ત્રણ શિખરોવાળું.
अने. सi०४ मे रे - सान्निध्यं पुष्करे येषां त्रिशृङ्गिन् . (त्रीणि शृङ्गाणि अस्त्यस्य इनि) 5 त्रिसन्ध्यं कुरुनन्दन ! -महा० ३१८२।२१।
तन, भा७j- रोहितमत्स्य । (त्रि.) २९ शिवाणु, त्रिसन्ध्यकुसुमा स्त्री. (त्रिसंध्यम् कुसुमम् यस्याः) मे. ત્રણ શીંગડાંવાળું.
____ तनु स. 53. त्रिशोक पुं. (त्रयः आध्यात्मिकादयः शोकाः यस्य) त्रिसप्तत त्रि. (त्रिसप्तति+पूरणे डट) तोते .
જીવાત્મા, કણ્વ ઋષિનો એક પુત્ર, એક ઋષિ. त्रिसप्तति स्त्री. (यधिका सप्ततिः) तोतर. त्रिषंयुक्त त्रि. (त्रिभिर्हविभिस्संयुक्तं वेति छन्दसीति त्रिसप्तन् त्रि. (त्रिगुणाः सप्त) Leu सात-.5
चानुवृत्तौ वा वेदे षत्वम्) विषधी. युत आई ष्.ि
त्रिसम न. (त्रयाणां समानां समाहारः) ३५ स२ त्रिषंवत्सर न. (त्रयः संवत्सराः साधनकाला अस्य वेदे પદાર્થ વગેરેનો સમુદાય, જેમાં હરડે, સૂંઠ અને ગોળ __ वा षत्वम्) १९ वर्षे साध्य मे सत्र.
समान बोय तेवो पार्थ -समहरीतकी-नागर-गुडरूपम्त्रिषन्धि त्रि. (त्रयः सन्धयोऽस्य वेदे वा षत्वम्) ए राजनिघण्टे । ३. वर्ष, ३९ वर्षनो समुदाय. सन्धिवाणु.
त्रिसर पुं. न., त्रिसरा स्त्री. (कृसर पृषो.) तिल त्रिषम (त्रि.) नान, स्व.
મિશ્રિત ચોખા, ચોખા અને તલ એકઠા કરેલું અન્ન. त्रिषवण न. (त्रि+स+ल्यूट वा षत्वम्) प्रात:स्नान, (स्त्री.) तनी जीय.डी.
મધ્યાહ્ન સ્નાન તથા સાયં સ્નાન એક દિવસમાં ત્રણ | त्रिसरक न. (त्रिवारं सरकम्) वा२ म. पी. ते, વખત કરાતું સ્નાન, ત્રણ કાળ-ત્રિકાળ.
મદિરાપાન. त्रिषवणस्नायिन् पुं. (त्रिषवणे स्नाति) ३५ मत. त्रिसर्ग पुं. (त्रयाणां सत्त्व-रजस्तमसां सर्गः) सत्य, २४ સ્નાન કરનાર.
અને તમ એ ત્રણ ગુણોની સૃષ્ટિ. त्रिषष्ट, त्रिषष्टितम त्रि. (त्रिषष्टि+पूरणे डट/ त्रिसवन न. (त्रयाणां सवमानानां कालानां समाहारः) त्रिषष्टि+पूरणे तमप्) स.भु.
ત્રણ કાળ.
वीस.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org