________________
१००३
त्रिनयना-त्रिपाठ]
शब्दरत्नमहोदधिः। त्रिनयना स्त्री. (त्रीणि नयनानि यस्याः) हु[ हेवी- नयं | त्रिपथ न. (त्रयाणां पथां समाहारः अच्) ३९॥ १९॥
सन्मार्गधर्मत्वं दृष्टौ त्रिनयना मता- देवीपु० ४५ भानो समुदाय, ९ २स्ता- घृतसत्पथस्त्रिपथगाभितः अ० । -विभ्राणां विशदप्रभां त्रिनयनां वाग्देवतामाश्रये- स तमारुरोह पुरुहूतसुतः -किरा० ६।१। (त्रि.) . मातृकाध्याने ।
રસ્તા, ત્રણ રસ્તાવાળું. त्रिनवति स्त्री. (त्र्यधिका नवतिः) alg (८3).
त्रिपथग त्रि. (त्रिपथे गच्छतीति गम्+ड) ९. २२ते त्रिनाक पुं. (नास्ति अकं दुःखं यस्मिन् नाकं तृतीयं
४२. नाकं वृत्तिविषये संख्याशब्दस्य पूरणार्थकत्वात्) हुं
त्रिपथगा, त्रिपथगामिनी स्त्री. (त्रिपथग+टाए। स्वर्ग, उत्तम स्थान.
त्रिपथ+गम्+णिनि+ङीप्) (भा२0२५. नही.-iu नही.. त्रिनाभ पुं. (त्रयो लोका नाभौ यस्य अच् समासान्तः)
गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च । त्रीन विष्य त्रिनिष्क त्रि. (त्रिभिः निष्कः क्रीतम् ठञ् तस्य वा
पथो भावयन्तीति तस्मात् त्रिपथगा स्मृता
रामा० ११४३।६। लुक्) ३९। सोनामहारथी पारीहेस. त्रिनेत्र त्रि. पुं. (त्रीणि नेत्राणि यस्य) ३. Mitauj.
त्रिपद त्रि. (त्रयः पादाः अस्य) वापरावास मडावि, शिव- निजत्रिनेत्रावतरत्वबोधिकाम् -२०१।६।
ચરણવાળું, ત્રણ પાદવાળું, ત્રણ પાંદડાંવાળું, ત્રણ त्रिनेत्रचूडामणि पं. (त्रिनेत्रस्य चूडायां मणिरिव) यंद्र,
___पायावा. (पुं.) परमेश्वर. (न.) ३ पायावाणी
घोडी. पू२. त्रिनेत्ररस (पु.) वैद्य शस्त्र प्रसिद्ध मे २i, २सायन.
त्रिपदा स्त्री. (त्रयः पादाः अस्याः) uयत्री मंत्र - त्रिनेत्रा स्त्री. (त्रीणि नेत्राणीव शरीरे यस्याः/त्रीणि नेत्राणि __ ओङ्कारपूर्विकास्तिस्रो महाव्याहतयोऽव्ययाः । विपदा
यस्याः वा) वारा४६, गहिवा, (त्रि.) नेत्रवाणी.. चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् -मनु० २८१ । त्रिपक्ष न. (त्रयाणां पक्षाणां समाहारः) २९॥ ५६, ७ | त्रिपदी स्त्री. (त्रयः पादाः यस्याः) 64६, व्यय भने.
9.64उियां, हो भलिनी. (पुं. तृतीयः पक्षः ધ્રુવ એ ત્રણ પદ, ગાયત્રીમંત્ર, હાથીને પગે બાંધવાની संख्याशब्दस्य पूरणार्थकत्वात्) त्री. ५क्ष.
होरी- नासत्करिणां ग्रैवं त्रिपदीच्छेदिनामपित्रिपञ्च पुं. ब. व. (त्रिगुणिताः पञ्च) ५४२. रघु० ४१४८। या, उत्पन थ, नाश वो भने त्रिपञ्चाङ्क पुं. (त्रिपञ्च पञ्चदशाङ्कान्यस्य) मे तनी स्थि२ २३ से ५६ -येषां सङ्गीतके नित्यं समावि.
निवीतिः किन्नराख्यिका । सैव स्यात् प्राकृते ज्ञाने त्रिपञ्चाशत् स्त्री. (त्र्यधिका पञ्चाशत्) त्रेपन, पननी
त्रिपदीति परिश्रुता-काव्योदयः ।। __संध्या (43).
त्रिपरिक्रान्त पुं. (त्रिषु वृत्यर्थं कर्मसु परिक्रान्तः चेष्टमानः) त्रिपटु (पुं.) आय.
યાજન, અધ્યાપન અને પ્રતિગ્રહભિક્ષા એ ત્રણ કર્મ त्रिपताक न. पुं. (तिस्रः पताका इव रेखा यस्मिन्) |
કરી જીવનાર બ્રાહ્મણ. લલાટ, કપાળ, ત્રણ રેખાવાળું કપાળ, ત્રણ સીધી
त्रिपर्ण पुं. (त्रीणि त्रीणि पर्णान्यस्य) परी-सुडानु inजीवाणो हाथ- त्रिपताककरेणान्यानपवार्यान्तरा
3, बी.सी. (त्रि.) २. ५ibiauj... कथाम् । अन्योऽन्यामन्त्रणं यत् स्याज्जनान्ते तज्जनान्तिकम्-सा० द० ६१५४।
त्रिपर्णी स्त्री. (त्रोणि पर्णानि प्रतिपर्णमस्याः) दी
पास, वनस्पति भोरवेस- यातुकः शालकल्याणी त्रिपत्र (पु.), त्रिपत्रक त्रि. (त्रीणि पत्राणि यस्य / त्रिपत्र+कन्) बीदान आ3- ऊर्ध्वपत्रं हरो ज्ञेयः पत्रं वामं
त्रिपर्णी पीलुपर्णिका -चरके २७. अ० । वनस्पति. विधिः स्वयम् । त्र्यहं दक्षिणपत्रं च त्रिपत्रदलमित्युत
જંગલી ગાંજો, સમેરવો નામે વનસ્પતિ, ત્રણ પાંદડાં. बृहद्धर्मपु० ११. अ० । जाजरानुं 3. (त्रि.) ३९.
त्रिपर्णिका स्त्री. (त्रीणि त्रीणि पर्णानि यस्याः संज्ञायां viesiauj. (न. त्रयाणां पत्राणां समाहारः ततः कन्)
कन् टापि अत इत्वं च) हाना हावश... १९॥ ५iz3i, ५५ ५isiनो समूड- तुलसीकुन्दमा- | त्रिपाठ पुं. (त्रयः पाठाः) धन, ५६ अने. म, मेवा लू'पत्राण्याहुनिपत्रकम्-देवीपु० ।
| ત્રણ પાઠ, વેદની સંહિતારૂપ પદ અને ક્રમનો પાઠ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org