________________
त्वक्सारभेदिनी-त्वरण शब्दरत्नमहोदधिः।
१०१५ त्वक्सारभेदिनी स्त्री. (त्वचः सारं भिनत्तीति भिद्+ | त्वचस् न. (त्वच्+असुन्) त्या-5न्द्रियने. ति:२. णिनि+डीप) नानु यंयु नामर्नु, वृक्ष.
त्वचापत्र न. (त्वचा त्वक् पत्रमिवास्य) त४. त्वक्सारा, त्वगाक्षीरी स्री. (त्वक्सारो वंश उत्पत्ति- | त्वचिष्ठ, त्वचीयस् त्रि. (अतिशयेन त्वग्वान् इष्ठन्/
कारणत्वेनास्त्यस्याः/त्वचः आक्षीरं स्वल्पक्षीरं यस्या ____ ईयस् वा) अतिशय घर छातवाणु, यामlauj. ङीप्) वंशलोयन.
त्वचिसार पुं. (त्वचि सारो यस्य) diस, मj. त्वक्सुगन्ध पुं. (त्वचि फलत्वचि सुगन्धो यस्य) ना.. त्वचिसुगन्धा स्त्री. (त्वचि सुगन्धो यस्याः) नानी मेलया.. त्वक्सगन्धा (स्त्री.) असवान नामे से गंध द्रव्य, त्वच्य त्रि. (त्वचि हितम् यत्) छालने जितन, यामीन. ચણકબાબ,
હિતકારક. त्वक्स्वाद्वी स्त्री. (त्वचि स्याद्वीव) त°४, बयानी.. त्वञ्च (भ्वा. पर. सक. सेट-त्वञ्चति) गमन. २, त्वम् (भ्वा. स. पर. सेट इतिद्-त्वङ्गति) ४. त्वगङ्कुर पुं. (त्वचः अङ्कुर इव) रोमांय.
त्वत् त्रि. (तन्+क्विप् तुक्) बीटुं, . त्वगस्थिमात्रशेष त्रि. (त्वगस्थिमात्रेण शेषः) di
त्वत्क त्रि. (त्वत्+कन्) ता. માત્ર હાડકાં, ચામડાં બાકી રહ્યાં હોય તે.
त्वत्तस् अव्य. (त्वत्+तसिल्) ताराथी, तुथी.. त्वग्गन्ध पुं. (त्वचि फलत्वचि गन्धोऽस्य) ना..
त्वद् (युष्मदः त्वद् आदेशः समासे) मध्यम पुरुष ठे त्वग्ज न. (त्वचि जायते जन्+ड) साडी, सुटुं..
રૂપ પ્રાયઃ સમાસમાં પ્રથમ પદના રૂપમાં વપરાતું त्वग्दोष पुं. (त्वचं दूषयति दूष्+णिच्+अण्) ओढनो.
वाय. छे ते. ठेभ ? -त्वदधीनः त्वत्सादृश्यम् । श, २j -मन्दोष्णलोध्रनीराम्लचूर्णं तु कनकस्य
त्वदीय त्रि. (युष्मद्+छ, त्वत् आदेशः तव इदम्) च । तेनोद्वर्तितदेहस्य हरेद् ग्रीष्मप्रसारिकाम् ।। त्वग्दोषश्चैव से कश्च चर्मदोषश्च नश्यति ।
तर. -पितुस्त्वदीयस्य मयाऽपहारितः-रघु० ३।५०।
त्वद्विध त्रि. (तवैव विधा प्रकारो यस्य) ता . गारुडे १९४ अ० । त्वग्दोषान्त पुं., त्वग्दोषापह त्रि. पुं. (त्वग्दोषस्य
त्वञ्च् (भ्वा. पर. सक. सेट-त्वञ्चति/रुधा. पर. सक
सेट त्वनक्ति) गमन २, ४, संजय, संजय अन्तः/त्रि. त्वग् दोषमपहन्ति, अप+हन् ड) स्तिन्ह
५माउवो. નામની વનસ્પતિ, બાવચી નામે વનસ્પતિ, ચામડીના દોષો નાશ કરનાર,
त्वन्मय त्रि. (त्वत्+मयट) तारामय, तुभय. त्वग्दोषारि (पु.) हस्तिकन्द नमानी वनस्पति, वय.
त्वम्पदलक्ष्यार्थ पुं. (त्वमिति पदस्य लक्ष्योऽर्थः) वहांत. __नामे वनस्पति. (त्रि.) यामीन alsो दूर ४२८२.
પ્રસિદ્ધ તુરીય ચૈતન્ય. त्वग्दोषिन् त्रि. (त्वग्दोष+णिनि) अढियुं, ५२४वावा.
त्वत्पदवाच्य, त्वम्पदवाच्यार्थ, त्वम्पदाभिध पुं. त्वग्भेद, त्वग्भेदक पुं. (त्वचि भेदः/त्वचि भेदकः)
(त्वमिति पदस्य वाच्योऽर्थः/त्वम्पदमभिधा यस्य) घाव, प्र.९, क्षत, अम..
– પદ વાચ્ય-જીવાત્મા. त्वग्रोग पुं. (त्वचि रोगः) यामीनी. २२. त्वयता स्त्री. (त्वया दत्तम् पृषो.) तें. सापेल. त्वङ्कार (पु.) तुं॥२, तुंरी.
त्वर् (भ्वा. आ. अ. सेट-त्वरते) त्व.२८ ७२वी, त्व.२४थी. त्वङ्मय त्रि. (त्वच्+मयट्) यामानु, यामानु, जनावेस,
४, वेग ७२वी, ता. ४२वी- भवान् सुहृदर्थे છાલનું, છાલનું બનાવેલ.
त्वरताम् -मालवि० २। -नानुनेतुमबलाः स तत्वरे - त्वच (तुदा. पर. स. सेट-त्वचति) मारहान ७२j, रघु० १९॥३८।
aisj, वीरj -त्वचति कवचेन देहं वीरः । त्वरण न., त्वरा स्त्री. (त्वर्+ ल्युट/त्वर्+अ+टाप/ त्वच्, त्वच, त्वचा स्त्री. (त्वच्यते संवियते देहोऽनया त्वर्+ अङ्+टाप्) २१, २, Galam, सही -
त्वचति संवृणोति त्वच्+क्विप्/त्वच्+अच्/त्वचति आस्रोयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याःसंवृणोति देहम् त्वच+अच्+टाप्) , यामी, अथर्ववेदे ११।८।२८। -औत्सुक्येन कृतत्वरा सहभुवा त°४, १८४८., त्वया, इन्द्रिय.
व्यावर्तमाना हिया -रत्नावली १।२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org